66

                        
                        
सद्गुरु स्तवः (श्रीगणपति सच्चिदानन्द स्वामिनां स्तवः) सिद्धि बुद्धि महायोग वरणीयो गणाधिपः। यस्स्वयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।।1 यस्य दत्तात्रेयभावो भक्तानामात्मदानतः। सूच्यते सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 2 योगाज्ज्योति स्समुद्दीप्तं जयलक्ष्मी नृसिंहयोः। अद्वयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 3 योगविद्या चित्रभानुं चित्रभानु शरद्भवम्। ज्ञानदं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 4 गणेशहोमेर्कदिने नित्यं श्रीचक्रपूजने। दीक्षितं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 5 अगस्त्यमुनि संक्रान्त नानावैद्य धुरन्धरम्। भवघ्नं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 6 वाद्योदंच द्दिव्यनाम संकीर्तन कळानिधिम्। नादाब्धिं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 7 दत्तपीठाधिपं धर्मरक्षणोपाय बन्धुरम्। सत्कविं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 8 विधूतभक्त सम्मोह मवधूतं जगद्गुरुम्। स्वाश्रयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 9 साधुत्वं भक्तिमैश्वर्यं दानं योग मरोगताम्। सन्मतिं ज्ञान मानन्दं सद्गुरु स्तवतो लभेत्।।10 ==00== गुरु (वज्र) सिद्धि स्तोत्रम् अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ईशित्वञ्च वशित्वञ्च यच्च कामावसायिता।। य एष गरिमस्वरा - डवततार पृथ्वी जनीन् अनल्पसुख मेदुरे महति वेविषाणो जनान्। महाशुच मधीरय - न्नविदुरोपलां भेदयन् स वज्रपटिमेडितो - भवतु सच्चिदानन्दसात्।। 1।। (साः) (सच्चिदानन्दस्य अधीनः सच्चिदानन्दसात्, सात् प्रत्ययः। यद्वा - सच्चिदानन्देन जीवनं आन्तं करोतीति, सच्चिदानन्दसाः। षो - अन्तकर्मणि दैवादिकः, आदेच ... इत्यात्वम्, ततः क्विप्) --- य एष महिमस्वरा - डखिल नायकोन्नायको जगन्ति नयति स्वयं - परमनन्तवेदार्थसात्। मखाधिकरणो भवन् - सुकृतिनो भलोकं दिशन् स वज्रपटिमेडितो - भवतु सच्चिदानन्दरीः।। 2।। (सच्चिदानन्दं रिणाति, गच्छतीति। री - गतिरेषणयोः क्रैयादिकः, क्विप्।) ---- य एतदणिमानमैत् - वृजिनमूलनिर्मूलने पुराण दुरितज्वर - क्लमविशीर्ण चित्तव्रजान्। चिकित्सति च संस्करो - त्यगद दायि दैव्यो भिषक् स वज्रपटिमेडितो - भवतु सच्चिदानन्दगाः।। 3।। (सच्चिदानन्दं गायति कीर्तयति शब्दयति उक्थैः स्तोत्रैरिति, सच्चिदानन्दगाः। गै शब्दे। भौवादिकः, क्विप्। आदेच उपदेशे शिति इति आकारान्तता कृति परतः) --- य एष लघिमाध्वना - गुरुतरैक कार्यावली- सिसाधयिषु मण्डली - प्रसुवनोपकारक्रमी। अनूनभवसंसृते - रुपरतिं प्रयच्छन् महान् स वज्रपटिमेडितो - भवतु सच्चिदानन्दमाः।। 4।। (सच्चिदानन्दं माति, पूजयतीति सच्चिदानन्द माः। मा - माने आदादिकः, क्विप्) ---- य एष घनयोगरा - डतुलवस्तु संप्राप्तिमान् निजाश्रित दरिद्रता - परि बिभाव.यिषयोद्यतः। कुशाग्र धिषणा श्रितो - रचित कार्य सम्प्रत्ययः स वज्रपटिमेडितो - भवतु सच्चिदानन्दपाः।। 5।। (सच्चिदानन्दं पाति, रक्षतीति। पा - रक्षणे आदादिकः, क्विप्।) ---- य एष जगदीशिता - निगममूलनिश्वासवान् नियच्छति सुरासुरान् सकलभूतजातं प्रभुः। फलानुभवदायक श्चरितपुण्यपापात्मनाम् स वज्रपटिमेडितो - भवतु सच्चिदानन्दधाः।। 6।। (सच्चिदानन्दं ददाति। डु धाञ् धारणपोषणयोः- जौहोत्यादिकः, क्विप्।) ---- य एष वशिताग्रणीर् - वियम सत्त्व रूपी सना शमादिशुभलक्षणो वशिनिकाय सन्नायकः। गरिष्ठपदवीमलं - कुरुत आदरेण स्वके स वज्रपटिमेडितो - भवतु सच्चिदानन्दनीः।। 7।। (सच्चिदानन्दं प्रति नयति, प्रापयतीति। णीञ् - प्रापणे भौवादिकः, क्विप्।) ---- य एष भुवनत्रयी - कुशलता प्रकामान्वयी समृद्धिमुपकल्पते - प्रतिशरीरि सन्दोहके। अनन्त हितसंविदं दिशति मोक्षसन्धायकः स वज्रपटिमेडितो - भवतु सच्चिदानन्दधीः।। 8।। (सच्चिदानन्दः एव धीः यस्य सः।) --- य एष जनिसम्भव - प्रचुरसर्व कामावसाः अजस्र भवचक्रके - निपतता.मिहोद्धारकः। वशीकृति विरागिता घन समन्तसम्पत्तिदाः स वज्रपटिमेडितो - भवतु सच्चिदानन्दनीः।। 9।। (सच्चित् सन् आनन्दयति अन्यान् स्वीयोपदेशेनेति। आनन्दयति अनेन उपदेशेनेति, आनन्दनः उपदेशः। करणे ल्युट्। सैष उपदेशोस्यास्तीति आनन्दनी। इनिः तद्धितः मत्वर्थीयः) --- फलस्तुतिः य एष महतीं मुदं निज तमोश्म सम्भेदिकां गुरोरमितशान्तिदां मनसिजारिनिर्मूलनीम्। अवेप्सति जितेन्द्रियार्जित समाधिसौख्यं स्तुतिं स वज्रनिभसिद्धिदां पठति सिद्धवज्रायुधाम्।। 10 --- विधेय वरिवस्यया गुरुमुखात्त तत्त्वार्थवाङ्- निकाय मनु दध्नुव - न्नवगतं निदिध्यासयन्। नितान्त करुणालयं गणपतिं गुरुं भावयन् (निजगुरुं सदा भावयन्) सुधाम्बुधि निमज्जना-दधिकमोद माप्नोति सन्।। 1 ==00==