64

                        
                        
अनघा व्रत कल्पः श्री महागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः। हरिः ओम्। परस्परं सामि.दळ.द्दृगग्रोत्-क्षिप्तानुराग प्रसवाभिषिक्तौ। तप प्रसक्ता.वनघा च दत्त-स्समस्त कल्याणकरौ भवेताम्।। आगमार्थन्तु देवानां गमनार्थन्तु रक्षसाम्। कुर्वे घंटारवं तत्र देवताह्वान लांछनम्।। इति घंटानादं कृत्वा अपवित्र पवित्रो वा सर्वावस्थां गतोपि वा। यस्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष आचम्य - केशवाय नमः, नारायणाय नमः, माधवाय नमः, गोविन्दाय नमः, विष्णवे नमः, मधुसूदनाय नमः, त्रिविक्रमाय नमः, वामनाय नमः, श्रीधराय नमः, हृषीकेशाय नमः, पद्मनाभाय नमः, दामोदराय नमः, संकर्षणाय नमः, वासुदेवाय नमः, प्रद्युम्नाय नमः, अनिरुद्धाय नमः, पुरुषोत्तमाय नमः, अधोक्षजाय नमः, नारसिंहाय नमः, अच्युताय नमः, जनार्दनाय नमः, उपेन्द्राय नमः, हरये नमः, श्री कृष्णाय नमः।। श्रीकृष्ण परब्रह्मणे नमः। उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः। एतेषा मविरोधेन ब्रह्मकर्म समारभे।।  प्राणायामः भूम्यादे.रूर्ध्वलोकस्य चोपरिस्थं दिवाकरम्। दश प्रणव संयुक्तं त्रिरावृत्त्या स्मरन् स्मरन्।। अंगुळ्यग्रै.र्नासिकाग्रं संपीड्य श्वास रोधनम्। प्राणायाममिति प्रोक्त-मृषिभि पापनाशनम्।। प्राणानायम्य  संकल्पः देशकालौ संकीर्त्य, मम उपात्त समस्त दुरितक्षय द्वारा .... श्री परमेश्वर प्रीत्यर्थं, श्रीमतः …… गोत्रस्य, ………… नक्षत्रे ……. राशौ जातस्य, …………… नामधेयस्य, सपरिवारस्य मम (अस्य यजमानस्य), श्रीमत्याः …… गोत्रायाः, ………… नक्षत्रे ……. राशौ जातायाः, …………… नामधेयायाः, सपरिवारायाः, मम ( अस्याः), श्री अनघा देवी समेत श्री अनघ स्वामि प्रसाद सिद्धिद्वारा भक्ति ज्ञान वैराग्य योगानां निरन्तराभिवृद्ध्यर्थं, आत्मज्ञान सिद्ध्यर्थं, अस्माकं सहकुटुंबानां क्षेम- स्थैर्य- विजय-अभय- आयु-रारोग्य-ऐश्वर्याभिवृद्ध्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, श्री अनघा देवी समेत श्री अनघ स्वामिन.मुद्दिश्य, श्री अनघा देवी समेत श्री अनघस्वामिपूजां, यावच्छक्ति ध्यानावाहनादि षोडशोपचार विधानेन करिष्ये।  महागणपति प्रार्थनम् आदौ महागणपतिं ध्यात्वा, अभीप्सितार्थ सिद्ध्यर्थं पूजितो यस्सुरै.रपि। सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः।। वक्रतुंड महाकाय सूर्यकोटि समप्रभ। अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।।श्रीमहागणपतये नमः प्रार्थनं समर्पयामि।।  कलशपूजा श्रीअनघा देवी समेत श्री अनघ स्वामि पूजांगत्वेन कलशाराधनं करिष्ये। कलशस्य मुखे विष्णुः कंठे रुद्र.स्समाश्रितः। मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा.स्स्मृताः।। कुक्षौ तु सागरा,स्सर्वे सप्तद्वीपा वसुन्धरा। ऋग्वेदोथ यजुर्वेद-स्सामवेदो ह्यथर्वणः।। अंगैश्च सहिता.स्सर्वे कलशांबु समाश्रिताः। आयान्तु देव पूजार्थं दुरितक्षय कारकाः।। गंगे च यमुने कृष्णे गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य,  कलश स्थापन विधिः आदौ कल्पोक्त विधानेन तत्तद्देवतावाहनं प्राणप्रतिष्ठापनं च करिष्ये।। अष्टसिद्धयः - अणिमा लघिमा प्राप्ति प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च यच्च कामावसायिता।।  1 अणिम देवता – (ईशान्य कोणे) अणो.रणीयस पुत्र ईशानाशा व्यवस्थितः। अनघस्याणिमाभिख्य पुत्र.श्चित्र.स्सनोवतु।। अष्टदळपद्मे ईशान्य दळे कलशे अणिम देवता.मावाहयामि स्थापयामि पूजयामि।।  2 लघिम देवता– (आग्नेय कोणे) अनघानघयो पुत्रो लघिमाख्य कृपालघुः। देवस्याग्नेय कोणस्थो लघुबुद्धि.स्सनोवतु।। अष्टदळपद्मे आग्नेय दळे कलशे लघिम देवता.मावाहयामि स्थापयामि पूजयामि।। 3 प्राप्ति देवता - (नैरृति कोणे) भक्ताभीष्ट फल प्राप्ति कारको-नघयो.स्सुतः। देवस्य नैरृते कोणे स्थित प्राप्ति.स्सनोवतु।। अष्टदळपद्मे नैरृत दळे कलशे प्राप्ति देवता.मावाहयामि स्थापयामि पूजयामि।।  4 प्राकाम्य देवता– (वायव्य कोणे) अवधूत गुरोस्स्वेच्छा- संचारस्यानघस्य यः। वायुकोणस्थित पुत्र प्राकाम्याख्य.स्सनोवतु।। अष्टदळपद्मे वायव्यदळे कलशे प्राकाम्य देवता.मावाहयामि स्थापयामि पूजयामि।।  5 ईशित्व देवता- (दक्षिणे) सर्वातिशायितां देवस्यानघस्य जगद्गुरोः। ख्यापयन् दक्षभागस्थ - ईशित्वाख्य.स्सनोवतु।। अष्टदळपद्मे देवस्य दक्षिण भागस्थ दळे कलशे ईशित्व देवता.मावाहयामि स्थापयामि पूजयामि।।  6 वशित्व देवता– (उत्तरे) जगद्यस्य वशे तिष्ठ-त्यनघस्य महात्मनः। आत्मजो वामभागस्थो वशित्वाख्य.स्सनोवतु।। अष्टदळपद्मे देवस्य वामभागस्थदळे कलशे वशित्व देवता.मावाहयामि स्थापयामि पूजयामि।।  7 कामावसायिता देवता - (पश्चिमे) कामावसायिताभिख्यो ह्यनघस्यांगरक्षवत्। पश्चाद्भागस्थित पुत्र कमनीय.स्सनोवतु।। अष्टदळपद्मे देवस्य पश्चाद्भागस्थ दळे कलशे कामावसायिता देवता.मावाहयामि स्थापयामि पूजयामि।।  8 महिम देवता (प्राच्यां) पुरस्ता.दनघ द्वंद्व-पाद.सीम्नि व्यवस्थितः। महिमाख्यो महा कार्य-कारी पुत्र.स्सनोवतु।। अष्टदळपद्मे देवस्य पुरस्ता द्दळे कलशे महिम देवता.मावाहयामि स्थापयामि पूजयामि।।  9 श्रीदत्तात्रेय (अनघ) स्वामी (मध्ये दक्षिणतः) एवं तत्तत्.सुत भ्राज-द्दळाष्टक सुशोभिनः। कर्णिकायां पंकजस्य कलितायां महागुणैः।। समासीन प्रशान्तात्मा कृपाब्धि.रनघाह्वयः।। दत्तात्रेयो गुरु.र्विष्णुर्-ब्रह्मेशात्मा सनोवतु।। अष्टदळपद्मे मध्ये कर्णिकायां प्रधानदेवतां, श्रीमदनघस्वामिनं दत्तात्रेय.मावाहयामि स्थापयामि पूजयामि।।  10 अनघादेवी (मध्ये उत्तरतः) अनघस्वामिन पार्श्वे समासीना कृपालया। सर्वैर् ब्राह्मगुणै.र्युक्ता योगाधीशा जगत्प्रसूः।। पद्मासना पद्मकरा भक्ताधीना पतिव्रता। अनघांबा महालक्ष्मीर् महाभागा च नोवतु।। अष्टदळपद्मे मध्ये कर्णिकायां श्रीमदनघस्वामिन पार्श्वे श्रीमतीं, अनघादेवीं महालक्ष्मी.मावाहयामि स्थापयामि पूजयामि.  प्राणप्रतिष्ठा ईशान्या.मणिमाभिख्ये चाग्नेय्यां लघिमाभिधे। प्राप्तिनामनि नैरृत्यां प्राकाम्याख्येनिल स्थले।। ईशित्वाख्ये वशित्वाख्ये चोभयो पार्श्वयो रपि। कामावसायितानाम्नि पश्चाद्भागेंग रक्षवत्।। महिम्नि पादमूले च दलेष्वष्टसु नित्यशः। भ्राजमानेषु तन्मध्ये कर्णिकायां कृतालयौ।। अनघ.श्चानघा देवी प्राणचेष्टा.विराजितौ। चरतां मम हृत्पद्मे- गुरुमार्ग.प्रवर्तकौ।। अणिमादि, अंग देवता परिवृत श्री अनघादेवी समेत श्री अनघस्वामिने नमः। सर्वेंद्रियाणि वाङ्मन.श्चक्षु.श्श्रोत्र जिह्वा घ्राण रेतो बुद्ध्यादीनि, इहैवागत्य, स्वस्तये सुखं चिरं तिष्ठन्तु स्वाहा। प्राण प्रतिष्ठापन मुहूर्त स्सुमूहूर्तोस्तु।। स्वामिन् स्थिरो भव। वरदो भव। सुमुखो भव। सुप्रसन्नो भव। स्थिरासनं कुरु। स्वामिन् सर्व जगन्नाथ यावत्पूजा वसानकम्। तावत्त्वं प्रीतिभावेन कुम्भेस्मिन् सन्निधिं कुरु।।  ध्यानम् पद्मासनोत्तान मनोज्ञपादं पद्मं दधानं नभयं च पाण्योः। योगस्थिरं निर्भर कान्ति पुंजं दत्तं प्रपद्येनघ नामधेयम्।। पद्मासनस्थां पदयुग्म नूपुरां पद्मं दधाना.मभयं च पाण्योः। योगेर्धसंमीलित निश्चलाक्षीं दत्तानुरक्ता.मनघां प्रपद्ये।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। ध्यायामि।  आवाहनम् गुणातीता.वपि स्वेषु कृपया त्रिगुणान्वितौ। अनघा.मनघं देवं देवीं चावाहया.म्यहम्।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। आवाहयामि।  आसनम् सौवर्ण पीठं कृष्णत्वक् चित्रासन कुशासनैः। आस्तृतं गृह्यतां देवा-वनघा.वर्पितं मया।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। आसनं परिकल्पयामि।  पाद्यम् योगिशीर्षेमृतासारौ जम्भशीर्षेग्नि.वर्षकौ। पादौ पाद्येन हृद्येन क्षालयेनघयो.रहम्।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। पादयो पाद्यं समर्पयामि।।  अर्घ्यम् पद्मेन मालया चात्तौ भक्ताभीति.प्रदायकौ। अर्घ्येण शीतलीकुर्या- मनघानघयोः करौ।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। हस्तयोः, अर्घ्यं समर्पयामि।।  आचमनम् ज्ञानज्योति.र्विनीतानां वेदज्योतिश्च वेधसः। यतोनघ मुखा.द्व्यक्तं तत्राचमन मर्पितम्।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। मुखे आचमनीयं समर्पयामि।।  मधुपर्कः अनघौ यौ श्रित परीक्षार्थं माया.मधुस्पृशौ। मधुपर्कं ददे ताभ्यां तत्पादाब्ज मधुव्रतः।। श्री अनघा देवी समेत श्री अनघस्वामिने नमः। मधुपर्कं समर्पयामि।  पंचामृत स्नानम् यौ कृपाप्रेरितौ भक्त-प्रपंचेमृत वर्षकौ। पंचामृतै.स्तौ स्नपया-म्यनघा.वमृतात्मकौ।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। पंचामृत स्नानं समर्पयामि।।  स्नानम् मातृतीर्थात् पद्मतीर्थात् सर्वतीर्था.दनेकतः। समानीतै.श्शीतलोदै-स्स्नपया.म्यनघा.वुभौ।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। शुद्धोदक स्नानं समर्पयामि।।  वस्त्रम् वल्कले रुचिरे सूक्ष्मे चित्रचित्र.दशांचिते। मायावृति.च्छेदकाभ्या- मनघाभ्यां ददे मुदा।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। वस्त्रं समर्पयामि।  उपवीतम् उपवीतं पवित्रं च सहजं यत् प्रजापतेः। समर्पितं मया शुभ्र-मनघौ प्रतिमुंचतम्।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। उपवीतं समर्पयामि।  गन्धः मिलत्कर्पूर.सद्गन्धै-रनुलिप्यानघानघौ। मुखयो.रलिके कुर्यां लसत्फालाक्षि सन्निभे।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। गन्धान् धारयामि। गन्धोपरि अलंकरणार्थं कुंकुमं, अक्षतांश्च समर्पयामि।  मंगळ द्रव्याणि आर्द्रां हरिद्रां पदयोर्- मुखे पुष्परजोनघे। सीमन्त.सीम्नि सिन्दूरं तेर्पये मंगळप्रदे।। श्री अनघा देव्यै नमः। नानाविध मंगळ द्रव्याणि समर्पयामि।  आभरणम् शीर्षे कण्ठे बाहुयुग्मे मणिबन्ध.द्वये तथा। विविधा अक्षमाला.स्ते भूषार्थं कल्पयेनघ।। पादांगुळीय कटक- कांची मांगल्य हारकान्। कंकणं नासिका भूषां- ताटंके ते ददेनघे।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। नानाविध आभरणानि समर्पयामि।।  पुष्पम् तत्तत्.कालोत्थ पुष्पौघ- मालाभि.रनघानघौ। आपाद शीर्षं संभूष्य- पुनः पुष्पै.स्समर्चये।। श्री अनघा देवी समेत श्री अनघ स्वामिने नमः। पुष्पाणि समर्पयामि।  कुंकुम पूजा देवि त्वा.मनघे भद्रे- सर्व मंगळ मंगळे। लसत्कुंकुम.चूर्णेन पूजयामि प्रसीद मे।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। कुंकुमं समर्पयामि।  अथ अनघस्वामिनः - अंग पूजा श्री अनघ देवाय नमः - पादौ पूजयामि श्री त्रिजगत्संचाराय नमः - जंघे पूजयामि श्री आजानुबाहवे नमः - जानुनी पूजयामि श्री पद्मासनस्थाय नमः - ऊरू पूजयामि श्री त्रिगुणेशाय नमः - वळित्रयं पूजयामि श्री शातोदराय नमः - उदरं पूजयामि श्री करुणाकराय नमः - हृदयं पूजयामि श्री भक्तालम्बनाय नमः - बाहू पूजयामि श्री संगीत रसिकाय नमः - कंठं पूजयामि श्री जगन्मोहनाय नमः - मन्दस्मितं पूजयामि श्री जगत्प्राणाय नमः - नासिकां पूजयामि श्री श्रुति संवेद्याय नमः - श्रोत्रे पूजयामि श्री ध्यानगोचराय नमः - नेत्रद्वयं पूजयामि श्री तिलकांचित फालाय नमः - फालं पूजयामि श्री सहस्र शीर्षाय नमः - शिर पूजयामि श्री सच्चिदानन्दाय नमः - सर्वाण्यांगानि पूजयामि  अथ अनघादेव्याः - अंग पूजा श्री अनघा देव्यै नमः - पादौ पूजयामि श्री त्रिजगत्संचारायै नमः - जंघे पूजयामि श्री आजानुबाहवे नमः - जानुनी पूजयामि श्री पद्मासनस्थायै नमः - ऊरू पूजयामि श्री त्रिगुणेशायै नमः - वळित्रयं पूजयामि श्री शातोदरायै नमः - उदरं पूजयामि श्री करुणाकरायै नमः - हृदयं पूजयामि श्री भक्तालम्बनायै नमः - बाहू पूजयामि श्री संगीत रसिकायै नमः - कंठं पूजयामि श्री जगन्मोहनायै नमः - मन्दस्मितं पूजयामि श्री जगत्प्राणायै नमः - नासिकां पूजयामि श्री श्रुति संवेद्यायै नमः - श्रोत्रे पूजयामि श्री ध्यानगोचरायै नमः - नेत्रद्वयं पूजयामि श्री तिलकांचित फालायै नमः - फालं पूजयामि श्री सहस्र शीर्षायै नमः - शिर पूजयामि श्री सच्चिदानन्दायै नमः _ सर्वाण्यंगानि पूजयामि === श्री अनघ स्वामिनः - अष्टोत्तरशतनामानि 1. श्री दत्तात्रेयाय नमः 2. श्री अनघाय नमः 3. श्री त्रिविधाघ विदारिणे नमः 4. श्रीलक्ष्मीरूपानघेशाय नमः 5. श्री योगाधीशाय नमः 6. श्री द्रांबीज ध्यानगम्याय 7. श्री विज्ञेयाय नमः 8. श्री गर्भादि तारणाय नमः 9. श्री दत्तात्रेयाय नमः 10. श्री बीजस्थ वट तुल्याय नमः 11. श्री एकार्ण मनु गामिने नमः 12. श्री षडर्ण मनु पालाय नमः 13. श्री योग संपत्कराय नमः 14. श्री अष्टार्ण मनु गम्याय नमः 15. श्री पूर्णानन्द वपुष्मते नमः 16. श्री द्वादशाक्षर मन्त्रस्थाय नमः 17. श्री आत्म सायुज्य दायिने नमः 18. श्री षोडशार्ण मनुस्थाय नमः 19. श्री सच्चिदानन्द शालिने नमः 20. श्री दत्तात्रेयाय नमः 21. श्री हरये नमः 22. श्री कृष्णाय नमः 23. श्री उन्मत्ताय नमः 24. श्री आनन्द दायकाय नमः 25. श्री दिगम्बराय नमः 26. श्री मुनये नमः 27. श्री बालाय नमः 28. श्री पिशाचाय नमः 29. श्री ज्ञान सागराय नमः 30. श्री आब्रह्म जन्मदोषौघ प्रणाशाय 31. श्री सर्वोपकारिणे नमः 32. श्री मोक्षदायिने नमः 33. श्री ओं रूपिणे नमः 34. श्री भगवते नमः 35. श्री दत्तात्रेयाय नमः 36. श्री स्मृतिमात्र सुतुष्टाय 37. श्री महाभय निवारिणे नमः 38. श्री महाज्ञान प्रदाय नमः 39. श्री चिदानन्दात्मने नमः 40. श्री बालोन्मत्त पिशाचादि वेषाय 41. श्री महा योगिने नमः 42. श्री अवधूताय नमः 43. श्री अनसूयानन्ददाय नमः 44. श्री अत्रि पुत्राय नमः 45. श्री सर्वकाम फलानीक प्रदात्रे 46. श्री प्रणवाक्षर वेद्याय नमः 47. श्री भवबन्ध विमोचिने नमः 48. श्री ह्रीं बीजाक्षर पाराय नमः 49. श्री सर्वैश्वर्य प्रदायिने नमः 50. श्री क्रों बीज जप तुष्टाय नमः 51. श्री साध्याकर्षण दायिने नमः 52. श्री सौर्बीज प्रीत मनसे नमः 53. श्री मन स्संक्षोभ हारिणे नमः 54. श्री ऐं बीज परितुष्टाय नमः 55. श्री वाक्प्रदाय नमः 56. श्री क्लीं बीज समुपास्याय नमः 57. श्री त्रिजगद्वश्यकारिणे नमः 58. श्री श्रीमुपासन तुष्टाय नमः 59. श्री महासंपत्प्रदाय नमः 60. श्री ग्लौमक्षर सुवेद्याय नमः 61. श्री भूसाम्राज्य प्रदायिने नमः 62. श्री द्रां बीजाक्षर वासाय नामः 63. श्री महते नमः 64. श्री चिरजीविने नमः 65. श्री नाना बीजाक्षरोपास्य नानाशक्ति युजे नमः 66. श्री समस्त गुणसंपन्नाय 67. श्री अन्तश्शत्रु विदाहिने नमः 68. श्री भूतग्रहोच्चाटनाय नमः 69. श्री सर्वव्याधि हराय नमः 70. श्री पराभिचार शमनाय नमः 71. श्री आधि व्याधि निवारिणे नमः 72. श्री दुखत्रय हराय नमः 73. श्री दारिद्र्य द्राविणे नमः 74. श्री देहदार्ढ्याभि पोषाय नमः 75. श्री चित्त सन्तोषकारिणे नमः 76. श्री सर्व मन्त्र स्वरूपाय नमः 77. श्री सर्व यन्त्र स्वरूपिणे नमः 78. श्री सर्व तन्त्रात्मकाय नमः 79. श्री सर्व पल्लव रूपिणे नमः 80. श्री शिवाय नमः 81. श्री उपनिष.द्वेद्याय नमः 82. श्री दत्ताय नमः 83. श्री भगवते नमः 84. श्री दत्तात्रेयाय नमः 85. श्री महागंभीर रूपाय नमः 86. श्री वैकुण्ठ वासिने नमः 87. श्री शंख चक्र गदा शूल धारिणे 88. श्री वेणु नादिने नमः 89. श्री दुष्ट संहारकाय नमः 90. श्री शिष्ट संपालकाय नमः 91. श्री नारायणाय नमः 92. श्री अस्त्र धराय नमः 93. श्री चिद्रूपिणे नमः 94. श्री प्रज्ञारूपाय नमः 95. श्री आनन्द रूपिणे नमः 96. श्री ब्रह्म रूपिणे नमः 97. श्री महावाक्य प्रबोधाय नमः 98. श्री तत्त्वाय नमः 99. श्री सकलकर्मौघ निर्मिताय नमः 100. श्री सच्चिदानन्द रूपाय नमः 101. श्री सकल लोकौघ संचाराय 102. श्री सकलदेवौघ वशीकृतिकराय 103. श्री कुटुंब वृद्धिदाय नमः 104. श्री गुड पानक तोषिणे नमः 105. श्री पंचकर्जाय सुप्रीताय नमः 106. श्री कन्द फलादिने नमः 107. श्री सद्गुरवे नमः 108. श्री मद्दत्तात्रेयाय नमो नमः इति श्री अनघ स्वामिनः अष्टोत्तर शतनामार्चनं समर्पयामि।। ---- श्री अनघा देव्याः - अष्टोत्तर शतनामानि 1. श्री अनघायै नमः 2. महादेव्यै नमः 3. श्री महालक्ष्म्यै नमः 4. श्री अनघ स्वामि पत्न्यै नमः 5. श्री योगेशायै नमः 6. श्री त्रिविधाघ विदारिण्यै नमः 7. श्री त्रिगुणायै नमः 8. श्री अष्टपुत्र कुटुंबिन्यै नमः 9. श्री सिद्धसेव्य.पदे नमः 10. श्री आत्रेय गृहदीपायै नमः 11. श्री विनीतायै नमः 12. श्री अनसूया प्रीतिदायै नमः 13. श्री मनोज्ञायै नमः 14. श्री योग शक्ति स्वरूपिण्यै नमः 15. श्री योगातीत हृदे नमः 16. श्री भर्तृशुश्रूषणोत्कायै नमः 17. श्री मतिमत्यै नमः 18. श्री तापसीवेष धारिण्यै नमः 19. श्री तापत्रय नुदे नमः 20. श्री चित्रासनोपविष्टायै नमः 21. श्री पद्मासन युजे नमः 22. श्रीरत्नांगुळीयक लसत्पदांगुळ्यै 23. श्री पद्म गर्भोपमानांघ्रि तलायै 24. श्री हरिद्रांचत्.प्रपादायै नमः 25. श्री मंजीर कल.जत्रवे नमः 26. श्री शुचिवल्कल धारिण्यै नमः 27. श्री कांचीदाम युजे नमः 28. श्री गले मांगल्य सूत्रायै नमः 29. श्री ग्रैवेयाळी धृते नमः 30. श्री क्वणत्कंकण युक्तायै नमः 31. श्री पुष्पालंकृतये नमः 32. श्री अभीति मुद्रा हस्तायै नमः 33. श्री लीलाम्भोज धृते नमः 34. श्री ताटंक युगदीप्रायै नमः 35. श्री नानारत्न सुदीप्तये नमः 36. श्री ध्यान स्थिराक्ष्यै नमः 37. श्री फालांचत्.तिलकायै नमः 38. श्री मूर्धाबद्ध.जटाराजत्. सुमदामाळये नमः 39. श्री भर्त्राज्ञा पालनायै नमः 40. श्री नानावेष धृते नमः 41. श्री पंचपर्वान्विताविद्यारूपिकायै 42. श्री सर्वावरण शीलायै नमः 43. श्री स्वबलावृत वेधसे नमः 44. श्री विष्णु पत्न्यै नमः 45. श्री वेदमात्रे नमः 46. श्री स्वच्छशंख धृते नमः 47. श्री मन्दहास मनोज्ञायै नमः 48. श्री मन्त्र तत्त्वविदे नमः 49. श्री दत्त पार्श्व.निवासायै नमः 50. श्री रेणुकेष्ट.कृते नमः 51. श्री मुख निस्सृत शंपाभ त्रयीदीप्त्यै नमः 52. श्री विधातृ वेद सन्धात्र्यै नमः 53. श्री सृष्टि.शक्त्यै नमः 54. श्री शान्ति.लक्ष्म्यै नमः 55. श्री गायिकायै नमः 56. श्री ब्राह्मण्यै नमः 57. श्री योगचर्या रतायै नमः 58. श्री नर्तिकायै नमः 59. श्री दत्त वामांक संस्थायै नमः 60. श्री जगदिष्ट.कृते नमः 61. श्री शुभायै नमः 62. श्री चारु सर्वांग्यै नमः 63. श्री चन्द्रास्यायै नमः 64. श्री दुर्मानस क्षोभकर्यै नमः 65. श्री साधुहृच्छान्तये नमः 66. श्री सर्वान्त.स्संस्थितायै नमः 67. श्री सर्वान्तर्गतये नमः 68. श्री पादस्थितायै नमः 69. श्री पद्मायै नमः 70. श्री गृहदायै नमः 71. श्री सक्थि स्थितायै नमः 72. श्री सद्रत्न.वस्त्रदायै नमः 73. श्री गुह्यस्थान स्थितायै नमः 74. श्री पत्नीदायै नमः 75. श्री क्रोडस्थायै नमः 76. श्री पुत्रदायै नमः 77. श्री वंशवृद्धि कृते नमः 78. श्री हृद्गतायै नमः 79. श्री सर्वकामपूरणायै नमः 80. श्री कण्ठ स्थितायै नमः 81. श्री हारादि भूषा.दात्र्यै नमः 82. श्री प्रवासिबन्धु संयोगदायिकायै 83. श्री मिष्टान्नदायै नमः 84. श्री वाक्छक्तिदायै नमः 85. श्री ब्राह्म्यै नमः 86. श्री आज्ञा बलप्रदात्र्यै नमः 87. श्री सदैश्वर्य कृते नमः 88. श्री मुखस्थितायै नमः 89. श्री कविता शक्तिदायै नमः 90. श्री शिरोगतायै नमः 91. श्री निर्दाहकर्यै नमः 92. श्री रौद्र्यै नमः 93. श्री जंभासुर विदाहिन्यै नमः 94. श्री जंभवंश.हृते नमः 95. श्री दत्तांक संस्थितायै नमः 96. श्री वैष्णव्यै नमः 97. श्री इन्द्रराज्य प्रदायिन्यै नमः 98. श्री देवप्रीति.कृते नमः 99. श्री नहुषात्मज.दात्र्यै नमः 100. श्री लोकमात्रे नमः 101. श्री धर्मकीर्ति सुबोधिन्यै नमः 102. श्री शास्त्रमात्रे नमः 103. श्री भार्गव क्षिप्रतुष्टायै नमः 104. श्री कालत्रय विदे नमः 105. श्री कार्तवीर्य व्रत प्रीत मतये 106. श्री शुचये नमः 107. श्री कार्तवीर्य प्रसन्नायै नमः 108. श्री सर्वसिद्धि कृते नमः। इति श्री अनघा देव्या अष्टोत्तर शतनामार्चनं समर्पयामि।।  धूपः नानापरिमळ द्रव्य सम्मेळन मनोहरः। धूप.स्समर्पितो देवा-वनघौ प्रतिगृह्यताम्।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। धूप.माघ्रापयामि। दीपः यद्भासेदं जगद्भाति न दृश्येते तथापि यौ। ता.वुभौ तत्त्व.सन्दीप्त्यै दीपै.रुद्दीपया.म्यहम्।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। दीपं दर्शयामि। नैवेद्यम् राजान्नं बहु भक्ष्यात्तं नानोपस्कार पुष्कलम्। नैवेद्यं श्रुति संवेद्यौ गृह्यता.मनघौ मुदा।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। नैवेद्यं निवेदयामि। मध्ये मध्ये स्वादूदकं समर्पयामि। हस्तौ प्रक्षाळयामि। पादौ प्रक्षाळयामि। पुन.राचमनीयं समर्पयामि। तांबूलम् अनघ स्वामि जनक-प्रोद्धृतायुष्य तन्त्रके। प्रोक्तै.स्सुलक्षणै.र्युक्तं- ताम्बूलं प्रददेनघौ।। श्रीअनघादेवी समेत श्री अनघस्वामिने नमः। तांबूलं समर्पयामि। नीराजनम् प्रभो समन्तात् परिवर्तितै.श्री कर्पूर नीराजन दीप माल्यैः। युष्म.न्महार्चि परिवेष पंक्ति किम्मीरिता भा.स्त्वनघेनघ प्रभो।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। नीराजनं संदर्शयामि। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि।। मन्त्रपुष्पम् यौ वेधसे प्रबल.मानस.दोषजाल- मुन्मूल्य सत्वर.मभासयतां हि वेदान्। ता.वद्य केळि.शुनकीकृत.वेदजातौ श्रीमन्त्रपुष्प निचयै.रनघौ निषेवे।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। सुवर्णदिव्य मन्त्रपुष्पं समर्पयामि।। प्रदक्षिणम् कार्तवीर्याज नहुज भार्गवेन्द्रादि रक्षकौ। अनघौ लोकपितरौ तुष्येतां मे प्रदक्षिणैः।। श्री अनघादेवी समेत श्री अनघ स्वामिने नमः। प्रदक्षिण नमस्कारान् समर्पयामि।। प्रार्थनम् मनोवाक्कायोत्थं क्षपितु मघ मात्मीय विततेर् धृतं नूनं याभ्यां विमल.मिह दाम्पत्य लसनम्। तयो पाद द्वन्द्वं महिम मुख पुत्राष्टक लसत्- परीवारं वन्दे सतत.मनघाख्या कलितयोः।। विष्णो अनघ दत्तेश्वरा-नघे लक्ष्मि मंगळे। उभौ हि सच्चिदानन्द-विग्रहौ भक्तरक्षकौ।। युवां मे तुष्यता.मद्य - पूजया सुप्रसीदताम्। ज्ञाताज्ञातापराधान् मे - क्षमेथां करुणाकरौ।। आयु रारोग्य मैश्वर्यं सत्कुटुंब प्रवर्धनम्। सौमंगल्यं यशो विद्यां ज्ञानं च दिशतां मुदा।। समर्पणम् कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते.स्स्वभावात्। करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि।। अनेन मया कृतेन अनघा व्रतविधानेन भगवान् सर्वात्मकः, अणिमाद्यष्ट सिद्धि परिवृतः, श्री अनघादेवी समेतः, श्री अनघस्वामी दत्तात्रेय स्सुप्रीणातु। एतत् फलं सर्वं श्री परमेश्वरार्पणमस्तु।। दोरबन्धनम् ब्रह्म विष्णु महेशान रूपिन् त्रिगुणनायक। त्रैवर्णिक नमस्तुभ्यं दोर देवानघात्मक।। व्यासप्रोक्त भविष्योत्तर पुराणांतर्गत श्री अनघाष्टमी व्रतकथा प्रथमः खंडः दीपक उवाच- 1. श्रुत.मेतत् पुरा साधो जंभदैत्यैः पराजिताः। सेंद्रामराः परित्राता जित्वा दैत्यांश्च चक्रिणा।। 2. तत्किं युद्धं कृतं तेन किं वा योगबला.ज्जिताः?। तदाचक्ष्व महाभाग परं कौतूहलं मम।। श्रीगुरु रुवाच – 3. एतदेवा पुरा पार्थो वासुदेव मपृच्छत। तदहं तेभिधास्यामि शृणुष्वैकमना.श्शिशो।। श्रीकृष्ण उवाच 4. ब्रह्मपुत्रो महातेजा अत्रिर्नाम महानृषिः। तस्य पत्नी महाभागा अनसूयेति विश्रुता।। 5. तयोः कालेन महता जातः पुत्रो महातपाः। दत्तो नाम महायोगी विष्णोरंशो महीतले।। 6. द्वितीयो नाम लोकेस्मिन् न तस्येति परिश्रुतः। तस्य भार्यानघा नाम बभूव सहचारिणी।। 7. अष्टपुत्रातीव वत्सा सर्वैर् ब्राह्म्यगुणै.र्युता। अनघो विष्णुरूपोसौ लक्ष्मी.श्चैवानघा स्मृता।। 8. एवं तस्य सभार्यस्य योगाभ्यासरतस्य च। आजग्मु.श्शरणं देवाः जंभदैत्येन पीडिताः।। 9. ब्रह्मलब्ध प्रसादेन द्रुतं गत्वामरावतीम्। संरुद्धा जंभदैत्येन दिव्यवर्षशतं नृप।। 10. दैत्य दानव संग्रामे पाताला.देत्य भारत। तस्य सैन्य.मसंख्येयं दैत्य दानव राक्षसैः।। 11. तेन निर्नाशिता देवा-स्सेंद्रा इंद्र मरुद्गणाः। त्याजिता स्वानि धिष्ण्यानि त्यक्त्वा जग्मु.र्दिशो दश।। 12. अग्रत.स्ते पलायंति सेंद्रा देवा भयार्दिताः। पृष्ठतो(अ)नु व्रजंति स्म दैत्या जंभपुरस्सराः।। 13. युध्यंत.श्शरसंघातै-र्गदामुसल.मुद्गरैः। नर्दंतो वृषभारूढाः केचिन्महिष वाहनाः।। 14. शरभै.र्गंडकै.र्व्याघ्रै-र्वानरै. रासभै.र्युताः। मुंचंतो यान्ति पाषाणान् शतघ्नीं.स्तोमरा.न्छरान्।। 15. याव.द्विंध्यगिरि प्राप्ता-स्तत्.तस्याश्रम मंडलम्। अनघ.श्चानघा चैव दांपत्यं यत्र तिष्ठति।। 16. तयो.स्समीपं संप्राप्ता-स्तेमरा.श्शरणार्थिनः।। देवा ऊचुः – 17. देवदेव जगन्नाथ शंख चक्र गदाधर। पाहि न.श्शरणापन्नान् जंभदैत्य पराजितान्।। 18. सुराणा.मीश भक्तानां विना त्वच्चरणांबुजात्। गति.र्न विद्यते ब्रह्मन् पाहि देव समाश्रितान्।। 19. श्रुत्वा प्रलपितं तेषा-मात्रेयो भगवा.नजः। अनघोपि च तां देवीं लीलयैव त्ववासयत्।। 20. अभ्यंतरे प्रविश्याथ तिष्ठध्वं विगतज्वराः। तथे.त्यनुमतिं कृत्वा सर्वे तुष्टिं समास्थिताः।। 21. दैत्या अपि द्रुतं प्राप्ता घ्नंतः प्रहरणै.स्सुरान्। इत्यूचु.रुल्बणां घोरां गृह्णीध्वं ब्राह्मणीं मुनेः।। 22. द्रुतं द्रुमाणां क्षिप्यध्वं पुष्पोपग फलोपगान्। तत् क्षणादपि दैत्यानां श्री.र्बभूव शिरोगता।। 23. दत्तकेनापि ते दृष्टाः प्लुष्टा ध्यानाग्निना क्षणात्। अथारोप्यानघां मूर्ध्नि दैत्या जग्मु.स्तथाश्रमात्।। 24. निस्तेजसो बभूवुर्हि निःश्रीका मदपीडिताः। देवै.रपि गृहीतास्ते दैत्याः प्रहरणै रणे।। 25. रुदंतो निनदंतश्च निश्चेष्टा ब्रह्मकंटकाः। रिष्टिभिः करणै श्शूलै-स्त्रिशूलैः परिघै.र्घनैः।। 26. एवं ते प्रलयं जग्मु-स्तत्.प्रभावा.न्मुने.स्तदा। असुरा देवशस्त्रौघै-र्जंभोपींद्रेण घातितः।। 27. देवा अपि स्वराज्येषु तस्थु-स्सर्वे यथापुरा। सुरै.रपि मुने.स्तस्य देवर्षे.र्महिमान्वभूत्।। द्वितीयः खंडः श्रीकृष्ण उवाच – 28. तत.स्स सर्वलोकानां भवाय सततोत्थितः। कर्मणा मनसा वाचा शुभा.न्येव समाचरत्।। 29. काष्ठ कुड्य शिलाभूत ऊर्ध्वबाहु.र्महातपाः। ब्रह्मोत्तरं नाम तप-स्तेपे सुनियम.व्रतः।। 30. नेत्रे ह्यनिमिषे कृत्वा भ्रुवो.र्मध्यं विलोकयन्। त्रीणि वर्षसहस्राणि दिव्या.नीतीह न.श्श्रुतम्।। 31. तस्योर्ध्वरेतस.स्तस्य स्थितस्यानिमिषस्य हि। योगाभ्यासं प्रपन्नस्य माहिष्मत्याः पतिः प्रभुः।। 32. एकाकी द्रुत.मभ्येत्य कार्तवीर्यार्जुनो नृपः। शुश्रूषा विनयं चक्रे दिवारात्र.मतंद्रितः।। 33. गात्र संवाहनं पूजां मनसा चिंतितां तथा। संपूर्ण नियमो राजा दृढतुष्टि.समन्वितः।। 34. तस्मै ददौ वरां.स्तुष्यं-श्चतुरो भूरि तेजसे। पूर्वं बाहुसहस्रं स वव्रे प्रथमं परम्।। 35. अधर्मे द्रियमाणस्य सद्भि.स्तस्मा.न्निवारणम्। धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम्।। 36. संग्रामान् सुबहून् जित्वा हत्वा वीरान् सहस्रशः। संग्रामे युध्यमानस्य वधो मे स्या.दरे.र्वरात्।। 37. तेन तुष्टेन लोकेस्मि.न्दत्तं राज्यं महीपतेः। कार्तवीर्यस्य कौंतेय योगाभ्यासं सविस्तरम्।। 38. चक्रवर्तिपदं चैव - अष्टसिद्धि समन्वितम्। तेनापि पृथिवी कृत्स्ना सप्तद्वीपा सपर्वता।। 39. ससमुद्रा करवती धर्मेण विधिना जिता। तस्य बाहु सहस्रं तु प्रभावात् किल धीमतः।। 40. योगाद्रथो ध्वज.श्चैव प्रादुर्भवति मायया। दशयज्ञ सहस्राणि तेषु द्वीपेषु सप्तसु।। 41. निरर्गला निवृत्तानि स्वयं त्वेतस्य पांडव। सर्वे यज्ञा महाबाहो प्रसन्ना भूरिदक्षिणाः।। 42. सर्वे कांचन वेदाढ्याः सर्वे यूपैश्च कांचनैः। सर्वे देवै.र्महाभागै-र्विमानस्थै.रलंकृताः।। 43. गंधर्वै.रप्सरोभिश्च नित्य.मेवोपशोभिताः। तस्य यज्ञे जगौ गाधां गांधर्वो नारद.स्तदा।। 44. चरितं राजसिंहस्य महिमानं निरीक्ष्य सः। न लोके कार्तवीर्यस्य गतिं यास्यंति पार्थिवाः।। 45. यज्ञै.र्दान्तॆ.स्तपोभि.र्वा विक्रमेण श्रुतेन च। द्वीपेषु सप्तसु स वै- खड्गी चर्मी शरासनी।। 46. व्यचरन् श्येनव.द्योगा-दारा.दारा.दपश्यत। अनष्ट द्रव्यता चास्य न शोको न च वै क्लमः।। 47. प्रभावेण महीं राज्ञः प्रजा धर्मेण रक्षतः। पंचाशीति.सहस्राणि वर्षाणां वै नराधिपः।। 48. समुद्र वलयायां स चक्रवर्ती बभूव ह। स एव पशुपालोभूत् क्षेत्रपालस्स एव च।। 49. स एव वृष्ट्या पर्जन्यो योगित्वाद.र्जुनो(अ)भवत्। स वै बाहुसहस्रेण ज्याघात.कठिन.त्वचा।। 50. भाति रश्मिसहस्रीव क्षोभ्यमाणे महोदधौ। स हि नाम मनुष्यै.स्तु माहिष्मत्यां महाद्युतिः।। 51. कर्कोटकं वासयित्वा पुरीं तत्र न्यवेशयत्। स वै पत्नीं समुद्रस्य प्रावृट्कालेंबुजेक्षणाम्।। 52. क्रीडन्निव मदोन्मत्तः प्रतिस्रोत.श्चकार ह। लालिता क्रीडिता तेन जलनिष्पीडनालसा।। 53. ऊर्मिभ्रुकुटिवर्तेव शंकिताभ्येति नर्मदा। तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ।। 54. भवंत्यालीन निश्चेष्टाः पातालस्था महासुराः। चूर्णीकृत महावीची- लीन भीम.महातिमिम्।। 55. चकार लोडयन् बाह्वो-स्सहस्रेण ससागरम्। रावणं वश.मानीय माहिष्मत्यां बबंध तम्।। 56. ततो(अ)भ्येत्य पुलस्त्यस्तु शुद्धान्ते संप्रसादयन्। मुमोच रक्षः पौलस्त्यं पुन.स्तेनावमानितः।। 57. क्षुधितेन कदाचित् स प्रार्थित.श्चित्रभानुना। सप्तद्वीपां चित्रभानोः प्रादा.द्भिक्षां मही.मिमाम्।। 58. स एवं गुणसंयुक्तो राजा(अ)भू.दर्जुनो भुवि। अनघस्य प्रसादेन योगाचार्यस्य पांडव।। तृतीयः खंडः 59. तेनेयं वरलब्धेन कार्तवीर्येण योगिना। प्रवर्तिता मर्त्यलोके प्रसिद्धा ह्यनघाष्टमी।। 60. अघं पापं स्मृतं लोके तत्रापि त्रिविधं भवेत्। यस्मादघं नाशयति तेनासा.वनघ स्स्मृतः।। 61. तस्याष्टगुण.मैश्वर्यं विधाने(अ)त्र समर्च्यते। अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा।। 62. ईशित्वं च वशित्वं च यच्च कामावसायिता। इत्यष्टौ योगसिद्धस्य सिद्धयो मोक्षलक्षणम्।। 63. समुत्पन्ना दत्तकस्य लोकप्रत्ययकारकाः। यं नाम भक्त्या संगृह्य यांत्यघानि तथैव च।। 64. जगत्समस्त.मनघं कुर्या.दस्मा.दतो(अ)नघः। मदंशो(अ)नघता प्राणो लोकेस्मि.न्मतको द्विजः।। युधिष्ठिर उवाच 65. कीदृशं पुंडरीकाक्ष सर्वराजार्जुनो व्रतम्। चक्रे ख्यातं च लोकेस्मिन् कै.र्मन्त्रै.स्समयै.श्च कैः।। 66. कस्मि.न्काले तिथौ कस्या-मेतन्मे वद केशव। श्रीकृष्ण उवाच 67. कृष्णाष्टम्यां मार्गशीर्षे दांपत्यं दर्भनिर्मितम्। अनघं चानघां चैव बहुपुत्रै.स्समन्वितम्।। 68. पुरा कृति कृतं शांतं भूमिभागे स्थितं शुभम्। कलशेष्वथवा पद्मे स्थापिते.ष्वष्टपत्रके।। 69. स्नात्वा त.मर्चयेत् पुष्पै-स्सुगंधैश्च युधिष्ठिर। ऋग्वेदोक्त ऋचा विप्रा विष्णुं ध्यात्वा ममांशजम्।। 70. अनघं वासुदेवे.त्यनघां लक्ष्म्यंशजां तनुम्। प्रद्युम्नादि पुत्त्रवर्गं हरिवंशे यथोदितम्।। 71. नमस्कारेण शूद्राणां विप्राणां च युधिष्ठिर। कालोद्भवैः फलैः कंदै-श्शृंगाटै.र्बदरै.श्शुभैः।। 72. नैवेद्यै.र्विविधैः पुण्यै-र्गंध.धूपै.स्सदीपकैः। ततो द्विजान् भोजयेच्च सुहृत्संबंधि बांधवान्।। 73. व्रतावसाने गृह्णीयात् कश्चिदेको नरो व्रतम्। तेषां मध्ये दृढा.श्चक्रु-रनघा व्रतपारणम्।। 74. इदं जीवन पर्याप्तं सत्यं सत्यं मयोदितम्। एकाब्दं वा प्रकर्तव्य-मिदं ते अनघाव्रतम्।। 75. रात्रौ जागरणं कार्यं- नट नर्तक गायकैः। प्रभाते तु नवम्यां तं- तोयमध्ये विसर्जयेत्।। 76. एवं यः कुरुते यात्रां प्रतिवर्षे च मानवः। भक्ति युक्त श्श्रद्धया च सर्वपापैः प्रमुच्यते।। 77. कुटुंबं वर्धते तेषां तेषां विष्णुः प्रसीदति। आरोग्यं सप्त जन्मानि ततो यांति परां गतिम्।। 78. एता.मघौघ शमनी.मनघाष्टमीं ते कौंतेय यां प्रति मया कथितां हिताय। कुर्व.न्त्यनन्य मनस.स्स्वयशोभिपद्य शश्वत् प्रयांति कृतवीर्य सुतानुरूपम्।। श्रीगुरु उवाच – 79. एतत्ते कथितं तात दत्तदेव कथानकम्। कथं सुरक्षिता देवा जंभदैत्य पराजिताः।। 80. अनघत्वं च तस्यापि योगचर्यां च योगिनः। वरदानं च भक्तस्य व्रतं चानघतोषणम्।। 81. किमन्य.दिच्छसे वत्स श्रोतुं तत्कथयामि ते।। इति श्रीव्यासप्रणीते भविष्योत्तर पुराणोद्धृते श्रीदत्तपुराणे चतुर्थांशे श्रीअनघाष्टमी व्रत निरूपणं नाम षष्ठोध्यायः।। अनघस्वामि शतनाम स्तोत्रम् 7.01 दत्तात्रेयायानघाय त्रिविधाघविदारिणे। 7.02 लक्ष्मीरूपानघेशाय योगाधीशाय ते नमः।। 7.03 द्रांबीजध्यानगम्याय विज्ञेयाय नमो नमः। 7.04 गर्भादितारणायास्तु दत्तात्रेयाय ते नमः।। 7.05 बीजस्थवटतुल्याय चैकार्णमनुगामिने। 7.06 षडर्ण.मनुपालाय योगसंपत्कराय ते।। 7.07 अष्टार्ण.मनुगम्याय पूर्णानन्द.वपुष्मते। 7.08 द्वादशाक्षरमन्त्रस्थाया- त्मसायुज्यदायिने।। 7.09 षोडशार्ण.मनुस्थाय सच्चिदानन्दशालिने। 7.10 दत्तात्रेयाय हरये कृष्णायास्तु नमो नमः।। 7.11 उन्मत्तायानन्द दाय- काय तेस्तु नमो नमः। 7.12 दिगंबराय मुनये बालायास्तु नमो नमः।। 7.13 पिशाचाय च ते ज्ञान - सागराय च ते नमः। 7.14 आब्रह्मजन्मदोषौघ - प्रणाशाय नमो नमः।। 7.15 सर्वोपकारिणे मोक्ष-दायिने ते नमो नमः। 7.16 ओंरूपिणे भगवते दत्तात्रेयाय ते नमः।। 7.17 स्मृतिमात्र.सुतुष्टाय महाभयनिवारिणे। 7.18 महाज्ञानप्रदायास्तु चिदानन्दात्मने नमः।। 7.19 बालोन्मत्तपिशाचादि - वेषाय च नमो नमः। 7.20 नमो महायोगिने चा-प्यवधूताय ते नमः।। 7.21 अनसूयानन्ददाय चात्रिपुत्राय ते नमः। 7.22 सर्वकामफलानीक - प्रदात्रे ते नमो नमः।। 7.23 प्रणवाक्षर वेद्याय भवबन्ध.विमोचिने। 7.24 ह्रींबीजाक्षर.पाराय सर्वैश्वर्य.प्रदायिने।। 7.25 क्रोंबीज जपतुष्टाय साध्याकर्षण.दायिने। 7.26 सौर्बीज.प्रीतमनसे मनस्संक्षोभहारिणे।। 7.27 ऐंबीज परितुष्टाय वाक्प्रदाय नमो नमः। 7.28 क्लींबीज समुपास्याय त्रिजग.द्वश्यकारिणे।। 7.29 श्रीमुपासन.तुष्टाय महासंपत्प्रदाय च। 7.30 ग्लौमक्षर सुवेद्याय भूसाम्राज्य प्रदायिने।। 7.31 द्रांबीजाक्षर वासाय महते चिरजीविने। 7.32 नानाबीजाक्षरोपास्य- नानाशक्तियुजे नमः।। 7.33 समस्तगुणसंपन्ना-यान्तश्शत्रुविदाहिने। 7.34 भूतग्रहोच्चाटनाय सर्वव्याधिहराय च।। 7.35 पराभिचारशमना-याधिव्याधिनिवारणे। 7.36 दुःखत्रयहरायास्तु दारिद्र्यद्राविणे नमः।। 7.37 देहदार्ढ्याभिपोषाय चित्तसन्तोषकारिणे। 7.38 सर्वमन्त्रस्वरूपाय सर्वयन्त्र स्वरूपिणे।। 7.39 सर्वतन्त्रात्मकायास्तु सर्वपल्लवरूपिणे। 7.40 शिवायोपनिषद्वेद्या- यास्तु दत्ताय ते नमः।। 7.41 नमो भगवते तेस्तु दत्तात्रेयाय ते नमः। 7.42 महागंभीररूपाय वैकुंठवासिने नमः।। 7.43 शंखचक्रगदाशूल - धारिणे वेणुनादिने। 7.44 दुष्टसंहारकायाथ शिष्टसंपालकाय च।। 7.45 नारायणायास्त्रधरा-यास्तु चिद्रूपिणे नमः। 7.46 प्रज्ञारूपाय चानन्द-रूपिणे ब्रह्मरूपिणे।। 7.47 महावाक्यप्रबोधाय तत्त्वायास्तु नमो नमः। 7.48 नम स्सकलकर्मौघ- निर्मिताय नमो नमः।। 7.49 नमस्ते सच्चिदानन्द- रूपाय च नमो नमः। 7.50 नम.स्सकल.लोकौघ - संचाराय नमो नमः।। 7.51 नम स्सकलदेवौघ - वशीकृतिकराय च। 7.52 कुटुंबवृद्धिदायास्तु गुडपानकतोषिणे।। 7.53 पंचकर्जायसुप्रीता-यास्तु कन्दफलादिने। 7.54 नमस्सद्गुरवे श्रीम-द्दत्तात्रेयाय ते नमः।। 7.55 इत्येव.मनघेशस्य दत्तात्रेयस्य सद्गुरोः। 7.56 वेदांत प्रतिपाद्यस्य नाम्ना.मष्टोत्तरं शतम्।। अनघादेवी शतनाम स्तोत्रम् 8.01 अनघायै महादेव्यै महालक्ष्म्यै नमो नमः। 8.02 अनघस्वामिपत्न्यै च योगेशायै नमो नमः।। 8.03 त्रिविधाघ विदारिण्यै त्रिगुणायै नमो नमः। 8.04 अष्टपुत्रकुटुंबिन्यै सिद्धसेव्यपदे नमः।। 8.05 आत्रेयगृहदीपायै विनीतायै नमो नमः। 8.06 अनसूयाप्रीतिदायै मनोज्ञायै नमो नमः।। 8.07 योगशक्ति.स्वरूपिण्यै योगातीतहृदे नमः। 8.08 भर्तृशुश्रूषणोत्कायै मतिमत्यै नमो नमः। 8.09 तापसीवेष.धारिण्यै तापत्रयनुदे नमः।। 8.10 चित्रासनोपविष्टायै पद्मासनयुजे नमः।। 8.11 रत्नांगुळीयक.लसत्- पदांगुळ्यै नमो नमः। 8.12 पद्मगर्भोपमानांघ्रि-तलायै च नमो नमः।। 8.13 हरिद्रांचत्.प्रपादायै मंजीर.कलजत्रवे। 8.14 शुचिवल्कलधारिण्यै कांचीदामयुजे नमः।। 8.15 गले मांगल्यसूत्रायै ग्रैवेयाळीधृते नमः। 8.16 क्वणत्कंकण.युक्तायै पुष्पालंकृतये नमः।। 8.17 अभीतिमुद्राहस्तायै लीलांभोजधृते नमः। 8.18 ताटंकयुगदीप्रायै नानारत्नसुदीप्तये। 8.19 ध्यानस्थिराक्ष्यै फालांचत् - तिलकायै नमो नमः। 8.20 मूर्धाबद्धजटाराजत्-सुमदामाळये नमः।। 8.21 भर्त्राज्ञापालनायै च - नानावेष धृते नमः। 8.22 पंचपर्वान्विताविद्या - रूपिकायै नमः।। 8.23 सर्वावरणशीलायै - स्वबलावृतवेधसे। 8.24 विष्णुपत्न्यै वेदमात्रे- स्वच्छशंखधृते नमः।। 8.25 मन्दहास.मनोज्ञायै मन्त्रतत्त्वविदे नमः। 8.26 दत्तपार्श्वनिवासायै रेणुकेष्टकृते नमः।। 8.27 मुख.निस्सृतशंपाभ - त्रयीदीप्त्यै नमो नमः। 8.28 विधातृवेद.सन्धात्र्यै सृष्टिशक्त्यै नमो नमः।। 8.29 शान्तिलक्ष्म्यै गायिकायै ब्राह्मण्यै च नमो नमः। 8.30 योगचर्यारतायै च नर्तिकायै नमो नमः।। 8.31 दत्तवामांक.संस्थायै जगदिष्टकृते नमः। 8.32 शुभायै चारुसर्वांग्यै चन्द्रास्यायै नमो नमः।। 8.33 दुर्मानस.क्षोभकर्यै साधुहृच्छान्तये नमः। 8.34 सर्वान्त.स्संस्थितायै च सर्वान्तर्गतये नमः।। 8.35 पादस्थितायै पद्मायै गृहदायै नमो नमः। 8.36 सक्थिस्थितायै सद्रत्न- वस्त्रदायै नमो नमः।। 8.37 गुह्यस्थान.स्थितायै च पत्नीदायै नमो नमः। 8.38 क्रोडस्थायै पुत्रदायै वंशवृद्धिकृते नमः।। 8.39 हृद्गतायै सर्वकाम- पूरणायै नमो नमः। 8.40 कंठस्थितायै हारादि- भूषादात्र्यै नमो नमः।। 8.41 प्रवासिबन्धुसंयोग- दायिकायै नमो नमः। 8.42 मिष्टान्नदायै वाक्छक्ति-दायै ब्राह्म्यै नमो नमः।। 8.43 आज्ञाबलप्रदात्र्यै च सर्वैश्वर्यकृते नमः। 8.44 मुखस्थितायै कविता- शक्तिदायै नमो नमः।। 8.45 शिरोगतायै निर्दाह-कर्यै रौद्र्यै नमो नमः। 8.46 जंभासुर.विदाहिन्यै जंभवंशहृते नमः।। 8.47 दत्तांकसंस्थितायै च वैष्णव्यै च नमो नमः। 8.48 इंद्रराज्यप्रदायिन्यै देवप्रीतिकृते नमः।। 8.49 नहुषात्मजदात्र्यै च लोकमात्रे नमो नमः। 8.50 धर्मकीर्ति.सुबोधिन्यै शास्त्रमात्रे नमो नमः।। 8.51 भार्गवक्षिप्र.तुष्टायै कालत्रयविदे नमः। 8.52 कार्तवीर्यव्रतप्रीत - मतये शुचये नमः।। 8.53 कार्तवीर्यप्रसन्नायै सर्वसिद्धिकृते नमः। 8.54 इत्येव.मनघादेव्या - दत्तपत्न्या मनोहरम्। 8.55 वेदान्तप्रतिपाद्याया नाम्ना.मष्टोत्तरं शतम्।। -----   अनघाव्रत गीतम् (अमृतवर्षिणि राग, खंड गति) अनघाष्टमी व्रतमुत्तमं भक्तावळी वांछाप्रदम्। यत्रानघा योगप्रभा दत्तोनघो जातस्स्वयम् सिद्ध्यष्टकं पुत्रात्मकं संसेव्यते संपूज्यते। यत्सेवनात् कष्टं गतं पीडावळी शाम्यत्यपि। उज्जृम्भते शुभ मुन्नतं श्री सच्चिदानन्दात्मकम्।। ==00==