1. सन्ध्यावन्दन प्रयोगः (पुराणोक्तविधिः)
• अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा।
यस्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यंतरश्शुचिः।।
• पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष।।
आचम्य,
केशवाय नमः। नारायणाय नमः। माधवाय नमः।
गोविन्दाय नमः। विष्णवे नमः। मधुसूदनाय नमः।
त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः।
हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदराय नमः।
सङ्कर्षणाय नमः। वासुदेवाय नमः। प्रद्युम्नाय नमः।
अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः।
नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः।
उपेन्द्राय नमः। हरये नमः। श्रीकृष्णाय नमः।
श्रीकृष्ण परब्रह्मणे नमः।।
• उत्तिष्ठन्तु भूतपिशाचाः एते भूमि भारकाः।
एतेषा.मविरोधेन ब्रह्मकर्म समारभे।।
• भूत ग्रह पिशाचादि विघ्नकर्तृ निवारणम्।
सकृन्मन्त्रं समुच्चार्य प्राणायामं समाचरेत्।।
प्राणानायम्य
• भूम्यादेरूर्ध्व लोकस्य चोपरिस्थं दिवाकरम्।
दश प्रणव संयुक्तं त्रिरावृत्त्या स्मरन् स्मरन्।।
• अङ्गुल्यग्रै.र्नासिकाग्रं संपीड्य श्वास रोधनम्।
प्राणायाम मिति प्रोक्त-मृषिभिः पाप नाशनम्।।
सङ्कल्पः
ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते, श्री महाविष्णोराज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणो द्वितीय परार्धे, श्वेतवराह कल्पे, वैवस्वत मन्वन्तरे, कलियुगे, प्रथमपादे, जम्बूद्वीपे, भरतवर्षे, भरतखण्डे,
(केतुमालाद्वीपे, ऐन्द्रवर्षे, रमणक खण्डे) मेरो र्दक्षिण दिग्भागे, समस्त देवता गो ब्राह्मण हरि हर सद्गुरु चरणसन्निधौ,
अस्मिन् वर्तमान व्यावहारिक चांद्रमानेन श्रीमत् ..... संवत्सरे, .... अयने, ...... ऋतौ, ..... मासे, ... पक्षे, .... तिथौ, ... वासरे, ... नक्षत्रे, ..... योगे, .... करणे, एवङ्गुणविशेषण विशिष्टायामस्यां शुभतिथौ, श्री परमेश्वरप्रीत्यर्थं प्रातः/ माध्याह्निक/ सायं सन्ध्यामुपासिष्ये।।
मार्जन मन्त्रः
• सर्वतीर्थ समुद्भूताः पावनाः पापहारिकाः।
आप श्शरीरसंशुद्धिं कुर्वन्तु मम सर्वदा।। (इति शिरसि मार्जयेत्)
हस्ते जलं गृहीत्वा . . .
प्रातः
• मन्युसम्भूत पापेभ्यो मन्यू रात्रि.र्दिवाकरः।
रक्षन्तु नक्ताचरितं पापं रात्रिर् हरत्वरम्।
• मया ह्यमृत रूपेस्मिन् सूर्ये ज्योतिषि हूयते।।
मध्याह्ने
• जलं पुनातु जगतीं जगती तु पुनातु माम्।
अभोज्योच्छिष्ट दुर्वृत्ति पाप मापो हरन्तु मे।।
सायंकालः
• पापेभ्यो मन्युजेभ्योव्या - दहो मन्युर् हुताशनः।
अहकालकृतं पापं सत्ये ज्योतिषि हूयते।। (इति पिबेत्)
आचमनम्
• त्रिराचम्य
पुनर्मार्जन मन्त्राः
• आपश्शुद्धिकरा स्सन्तु यथा पापं न विद्यते।
मयि प्रविष्टं सकल.-मेनो मत्तः प्रमुच्यताम्।।
• गङ्गे च यमुने कृष्णे गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।।
• कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी महानद्यः पञ्चगङ्गाः प्रकीर्तिताः।।
• सर्वतीर्थसमुद्भूताः पावनाः पापहारिकाः।
आपश्शरीर संशुद्धिं कुर्वन्तु मम सर्वदा।।
• सरित स्सागरा.श्शैला.-स्तीर्थानि जलदा नदाः।
एते मा.मभिषिञ्चन्तु सर्वकामार्थ सिद्धये।।
• स्विन्न.स्स्नाना.द्यथा शुद्धः पवित्रेण यथा घृतम्।
पुनम्त्वापश्च मां, मेस्तु- द्रुपदोन्मुक्त.तुल्यता।।
अथ अर्घ्यप्रदानम् (अर्घ्यप्रदान प्रकरणम्)
प्रातः
• त्रिराचम्य . . .
पूर्वोक्तैवंगुणविशेषण विशिष्टाया मस्यां शुभतिथौ, श्रीपरमेश्वर प्रीत्यर्थं, मुख्यकालातिक्रमण दोष निर्हरणार्थं, प्रायश्चित्तार्घ्य प्रदान पूर्वक- प्रातस्सन्ध्यार्घ्य प्रदानानि करिष्ये।।
प्रायश्चित्त अर्घ्यप्रदान मन्त्रः
• भूलोकस्य भुवस्स्वर्ग-लोकयो.रधिपः प्रभुः।
प्रजापतिर् जगत्स्रष्टा तस्मै प्रणति.रस्त्वियम्।।
ततः अञ्जलित्रयं विसृजेत्।।
• धियः प्रचोदये.द्यो न.-स्सवितु.स्तस्य सन्ततम्।
तद्वरेण्यं महाभर्गो - देवस्य हृदि धीमहि।।
• उद्यन्त.मस्तं यन्तं च रविं ब्रह्मेति यो द्विजः।
ध्यायेत् स ब्रह्म भवति सकलं भद्र मश्नुते।।
आदित्याभिध्यानम्
• आदित्योसौ परं ब्रह्म।।
माध्याह्निके विशेषार्घ्य प्रदानम्
• हंस.श्शुचि.र्वसु.र्होता-तिथि.र्भवति सर्वगम्।
ऋते वरे नृषु व्योम्नि गोष्वप्सु च गिरौ बृहत्।।
तर्पणम्
(प्रातःकाले)
सन्ध्यां तर्पयामि। गायत्रीं तर्पयामि। ब्राह्मीं तर्पयामि। निमृजीं तर्पयामि।।
माध्याह्निके
सन्ध्यां तर्पयामि। सावित्रीं तर्पयामि। रौद्रीं तर्पयामि। निमृजीं तर्पयामि।।
सायंकाले
सन्ध्यां तर्पयामि। सरस्वतीं तर्पयामि। वैष्णवीं तर्पयामि। निमृजीं तर्पयामि।।
गायत्र्युपासन प्रकरणम्
• एकाक्षरस्य मन्त्रस्य देवोग्निश्च विधिर्मुनिः।
गायत्री मन्त्रराजस्य विश्वामित्र ऋषिस्स्मृतः।।
• देवतार्को मुखं वह्नि - श्शिरो ब्रह्मा शिवश्शिखा।
विष्णुर्हृच्च धरा योनिर् - विनियोगो जपे भवेत्।।
पूर्वोक्तैवंगुण विशेषण विशिष्टायामस्यां शुभतिथौ, श्रीपरमेश्वर प्रीत्यर्थं, प्रातः/ माध्याह्निक/ सायं सन्ध्याङ्गत्वेन यथाशक्ति गायत्री महामन्त्रजपं करिष्ये।।
करन्यासः
धियः प्रचोदयेत् - अङ्गुष्ठाभ्यां नमः
यो न स्सवितुः - तर्जनीभ्यां नमः
तस्य सन्ततं - मध्यमाभ्यां नमः
तद्वरेण्यं - अनामिकाभ्यां नमः
महाभर्गो देवस्य - कनिष्ठिकाभ्यां नमः
हृदिधीमहि - करतल करपृष्ठाभ्यां नमः
अङ्गन्यासः
धियः प्रचोदयेत् - हृदयाय नमः
यो न स्सवितुः - शिरसे नमः
तस्य सन्ततं - शिखायै नमः
तद्वरेण्यं - कवचाय नमः
महाभर्गो देवस्य - नेतत्रयाय नमः
हृदि धीमहि - अस्त्राय नमः
ध्यानम्
• पञ्चशीर्षां दशभुजां षट्कुक्षिं वेदमातरम्।
सांख्यायनस गोत्रां तां गायत्रीं त्रिपदां भजे।।
• यो देव स्सवितास्माकं धियो धर्माधिगोचराः।
प्रेरयेत्तस्य यद्भर्ग - स्तद्वरेण्यमुपास्महे।।
गायत्री जपः
• धियः प्रचोदयेद्यो नः सवितुस्तस्य सन्ततम्।
तद्वरेण्यं महाभर्गो देवस्य हृदि धीमहि।।
एतत्फलं श्रीपरमेश्वरार्पणमस्तु।।
उपस्थान प्रकरणम्
(प्रातः काले)
• मित्रस्त्वमसि विश्वात्मन् मित्रत्वं धारय प्रभो।
द्यां सूर्य देवतामित्र मित्ररूप नमोस्तुते।।
(मध्याह्ने)
• आवर्तयसि मर्त्यांश्च दिव्यान् सत्ये पथि स्वयम्।
जगच्चक्षु र्जगन्नाथ रवये ब्रह्मणे नमः।।
(सायंकाले)
• वरुण त्वं जगज्जीव जीवनं जीविनां सदा।
तस्माद्वरुण चिद्रूप ब्रह्मन् तुभ्यं नमोस्तुते।।
दिग्देवता नमस्कारः
• प्राच्यां वसन्ति ये देवा स्तद्देवेभ्यो नमो नमः।
• दक्षिणे सन्ति ये देवा स्तद्देवेभ्यो नमो नमः।
• प्रतीच्यां सन्ति ये देवा स्तद्देवेभ्यो नमो नमः।
• उदीच्यां सन्ति ये देवा स्तद्देवेभ्यो नमो नमः।
• दिश्यूर्ध्वे सन्ति ये देवा स्तद्देवेभ्यो नमो नमः।
• दिश्यधस्सन्ति ये देवा स्तद्देवेभ्यो नमो नमः।
• अवांतरदिशामध्ये वसद्भ्यो वो नमो नमः।।
• गङ्गा यमुनयो र्मध्ये ये सन्ति मुनिसत्तमाः।
• तेभ्यो नम ऋषिभ्यश्च मुनिभ्यश्च नमो नमः।।
सन्ध्यायै नमः। सावित्र्यै नमः। गायत्र्यै नमः। सरस्वत्यै नमः। सर्वाभ्यो देवताभ्यो नमः। देवेभ्यो नमः। ऋषिभ्यो नमः। मुनिभ्यो नमः। पितृभ्यो नमः। गुरुभ्यो नमो नमः।
इन्द्राय नमः। अग्नये नमः। यमाय नमः। निर्ऋतये नमः।। वरुणाय नमः। वायवे नमः। सोमाय नमः। ईशानाय नमः। आकाशाय नमः। पृथिव्यै नमः।
पञ्चभूतादि स्मरणम्
• आकाशो वायु रग्निश्च सलिलं पृथिवी तथा।
एतेभ्यो विष्णवे नित्यं शिवाय ब्रह्मणे नमः।।
• शिवाय विष्णुरूपाय शिवरूपाय विष्णवे।
शिवस्य हृदयं विष्णु र्विष्णोश्च हृदयं शिवः।।
• यथा शिवमयो विष्णु रेवं विष्णुम य श्शिवः।
यथान्तरं न पश्यामि तथा मे स्वस्ति रायुषि।।
• नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।।
गायत्री विसर्जनम्
• गच्छ देवि यथा शीघ्रं राक्षसानां वधाय च।
प्रविश्य हृदयं शीघ्रं मम तेजोभिवर्धय।।
• नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः।।
द्यावापृथिवी नमस्कारः
• जननी पृथिवी माव्या द्द्यौः पिता शुभदायिके।
द्यावापृथिव्यौ कुर्वाता- मंहोमुक्तं च मङ्गलम्।।
• आकाशात्पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति।।
• सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु तत्फलम्।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम्।।
• वासना द्वासु देवस्य वासितं ते जगत्त्रयम्।
सर्वभूत निवासोसि वासुदेव नमोस्तुते।।
प्रवरोच्चारणम्
चतुस्सागर पर्यन्तं मदीयस्य . . . वंशस्य कुशलं भूयात्।।
. . . आर्षेय प्रवरान्वित . . . गोत्रे समुत्पन्नः, . . नामाहं भो अभिवादये।। एतत्फलं सर्वं श्री परमेश्वरार्पणमस्तु।।
प्रायश्चित्तम्
मध्ये मन्त्र तन्त्र स्वर वर्ण ध्यान नियम लोप प्रायश्चित्तार्थं नामत्रय जपं करिष्ये।।
अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः। अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः। अच्युतानन्त गोविन्देभ्यो नमो नमः।।
• कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि।।
• आब्रह्मलोकादाशेषा दालोकालोकपर्वतात्।
ये सन्ति ब्राह्मणा देवा स्तेभ्यो नित्यं नमो नमः।।
।।एतत्फलं सर्वं श्री परमेश्वरार्पणमस्तु।।
==00==
|