45

                        
                        
पुरुष सूक्त विधान पूजा आचम्य . . . श्री परमेश्वर मुद्दिश्य . . . प्रीत्यर्थं, संभवद्भि र्द्रव्यैः, संभवद्भि रुपचारैः, संभवता नियमेन, पुरुष सूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये।। अस्य श्री पुरुषसूक्तस्य, प्रजापतिः काण्डर्षिः, अनुष्टुप् छन्दः, अन्त्यानां त्रयाणां त्रिष्टुप्, परम पुरुषो देवता, भगवत्प्रसाद सिद्ध्यर्थे, पारायणे अर्चने विनियोगः।।  केचनात्र पुरुषसूक्त न्यासं कुर्वन्ति। पुरुष सूक्त न्यासः वामहस्ते- ओं सहस्रशीर्‌षा पुरुषः ............... द्दशाङ्गुलम्।। दक्षिण हस्ते-ओं पुरुष एवेद ................. यदन्नेनातिरोहति।। वाम पादे-ओं एतावानस्य .................. त्रिपा दस्यामृतं दिवि।। दक्षिण पादे-ओं त्रिपादूर्ध्व .................... साशनानशने अभि।। वाम जंघे-ओं तस्माद्विराड जायत .................. मथोपुरः।। दक्षिण जंघे-ओं यत्पुरुषेण ................. इध्मश्शरद्धविः।। गुह्ये-ओं सप्तास्यासन्न् ............... पुरुषं पशुं।। नाभौ-ओं तं यज्ञं बर्‌हिषि ............... ऋषयश्चये।। हृदि-ओं तस्माद्यज्ञात्सर्व हुतः .............. ग्राम्याश्चये।। कंठे-ओं तस्मद्यज्ञात्सर्व हुतः....... यजुस्तस्मा दजायत।। वामबाहौ-ओं तस्मादश्वा ................ अजावयः।। दक्षिण बाहौ-ओं यत्पुरुषं .................... पादा वुच्येते।। मुखे-ओं ब्राह्मणोस्यमुख ........... शूद्रो अजायत।। वामकर्णे-ओं चन्द्रमा मनसो............... वायुरजायत।। दक्षिण कर्णे-ओं नाभ्या आसी .................. अकल्पयन्न्।। वामनेत्रे-ओं वेदाहमेतं ................... यदास्ते।। दक्षिण नेत्रे-ओं धातापुरस्ता ................... अयनाय विद्यते।। शिरसि-ओं यज्ञेन मयजन्त .................... साध्यास्सन्ति देवाः।। स्थानानि मूर्ध्नि-केशवाय नमः ललाटे-नारायणाय नमः कर्णयोः-माधवाय ननमः नेत्रयोः-गोविन्दाय नमः घ्राणे-विष्णवे नमः मुखे-मधुसूदनाय नमः कण्ठे-त्रिविक्रमाय नमः भुजयोः-वामनाय नमः हृदि-श्रीधराय नमः नाभौ-हृषीकेशाय नमः कट्यां-पद्मनाभाय नमः पादयोः-दामोदराय नमः कवचम् •पुरस्ता त्केशव पातु चक्री जांबूनद प्रभः। पश्चा न्नारायण श्शङ्खी नील जीमूत सन्निभः।। •ऊर्ध्व मिन्दीवर श्यामो माधवोव्या द्गदाधरः। गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्।। •उत्तरे हलभृ द्विष्णु पद्मकिञ्जल्क सन्निभः। आग्नेय्या मरविन्दाभो मुसली मधुसूदनः।। •त्रिविक्रम खड्गपाणि र्नैर्‌ऋत्यां ज्वलन प्रभः। वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान्।। •ईशान्यां पुण्डरीकाक्ष श्श्रीधर पट्टिशायुधः। विद्युत्र्पभोहृषीकेशो ह्यधस्ता द्दिशि मुद्गरी।। •हृत्पद्मे पद्मनाभो मे सहस्रार्क समप्रभः। सर्वायुध स्सर्वशक्ति - स्सर्वज्ञ स्सर्वतो मुखः।। •इंद्रगोपक सङ्काश पाशहस्तोपराजितः। स बाह्याभ्यन्तरं देवो व्याप्य दामोदर स्स्थितः।। •एवं सर्वत्र निश्छिद्रं नाम द्वादश पंजरम्। प्रविष्टोहं न मे किञ्चि - द्भयमस्ति कदाचन।। ----- ओं अतो देवा अवन्तु नो यतो विष्णु र्विचक्रमे। पृथिव्या स्सप्त धामभिः।। ओं इदँ विष्णु र्विचक्रमे त्रेधा निदधे पदम्। समूळ्ह मस्य पासुरे।। ओं त्रीणि पदा विचक्रमे विष्णु र्गोपा अदाभ्यः। अतो धर्माणि धारयन्न्।। ओं विष्णो कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्य स्सखा।। तद्विष्णो परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षु राततम्। ओं तद्विप्रासो विपन्यवो जागृवांस स्समिन्धते। विष्णो र्यत्परमं पदम्।। ओं भूर्भुवस्सुवरोमिति दिग्बन्धः।। ध्यानम् •गोक्षीराभं पुण्डरीकायताक्षं चक्राब्जाद्यै र्भूषणै र्भूषिताङ्गम्। श्री भूमिभ्या मर्चिते योग पीठे य स्तन्देवं पूजये त्पौरुषेण।। •यो जपे त्पौरुषं सूक्तं त्रिवारन्तु दिने दिने। पारायण फलं तस्य वेदानां वै सहस्रशः।। तीर्थावाहनम् •ब्रह्माण्डोदर तीर्थानि करै स्स्पृष्टानि ते रवे। तेन सत्येन मे देव तीर्थं देहि दिवाकर।। (सूर्यं संप्रार्थ्य) सूर्यमण्डला.दङ्कुशमुद्रया तीर्थान्यावाह्य।। •यस्य केशेषु जीमूतो नद्य.स्सर्वाङ्गसन्धिषु। कुक्षौ समुद्रा.श्चत्वार स्तस्मै तोयात्मने नमः।। कलश पूजा तत कलश पूजां करिष्ये।। •कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः। मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा स्स्मृताः।। •कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा। ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।। •अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः। •आयान्तु देव पूजार्थं दुरितक्षय कारकाः।। आ कलशेषु धावति पवित्रे परिषिच्यते। उक्थै र्यज्ञेषु वर्धते।। आपोवा इद सर्वं विश्वा भूता न्याप प्राणा वा आप पशव आपोन्न मापोमृत माप स्सम्राडापो विराडाप स्स्वराडाप श्छंदास्यापो ज्योतीष्यापो यजूष्याप स्सत्य माप स्सर्वा देवता आपो भूर्भुव स्सुव राप ओम्।। •गङ्गे च यमुने कृष्णे गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।। आयान्तु देव पूजार्थं दुरितक्षय कारकाः। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य। देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।। ओं भूर्भुवस्सुवः। ओं तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। इति गायत्र्या कलशोदकं त्रिवारमभिमन्त्र्य।। प्रणवेन द्वादशवार मभिमन्त्र्य।। शङ्ख पूजा (शङ्ख चक्र योनि सुरभि मुद्राः प्रदर्श्य। अस्त्रेण दश दिग्बन्धः। कूर्ममुद्रया कलशोदकं प्रच्छाद्य।) कलशोदकेन शङ्ख मापूर्य। शङ्खे गंध पुष्पाक्षतान् निक्षिप्य। तत श्शङ्ख पूजां करिष्ये।। ओं शङ्खपीठे - ब्रह्माणमावाहयामि। ओं शङ्खमध्ये - आदित्य मावाहयामि। शङ्खहृदये - चन्द्र मावाहयामि। शङ्खाग्रे - गंगां सरस्वतीं च आवाहयामि। शङ्खे हस्तं प्रसार्य।।   वाता ज्जातो अन्तरिक्षा द्विद्युतो ज्योतिषस्परि। स नो हिरण्यजा श्शङ्ख कृशन पात्वंहसः।। यो अग्रतो रोचनानां समुद्रा दधि जज्ञिषे। शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे।। 2।। शङ्खेनामीवा ममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषज कृशन पात्वंहसः।। 3।। दिवि जात स्समुद्रज स्सिन्धुत स्पर्याभृतः। स नो हिरण्यजा श्शङ्ख आयुष्प्रतरणो मणिः।। 4।। समुद्रा ज्जातो मणि र्वृत्रा ज्जातो दिवाकरः। सो अस्मा न्त्सर्वत पातु हेत्या देवासुरेभ्यः।। 5।। हिरण्याना मेकोसि सोमा त्त्वमधि जज्ञिषे। रथे त्वमसि दर्‌शत इषुधौ रोचन स्त्वं प्रण आयूंषि तारिषत्।। 6।। देवाना मस्थि कृशनं बभूव तदात्मन्व च्चरत्यप्स्व1(अ)न्तः। तत्ते बध्ना म्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्‌शन स्त्वाभि रक्षतु।। 7।। •शङ्खं चन्द्रार्कदैवत्यं, विद्यात् कुक्षा.वपां पतिम्।। पृष्ठे प्रजापतिं विद्या दग्रे गङ्गां सरस्वतीम्।। •पृथिव्यां यानि तीर्थानि वासुदेवस्य चाज्ञया। शङ्खे तिष्ठन्ति सर्वाणि तस्माच्छङ्खं प्रपूजयेत्।। •त्वं पुरा सागरोत्पन्नो विष्णुना विधृत करे। पूजित स्सर्व देवैश्च पाञ्चजन्य नमोस्तुते।। •गर्भा दैत्यादि भूतानां विदीर्यन्ते सहस्रशः। तव नादेन पाताळे पाञ्चजन्य नमोस्तुते।। •दर्शनेनापि शङ्खस्य स्पर्शनेन तु सर्वतः। विलयं यान्ति पापानि हिमव द्भास्करोदये।। स्तूया.च्छङ्खं करे धृत्वा मन्त्रै.रेभिस्तु वैष्णवैः। अनेन शङ्खोदकेन देवोपकरणानि संप्रोक्ष्य। पूजाद्रव्याणि संप्रोक्ष्य। देवं आत्मानं च संप्रोक्ष्य, पुनश्शङ्खं पूरयित्वा। तत पीठार्चनं कुर्यात्।। पीठ पूजा – ओं आधार शक्त्यै नमः। मूल प्रकृत्यै नमः। मत्स्याय नमः। कूर्माय नमः। अनन्ताय नमः। शेषाय नमः। गरुडाय नमः। प्राग्द्वारे-द्वारश्रियै नमः। धात्रे नमः। विधात्रे नमः।। दक्षिण द्वारे-द्वारश्रियै नमः। चण्डाय नमः। प्रचण्डाय नमः।। पश्चिम द्वारे - द्वारश्रियै नमः। जयाय नमः। विजयाय नमः।। उत्तर द्वारे -द्वारश्रियै नमः। बलाय नमः। प्रबलाय नमः।। चिच्छक्त्यैनमः। मायाशक्त्यै नमः। गङ्गायै नमः। यमुनायै नमः। दिग्गजेभ्यो नमः। केसरेभ्यो नमः। तन्मध्ये श्वेत द्वीपाय नमः। श्वेत द्वीप मध्ये वेदिकायै नमः। वेदी मध्ये कल्पवृक्षाय नमः। कल्पवृक्ष स्याधस्ता द्रत्न सिंहासनाय नमः। तन्मध्ये - श्री रामचन्द्रपरब्रह्मणे नमः।। ध्यानम् •वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पक मासनं मणिमये वीरासने संस्थितम्। •अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य परं व्याख्यान्तं भरतादिभि परिवृतं रामं भजे श्यामलम्।। •शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाकारं गगन सदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमल नयनं योगिहृद्ध्यान गम्यं वन्दे विष्णुं भवभय हरं सर्वलोकैक नाथम्।। सहस्रशीर्षेत्यावाहनम् - ओं सहस्रशीर्‌षा पुरुषः। सहस्राक्ष स्सहस्रपात्। स भूमिँ विश्वतो वृत्वा। अत्यतिष्ठ द्दशाङ्गुलम्।। •ज्योतिश्शान्तं सर्वलोकान्तरस्थ - मोङ्काराख्यं योगिहृ द्ध्यान गम्यम्। साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णु मावाहयामि।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आवाहयामि। पुरुष एवेदमित्यावाहनम् - पुरुष एवेद सर्वम्। यद्भूतँ यच्च भव्यम्। उतामृ तत्वस्येशानः। यदन्नेनातिरोहति।। •कल्पद्रु मूले मणि वेदि मध्ये सिंहासनं स्वर्ण मयं सुरत्नम्। विचित्र वस्त्रावृत मच्युत प्रभो गृहाण लक्ष्मी धरणी समन्वित।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आसनं समर्पयामि।  एतावानस्येति पाद्यम् - एतावानस्य महिमा। अतो ज्यायाश्च पूरुषः। पादोस्य विश्वा भूतानि। त्रिपा दस्यामृत न्दिवि।। •श्री विष्णु स्सर्वदेवाना मधिक स्सर्वकामदः। मया निवेदितं तुभ्यं सङ्गृहाण सुपाद्यकम्।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। पादारविन्दयोः, पाद्यं समर्पयामि) त्रिपादूर्ध्व इत्यर्घ्यम् त्रिपादूर्ध्व उदै त्पुरुषः। पादोस्येहाभवात्पुनः। ततो विष्वङ्व्यक्रामत्। साशनानशने अभि। •गङ्गाजलं समानीतं सुवर्ण कलशे स्थितम्। अर्घ्यं गृहाण भगवन् कालरूप नमोस्तुते।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। हस्तयोः अर्घ्यं समर्पयामि। तस्माद्विरादित्याचमनम् - तस्मा द्विराडजायत। विराजो अधि पूरुषः। स जातो अत्यरिच्यत। पश्चाद्भूमि मथो पुरः।। •जनार्दनाय देवाय समस्त जगदात्मने। निर्मल ज्ञान रूपाय दत्त माचमनीयकम्।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। मुखे शुद्धाचमनीयं समर्पयामि।  यत्पुरुषेणेति मधुपर्कः - यत्पुरुषेण हविषा। देवा यज्ञ मतन्वत। वसन्तो अस्याॾसी दाज्यम्। ग्रीष्म इध्म श्शरद्धविः।। •मध्वाज्य दधि संयुक्तं स्वर्ण पात्रे प्रतिष्ठितम्। मधुपर्कं गृहाण त्वं त्वं लक्ष्मीकान्त नमोस्तुते।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। मधुपर्कं समर्पयामि।  सप्तास्यासन्निति स्नानम् - सप्तास्यास न्परिधयः। त्रिस्सप्त समिध कृताः। देवा यद्यज्ञ न्तन्वानाः। अबध्न न्पुरुषं पशुम्।। •तीर्थोदकै काञ्चन कुम्भसंस्थै स्सुवासितै र्देव कृपारसार्द्रैः। मयार्पितं स्नान मिदं गृहाण पादाब्ज निष्ठ्यूत नदीप्रवाह।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। शुद्धोदक स्नानं समर्पयामि। तं यज्ञमिति वस्त्रम् - तँ यज्ञं बर्‌हिषि प्रौक्षन्न्। पुरुष ञ्जात मग्रतः। तेन देवा अयजन्त। साध्या ऋषयश्च ये।। •स्वर्णाञ्चलं स्वर्ण विचित्र शोभितं कौशेय युग्मं परिकल्पितं मया। दामोदर प्रावरणं गृहाण मायाचल प्राकृत दिव्यरूप।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। वस्त्रयुग्मं समर्पयामि।  तस्माद्यज्ञादिति यज्ञोपवीतम् - तस्माद्यज्ञा थ्सर्वहुतः। संभृतं पृषदाज्यम्। पशू स्ताश्चक्रे वायव्यान्। आरण्यान् ग्राम्याश्च ये।। •सुवर्ण तन्तूद्भव यज्ञसूत्रं मुक्ताफल स्यूत मनेक रत्नम्। गृहाण तद्वत्कृत मुत्तरीयं स्वकर्मसूत्रं धरते नमोस्तु।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। यज्ञोपवीतं समर्पयामि। तस्माद्यज्ञादिति गन्धः - तस्माद्यज्ञा थ्सर्वहुतः। ऋच स्सामानि जज्ञिरे। छन्दाॼसि जज्ञिरे तस्मात्। यजु स्तस्मा दजायत।। •कस्तूरिका कर्दम चन्दनानि काश्मीर संयोजित गन्ध सारैः। विलेपनं स्वीकुरु देवदेव लक्ष्मी कुचासङ्ग विलेपनाङ्ग।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। गन्धं समर्पयामि।।  तस्मादश्वा इति पुष्पम् - तस्मा दश्वा अजायन्त। ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्। तस्मा ज्जाता अजावयः।। •चामन्तिका वकुळ चंपक पाटलाब्ज पुन्नाग जाति करवीर रसाल पुष्पैः। बिल्वप्रवाळ तुलसीदळ मल्लिकाभि स्त्वां पूजयामि जगदीश्वर वासुदेव।। •आराम पुष्पाणि मनोहरानि जलाशयस्थानि सुपल्लवानि। सुवर्ण पुष्पाणि मयार्पितानि गृहाण श्री वत्सधर प्रसीद।। •करवीरै र्जाति कुसुमै श्चम्पकै र्वकुळै श्शुभैः। शतपत्रैश्च कल्हारै रर्चये त्पुरुषोत्तमम्।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नानाविध पुष्पाणि समर्पयामि। •केयूर कटके चैव हस्ते चित्राङ्गुळीयकम्। माणिक्योल्लासि मकुटं कुण्डले हार मुत्तमम्।। •नाभौ नायक रत्नञ्च नूपुरौ पादयुग्मयोः। अङ्गुळी मुद्रिकाश्चैव गृह्यन्ता मस्मदर्पिताः।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नानाविधान्याभरणानि समर्पयामि। अथ श्रीरामाष्टोत्तर शतनाम पूजां करिष्ये।। अष्टोत्तर शतनामावलिः 1. श्री रामाय नमः 2. श्री रामभद्राय नमः 3. श्री रामचंद्राय नमः 4. श्री शाश्वताय नमः 5. श्री राजीवलोचनाय नमः 6. श्री श्रीमते नमः 7. श्री राजेन्द्राय नमः 8. श्री रघु पुङ्गवाय नमः 9. श्री जानकी वल्लभाय नमः 10. श्री जैत्राय नमः 11. श्री जितामित्राय नमः 12. श्री जनार्दनाय नमः 13. श्री विश्वामित्र प्रियाय नमः 14. श्री दान्ताय नमः 15. श्री शरणत्राण तत्पराय नमः 16. श्री वालिप्रमथनाय नमः 17. श्री वाग्मिने नमः 18. श्री सत्यवाचे नमः 19. श्री सत्यविक्रमाय नमः 20. श्री सत्यव्रताय नमः 21. श्री व्रतधराय नमः 22. श्री सदा हनुमदाश्रिताय नमः 23. श्री कौसलेयाय नमः 24. श्री खरध्वंसिने नमः 25. श्री विराधवध पण्डिताय नमः 26. श्री विभीषण परित्रात्रे नमः 27. श्री हरकोदण्ड खण्डनाय नमः 28. श्री सप्तताळ प्रभेत्रे नमः 29. श्री दशग्रीव शिरोहराय नमः 30. श्री जामदग्न्य महादर्पदळनाय नमः 31. श्री ताटकान्तकाय नमः 32. श्री वेदान्त साराय नमः 33. श्री वेदात्मने नमः 34. श्री भवरोगस्य भेषजाय नमः 35. श्री दूषण त्रिशिरोहन्त्रे नमः 36. श्री त्रिमूर्तये नमः 37. श्री त्रिगुणात्मकाय नमः 38. श्री त्रिविक्रमाय नमः 39. श्री त्रिलोकात्मने नमः 40. श्री पुण्यचारित्र कीर्तनाय नमः 41. श्री त्रिलोक रक्षकाय नमः 42. श्री धन्विने नमः 43. श्री दण्डकारण्य कर्तनाय नमः 44. श्री अहल्याशाप शमनाय नमः 45. श्री पितृभक्ताय नमः 46. श्री वरप्रदाय नमः 47. श्री जितेन्द्रियाय नमः 48. श्री जितक्रोधाय नमः 49. श्री जितामित्राय नमः 50. श्री जगद्गुरवे नमः 51. श्री ऋक्षावानर सङ्घातिने नमः 52. श्री चित्रकूट समाश्रयाय नमः 53. श्री जयन्तत्राण वरदाय नमः 54. श्री सुमित्रा पुत्रसेविताय नमः 55. श्री सर्वदेवाधि देवाय नमः 56. श्री मृतवानर जीवनाय नमः 57. श्री मायामारीच हन्त्रे नमः 58. श्री महादेवाय नमः 59. श्री महाभुजाय नमः 60. श्री सर्वदेव स्तुताय नमः 61. श्री सौम्याय नमः 62. श्री ब्रह्मण्याय नमः 63. श्री मुनिसंस्तुताय नमः 64. श्री महायोगिने नमः 65. श्री महोदाराय नमः 66. श्री सुग्रीवेप्सित राज्यदाय नमः 67. श्री सर्वपुण्याधिक फलाय नमः 68. श्री स्मृत सर्वाघनाशनाय नमः 69. श्री आदि पुरुषाय नमः 70. श्री परम पुरुषाय नमः 71. श्री महा पुरुषाय नमः 72. श्री पुण्योदयाय नमः 73. श्री दयासाराय नमः 74. श्री पुराण पुरुषोत्तमाय नमः 75. श्री स्मित भाषिणे नमः 76. श्री मितभाषिणे नमः 77. श्री पूर्व भाषिणे नमः 78. श्री राघवाय नमः 79. श्री अनन्त गुण गंभीराय नमः 80. श्री धीरोदात्त गुणोत्तमाय नमः 81. श्री माया मानुष चरित्राय 82. श्री महादेवादि पूजिताय नमः 83. श्री सेतुकृते नमः 84. श्री जितवाराशये नमः 85. श्री सर्वतीर्थ मयाय नमः 86. श्री हरये नमः 87. श्री श्यामाङ्गाय नमः 88. श्री सुन्दराय नमः 89. श्री शूराय नमः 90. श्री पीतवाससे नमः 91. श्री धनुर्धराय नमः 92. श्री सर्व यज्ञाधिपाय नमः 93. श्री यज्वने नमः 94. श्री जरामरण वर्जिताय नमः 95. श्री विभीषण प्रतिष्ठात्रे नमः 96. श्री सर्वावगुण वर्जिताय नमः 97. श्री परमात्मने नमः 98. श्री परस्मै ब्रह्मणे नमः 99. श्री सच्चिदानन्द विग्रहाय नमः 100. श्री परस्मै ज्योतिषे नमः 101. श्री परस्मै धाम्ने नमः 102. श्री पराकाशाय नमः 103. श्री परात्पराय नमः 104. श्री परेशाय नमः 105. श्री पारगाय नमः 106. श्री पराय नमः 107. श्री सर्वदेवात्मकाय नमः 108. श्री परस्मै नमः यत्पुरुष मिति धूपः - यत्पुरुषँ व्यदधुः। कतिधा व्यकल्पयन्न्। मुख ङ्किमस्य कौ बाहू। कावूरू पादा वुच्येते।। •श्री खण्ड लाक्षा रस कुन्द दिव्य - कर्पूर कालागरु चंदनानि। खचोर कृष्णागरु देवदारु माचीयुतं धूप मिदं गृहाण।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः धूप माघ्रापयामि। ब्राह्मणोस्य मुख मिति दीपः - ब्राह्मणोस्य मुख मासीत्। बाहू राजन्य कृतः। ऊरू तदस्य यद्वैश्यः। पद्भ्याॼ शूद्रो अजायत।। •सूर्येन्दु कोटिप्रभ वासुदेव दीपावळी गोघृत वर्तियुक्ता। स्वमाययान्धीकृत सर्वलोक ज्ञान प्रदीपं कुरु ते नमोस्तु।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। दीपं दर्शयामि। धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि। चन्द्रमा मनसो जात इति नैवेद्यम् - चन्द्रमा मनसो जातः। चक्षो स्सूर्यो अजायत। मुखा दिन्द्र श्चाग्निश्च। प्राणा द्वायु रजायत। सत्य न्त्वर्तेन परिषिञ्चामि। अमृतमस्तु। अमृतोपस्तरणमसि।। •सौवर्णस्थालि मध्ये मणिगण खचिते गोघृताक्तान् सुपक्वान् भक्ष्यान्भोज्यांश्च लेह्या नपरिमित रसान् चोष्य मन्नं निधाय। •नानाशाकै रुपेतं दधि मधु सगुड क्षीरपानीय युक्तं तांबूलञ्चापि विष्णोः प्रतिदिवस महं मानसे कल्पयामि।। ओं प्राणाय स्वाहा। ओं अपानाय स्वाहा। ओं व्यानाय स्वाहा। ओं उदानाय स्वाहा। ओं समानाय स्वाहा।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नैवेद्यं निवेदयामि। नाभ्या आसीदिति तांबूलम् नाभ्या आसी दन्तरिक्षम्। शीर्ष्णो द्यौ स्समवर्तत। पद्भ्यां भूमि र्दिश श्श्रोत्रात्। तथा लोका अकल्पयन्न्।। •पूगीफलै स्सकर्पूरै र्नागवल्ली दळैर्युतम्। मुक्ताचूर्ण समायुक्तं तांबूलं प्रतिगृह्यताम्।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। ताम्बूलं समर्पयामि।  वेदाह मेत मिति नीराजनम् - वेदाह मेतं पुरुषं महान्तम्। आदित्य वर्ण न्तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाभिवदन् यदास्ते।। रामं शुभाङ्गं हरिमद्वितीयं धर्मैकमूर्तिं महिताच्छकीर्तिम्। सीतापतिं शत्रुनिषूदनं मे हृदम्बुजावासमहं नमामि।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नीराजनं सन्दर्शयामि। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। (रक्षां गृह्णामि। श्रीमद्रमारमण गोविन्दा ... गोविन्द) धाता पुरस्ता दिति मन्त्रपुष्पम् - धाता पुरस्ता द्यमुदाजहार। शक्र प्रविद्वान् प्रदिश श्चतस्रः। तमेवँ विद्वा नमृत इह भवति। नान्य पन्था अयनाय विद्यते।। • मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्। पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि। प्रदक्षिणम् - •यानि कानि च पापानि जन्मान्तर कृतानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदेपदे।। •पापोहं पापकर्माहं पापात्मा पापसम्भवः। त्राहि मां कृपया देव शरणागत वत्सल।। •अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्काकारुण्य भावेन रक्ष रक्ष जनार्दन।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आत्म प्रदक्षिण नमस्कारान् समर्पयामि।। पुनपूजां करिष्ये। छत्र माच्छादयामि। चामरे वीजयामि। गीतं श्रावयामि। वाद्यं घोषयामि। नृत्यं दर्शयामि। आंदोळिका मारोहयामि। गजा नारोहयामि। अश्वा नारोहयामि। समस्त राजोपचार देवोपचार षोडशोपचारान् समर्पयामि।। •यस्य स्मृत्या च नामोक्त्या तप पूजा क्रियादिषु। न्यूनं संपूर्णताँ याति सद्यो वन्दे तमच्युतम्। •मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्पूजितं मया देव परिपूर्णं तदस्तु ते।। अनेन ध्यानावाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मकः, श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्ससमेत श्श्री रामचन्द्र स्वामी सुप्रीणातु।। एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।। ओं यज्ञेन यज्ञ मयजन्त देवा स्तानि धर्माणि प्रथमान्यासन्न्। ते ह नाकं महिमान स्सचन्ते यत्र पूर्वे साध्या स्सन्ति देवाः।। श्री सीतालक्ष्मण भरत शत्रुघ्न हनुमत्ससमेत श्श्रीरामचन्द्रपरब्रह्मणे नमः।यथास्थानमुद्वासयामि। शोभनार्थं क्षेमाय पुनरागमनाय च। ।।इति पुरुषसूक्त विधान पूजा समाप्ता।। ==00==