43

                        
                        
श्रीराम पूजाविधिः (पुराणोक्तविधिः) आचम्य . . . श्री परमेश्वर मुद्दिश्य . . . प्रीत्यर्थं, संभवद्भि र्द्रव्यैः, संभवद्भि रुपचारैः, संभवता नियमेन, यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये।। स्थानानि  मूर्ध्नि - केशवाय नमः  ललाटे - नारायणाय नमः  कर्णयोः - माधवाय ननमः  नेत्रयोः - गोविन्दाय नमः  घ्राणे - विष्णवे नमः  मुखे - मधुसूदनाय नमः  कण्ठे - त्रिविक्रमाय नमः  भुजयोः - वामनाय नमः  हृदि - श्रीधराय नमः  नाभौ - हृषीकेशाय नमः  कट्यां - पद्मनाभाय नमः  पादयोः - दामोदराय नमः  कवचम् • पुरस्ता त्केशव पातु चक्री जांबूनद प्रभः। पश्चा न्नारायण श्शङ्खी नील जीमूत सन्निभः।। • ऊर्ध्व मिन्दीवर श्यामो माधवोव्या द्गदाधरः। गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्।। • उत्तरे हलभृ द्विष्णु पद्मकिञ्जल्क सन्निभः। आग्नेय्या मरविन्दाभो मुसली मधुसूदनः।। • त्रिविक्रम खड्गपाणि र्नैर्‌ऋत्यां ज्वलन प्रभः। वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान्।। • ईशान्यां पुण्डरीकाक्ष श्श्रीधर पट्टिशायुधः। विद्युत्र्पभो हृषीकेशो ह्यधस्ता द्दिशि मुद्गरी।। • हृत्पद्मे पद्मनाभो मे सहस्रार्क समप्रभः। सर्वायुध स्सर्वशक्ति - स्सर्वज्ञ स्सर्वतो मुखः।। • इंद्रगोपक सङ्काश पाशहस्तोपराजितः। स बाह्याभ्यन्तरं देवो व्याप्य दामोदर स्स्थितः।। • एवं सर्वत्र निश्छिद्रं नाम द्वादश पंजरम्। प्रविष्टोहं न मे किञ्चि - द्भयमस्ति कदाचन।।  ध्यानम् • गोक्षीराभं पुण्डरीकायताक्षं चक्राब्जाद्यै र्भूषणै र्भूषिताङ्गम्। श्री भूमिभ्या मर्चिते योग पीठे य स्तन्देवं पूजये त्पौरुषेण।। • यो जपे त्पौरुषं सूक्तं त्रिवारन्तु दिने दिने। पारायण फलं तस्य वेदानां वै सहस्रशः।।  तीर्थावाहनम् • ब्रह्माण्डोदर तीर्थानि करै स्स्पृष्टानि ते रवे। तेन सत्येन मे देव तीर्थं देहि दिवाकर।। (सूर्यं संप्रार्थ्य) सूर्यमण्डला दङ्कुश मुद्रया तीर्थान्यावाह्य।। • यस्य केशेषु जीमूतो नद्य स्सर्वाङ्ग सन्धिषु। कुक्षौ समुद्रा श्चत्वार स्तस्मै तोयात्मने नमः।।  कलश पूजा तत कलश पूजां करिष्ये।। • कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः। मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा स्स्मृताः।। • कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा। ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।। • अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः। • आयान्तु देव पूजार्थं दुरितक्षय कारकाः।। • गङ्गे च यमुने कृष्णे गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।। आयान्तु देव पूजार्थं दुरितक्षय कारकाः। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य। देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।।  शङ्ख पूजा (शङ्ख चक्र योनि सुरभि मुद्राः प्रदर्श्य। अस्त्रेण दश दिग्बन्धः। कूर्ममुद्रया कलशोदकं प्रच्छाद्य।) कलशोदकेन शङ्ख मापूर्य। शङ्खे गंध पुष्पाक्षतान् निक्षिप्य। तत श्शङ्ख पूजां करिष्ये।।  ओं शङ्खपीठे - ब्रह्माणमावाहयामि।  ओं शङ्खमध्ये - आदित्य मावाहयामि।  शङ्खहृदये - चन्द्र मावाहयामि।  शङ्खाग्रे - गंगां सरस्वतीं च आवाहयामि।  शङ्खे हस्तं प्रसार्य।। • शङ्खे चंद्रार्क दैवत्ये कुक्षौ च वरुणं तथा। पृष्ठे प्रजापतिं विद्या दग्रे गङ्गां सरस्वतीम्।। • पृथिव्यां यानि तीर्थानि वासुदेवस्य चाज्ञया। शङ्खे तिष्ठन्ति सर्वाणि तस्माच्छङ्खं प्रपूजयेत्।। • त्वं पुरा सागरोत्पन्नो विष्णुना विधृत करे। पूजित स्सर्व देवैश्च पाञ्चजन्य नमोस्तुते।। • गर्भा दैत्यादि भूतानां विदीर्यन्ते सहस्रशः। तव नादेन पाताळे पाञ्चजन्य नमोस्तुते।। • दर्शने नापि शङ्खस्य स्पर्शनेन तु सर्वतः। विलयं यान्ति पापानि हिमव द्भास्करोदये।। • स्तुयाच्छङ्खं करे धृत्वा मन्त्रै रेभि स्तु वैष्णवैः। अनेन शङ्खोदकेन देवोपकरणानि संप्रोक्ष्य। पूजाद्रव्याणि संप्रोक्ष्य। देवं आत्मानं च संप्रोक्ष्य, पुनश्शङ्खं पूरयित्वा। तत पीठार्चनं कुर्यात्।।  पीठ पूजा –  ओं आधार शक्त्यै नमः। मूल प्रकृत्यै नमः। मत्स्याय नमः। कूर्माय नमः। अनन्ताय नमः। शेषाय नमः। गरुडाय नमः।  प्राग्द्वारे - द्वारश्रियै नमः। धात्रे नमः। विधात्रे नमः।।  दक्षिण द्वारे - द्वारश्रियै नमः। चण्डाय नमः। प्रचण्डाय नमः।।  पश्चिम द्वारे - द्वारश्रियै नमः। जयाय नमः। विजयाय नमः।।  उत्तर द्वारे - द्वारश्रियै नमः। बलाय नमः। प्रबलाय नमः।।  चिच्छक्त्यैनमः। मायाशक्त्यै नमः। गङ्गायै नमः। यमुनायै नमः। दिग्गजेभ्यो नमः। केसरेभ्यो नमः। तन्मध्ये श्वेत द्वीपाय नमः। श्वेत द्वीप मध्ये वेदिकायै नमः। वेदी मध्ये कल्पवृक्षाय नमः। कल्पवृक्ष स्याधस्ता द्रत्न सिंहासनाय नमः।  तन्मध्ये - श्री रामचन्द्रपरब्रह्मणे नमः।।  ध्यानम् • वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पक मासनं मणिमये वीरासने संस्थितम्। • अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य परं व्याख्यान्तं भरतादिभि परिवृतं रामं भजे श्यामलम्।। • शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाकारं गगन सदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमल नयनं योगिहृद्ध्यान गम्यं वन्दे विष्णुं भवभय हरं सर्वलोकैक नाथम्।। • सहस्रशीर्षः पुरुष. - स्सहस्राक्ष स्सहस्रपात्‌। स वृत्वा विश्वतो भूमि.- मत्यतिष्ठ द्दशांगुलम्‌।।  आवाहनम् - • ज्योतिश्शान्तं सर्वलोकान्तरस्थ - मोङ्काराख्यं योगिहृ द्ध्यान गम्यम्। साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णु मावाहयामि।। • भूतं भव्यं च यत्सर्व. - मिदं पुरुष एव हि। ईशान. स्सोमृतत्वस्य यश्चान्नेनातिरोहति।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आवाहयामि।  आसनम् - • कल्पद्रु मूले मणि वेदि मध्ये सिंहासनं स्वर्ण मयं सुरत्नम्। विचित्र वस्त्रावृत मच्युत प्रभो गृहाण लक्ष्मी धरणी समन्वित।। •एतावा.न्महिमास्यैव तस्माज्ज्यायान् स पूरुषः। पादोस्य सर्वभूतानि त्रिपाद.ममृतं दिवि।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आसनं समर्पयामि।  पाद्यम् - • श्री विष्णु स्सर्वदेवाना मधिक स्सर्वकामदः। मया निवेदितं तुभ्यं सङ्गृहाण सुपाद्यकम्।। • उच्चै.रस्ति त्रिपा.देष पादस्तु पुनराभवत्‌। तत.स्स सर्वान् व्याप्तोभूत् साशनानशना.नपि।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। पादारविन्दयोः, पाद्यं समर्पयामि)  अर्घ्यम् • गङ्गाजलं समानीतं सुवर्ण कलशे स्थितम्। अर्घ्यं गृहाण भगवन् कालरूप नमोस्तुते।। • तस्मा.दजायत विराड् विराज.श्चाधि पूरुषः। स भूमिं पुरतः पश्चा. - दथोर्ध्वं चात्यरिच्यत।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। हस्तयोः अर्घ्यं समर्पयामि।  आचमनम् - • जनार्दनाय देवाय समस्त जगदात्मने। निर्मल ज्ञान रूपाय दत्त माचमनीयकम्।। • पुरुषं यं पशुं कृत्वा देवा यज्ञं वितेनिरे। तत्राज्यं तद्वसन्तर्तु. - रिध्मो ग्रीष्म श्शरद्धविः।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। मुखे शुद्धाचमनीयं समर्पयामि।  मधुपर्कम् - • मध्वाज्य दधि संयुक्तं स्वर्ण पात्रे प्रतिष्ठितम्। मधुपर्कं गृहाण त्वं त्वं लक्ष्मीकान्त नमोस्तुते।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। मधुपर्कं समर्पयामि।  स्नानम् - • तीर्थोदकै काञ्चन कुम्भसंस्थै स्सुवासितै र्देव कृपारसार्द्रैः। मयार्पितं स्नान मिदं गृहाण पादाब्ज निष्ठ्यूत नदीप्रवाह।। • परिधीनां सप्तसङ्ख्या त्रिस्सप्त समिधोभवन्‌। देवा यज्ञं च तन्वाना बबन्धुः पुरुषं पशुम्‌।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। शुद्धोदक स्नानं समर्पयामि।  वस्त्रम् - • स्वर्णाञ्चलं स्वर्ण विचित्र शोभितं कौशेय युग्मं परिकल्पितं मया। दामोदर प्रावरणं गृहाण मायाचल प्राकृत दिव्यरूप।। • तं बर्हिषि च संप्रौक्षन् जातं पुरुष.मग्रतः। तेनायजन्त देवा ये साध्याश्च ऋषयोपि च।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। वस्त्रयुग्मं समर्पयामि।  यज्ञोपवीतम् - •  सुवर्ण तन्तूद्भव यज्ञसूत्रं मुक्ताफल स्यूत मनेक रत्नम्। गृहाण तद्वत्कृत मुत्तरीयं स्वकर्मसूत्रं धरते नमोस्तु।। • तस्मा.त्सर्वहुता.द्यज्ञात् पृषदाज्यंसुसम्भृतम्। ग्राम्यांश्चारण्यकां.श्चक्रे वायव्यान् पुरुषः पशून्‌।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। यज्ञोपवीतं समर्पयामि।  गन्धः - •  कस्तूरिका कर्दम चन्दनानि काश्मीर संयोजित गन्ध सारैः। विलेपनं स्वीकुरु देवदेव लक्ष्मी कुचासङ्ग विलेपनाङ्ग।। • तस्मा.त्सर्वहुता.द्यज्ञा.- दृक्सामानि प्रजज्ञिरे। छन्दांसि च यजु. स्तस्मा.- द्यज्ञा.त्संजज्ञिरे ततः।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। गन्धं समर्पयामि।।  पुष्पम् - • चामन्तिका वकुळ चंपक पाटलाब्ज पुन्नाग जाति करवीर रसाल पुष्पैः। बिल्वप्रवाळ तुलसीदळ मल्लिकाभि स्त्वां पूजयामि जगदीश्वर वासुदेव।। • आराम पुष्पाणि मनोहरानि जलाशयस्थानि सुपल्लवानि। सुवर्ण पुष्पाणि मयार्पितानि गृहाण श्री वत्सधर प्रसीद।। • करवीरै र्जाति कुसुमै श्चम्पकै र्वकुळै श्शुभैः। शतपत्रैश्च कल्हारै रर्चये त्पुरुषोत्तमम्।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नानाविध पुष्पाणि समर्पयामि।  आभरणम् - • केयूर कटके चैव हस्ते चित्राङ्गुळीयकम्। माणिक्योल्लासि मकुटं कुण्डले हार मुत्तमम्।। • नाभौ नायक रत्नञ्च नूपुरौ पादयुग्मयोः। अङ्गुळी मुद्रिकाश्चैव गृह्यन्ता मस्मदर्पिताः।। • अश्वा. स्तस्मा. दजायन्त तथोभयदतश्च ये। गाव.श्चाजावय. स्तस्मा.- त्संजाता यज्ञकर्मणः।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नानाविधान्याभरणानि समर्पयामि। अथ श्रीरामाष्टोत्तर शतनाम पूजां करिष्ये।।  अष्टोत्तर शतनामावलिः 1. श्री रामाय नमः 2. श्री रामभद्राय नमः 3. श्री रामचंद्राय नमः 4. श्री शाश्वताय नमः 5. श्री राजीवलोचनाय नमः 6. श्री श्रीमते नमः 7. श्री राजेन्द्राय नमः 8. श्री रघु पुङ्गवाय नमः 9. श्री जानकी वल्लभाय नमः 10. श्री जैत्राय नमः 11. श्री जितामित्राय नमः 12. श्री जनार्दनाय नमः 13. श्री विश्वामित्र प्रियाय नमः 14. श्री दान्ताय नमः 15. श्री शरणत्राण तत्पराय नमः 16. श्री वालिप्रमथनाय नमः 17. श्री वाग्मिने नमः 18. श्री सत्यवाचे नमः 19. श्री सत्यविक्रमाय नमः 20. श्री सत्यव्रताय नमः 21. श्री व्रतधराय नमः 22. श्री सदा हनुमदाश्रिताय नमः 23. श्री कौसलेयाय नमः 24. श्री खरध्वंसिने नमः 25. श्री विराधवध पण्डिताय नमः 26. श्री विभीषण परित्रात्रे नमः 27. श्री हरकोदण्ड खण्डनाय नमः 28. श्री सप्तताळ प्रभेत्रे नमः 29. श्री दशग्रीव शिरोहराय नमः 30. श्री जामदग्न्य महादर्पदळनाय नमः 31. श्री ताटकान्तकाय नमः 32. श्री वेदान्त साराय नमः 33. श्री वेदात्मने नमः 34. श्री भवरोगस्य भेषजाय नमः 35. श्री दूषण त्रिशिरोहन्त्रे नमः 36. श्री त्रिमूर्तये नमः 37. श्री त्रिगुणात्मकाय नमः 38. श्री त्रिविक्रमाय नमः 39. श्री त्रिलोकात्मने नमः 40. श्री पुण्यचारित्र कीर्तनाय नमः 41. श्री त्रिलोक रक्षकाय नमः 42. श्री धन्विने नमः 43. श्री दण्डकारण्य कर्तनाय नमः 44. श्री अहल्याशाप शमनाय नमः 45. श्री पितृभक्ताय नमः 46. श्री वरप्रदाय नमः 47. श्री जितेन्द्रियाय नमः 48. श्री जितक्रोधाय नमः 49. श्री जितामित्राय नमः 50. श्री जगद्गुरवे नमः 51. श्री ऋक्षावानर सङ्घातिने नमः 52. श्री चित्रकूट समाश्रयाय नमः 53. श्री जयन्तत्राण वरदाय नमः 54. श्री सुमित्रा पुत्रसेविताय नमः 55. श्री सर्वदेवाधि देवाय नमः 56. श्री मृतवानर जीवनाय नमः 57. श्री मायामारीच हन्त्रे नमः 58. श्री महादेवाय नमः 59. श्री महाभुजाय नमः 60. श्री सर्वदेव स्तुताय नमः 61. श्री सौम्याय नमः 62. श्री ब्रह्मण्याय नमः 63. श्री मुनिसंस्तुताय नमः 64. श्री महायोगिने नमः 65. श्री महोदाराय नमः 66. श्री सुग्रीवेप्सित राज्यदाय नमः 67. श्री सर्वपुण्याधिक फलाय नमः 68. श्री स्मृत सर्वाघनाशनाय नमः 69. श्री आदि पुरुषाय नमः 70. श्री परम पुरुषाय नमः 71. श्री महा पुरुषाय नमः 72. श्री पुण्योदयाय नमः 73. श्री दयासाराय नमः 74. श्री पुराण पुरुषोत्तमाय नमः 75. श्री स्मित भाषिणे नमः 76. श्री मितभाषिणे नमः 77. श्री पूर्व भाषिणे नमः 78. श्री राघवाय नमः 79. श्री अनन्त गुण गंभीराय नमः 80. श्री धीरोदात्त गुणोत्तमाय नमः 81. श्री माया मानुष चरित्राय 82. श्री महादेवादि पूजिताय नमः 83. श्री सेतुकृते नमः 84. श्री जितवाराशये नमः 85. श्री सर्वतीर्थ मयाय नमः 86. श्री हरये नमः 87. श्री श्यामाङ्गाय नमः 88. श्री सुन्दराय नमः 89. श्री शूराय नमः 90. श्री पीतवाससे नमः 91. श्री धनुर्धराय नमः 92. श्री सर्व यज्ञाधिपाय नमः 93. श्री यज्वने नमः 94. श्री जरामरण वर्जिताय नमः 95. श्री विभीषण प्रतिष्ठात्रे नमः 96. श्री सर्वावगुण वर्जिताय नमः 97. श्री परमात्मने नमः 98. श्री परस्मै ब्रह्मणे नमः 99. श्री सच्चिदानन्द विग्रहाय नमः 100. श्री परस्मै ज्योतिषे नमः 101. श्री परस्मै धाम्ने नमः 102. श्री पराकाशाय नमः 103. श्री परात्पराय नमः 104. श्री परेशाय नमः 105. श्री पारगाय नमः 106. श्री पराय नमः 107. श्री सर्वदेवात्मकाय नमः 108. श्री परस्मै नमः इति श्रीराम अष्टोत्तरशतनामार्चनम्।  धूपः - • श्री खण्ड लाक्षा रस कुन्द दिव्य - कर्पूर कालागरु चंदनानि। खचोर कृष्णागरु देवदारु माचीयुतं धूप मिदं गृहाण।। • यदा तं व्यदधु. र्देवाः कतिधा तं व्यकल्पयन्न्‌। कौ बाहू किं मुखं त्वस्य चोरू पादौ च कौ कृतौ।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः धूप माघ्रापयामि।  दीपः - •  सूर्येन्दु कोटिप्रभ वासुदेव दीपावळी गोघृत वर्तियुक्ता। स्वमाययान्धीकृत सर्वलोक ज्ञान प्रदीपं कुरु ते नमोस्तु।। • मुख. मासी. द्ब्राह्मणोस्य क्षत्रियो बाहुज.स्तथा। ऊरुभ्या.मस्य वैश्योभू. - च्छूद्रः पद्भ्या मजायत।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। दीपं दर्शयामि। धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि।  नैवेद्यम् - • सौवर्णस्थालि मध्ये मणिगण खचिते गोघृताक्तान् सुपक्वान् भक्ष्यान्भोज्यांश्च लेह्या नपरिमित रसान् चोष्य मन्नं निधाय। • नानाशाकै.रुपेतं दधि मधु सगुड क्षीरपानीय युक्तं तांबूलञ्चापि विष्णोः प्रतिदिवस महं मानसे कल्पयामि।। • चन्द्रमा मनसो जज्ञे सूर्यो नेत्रा दजायत। इन्द्रश्चाग्निश्चास्य वक्त्रा.- द्वायुः प्राणा दजायत।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नैवेद्यं निवेदयामि।  तांबूलम् • पूगीफलै स्सकर्पूरै र्नागवल्ली दळैर्युतम्। मुक्ताचूर्ण समायुक्तं तांबूलं प्रतिगृह्यताम्।। • नाभ्या जज्ञे चान्तरिक्षं शिरसो द्यौ.रवर्तत। भूमिः पद्भ्यां दिश. श्श्रोत्रा.- देवँ लोका. नकल्पयत्‌।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। ताम्बूलं समर्पयामि।  नीराजनम् - रामं शुभाङ्गं हरिमद्वितीयं धर्मैकमूर्तिं महिताच्छकीर्तिम्। सीतापतिं शत्रुनिषूदनं मे हृदम्बुजावासमहं नमामि।। • यस्तु सर्वाणि रूपाणि कृत्वा नामानि च स्वयम्‌। धीर आस्ते त.मादित्य- वर्णं च तमसः परम्‌।। महान्त. मेनं पुरुषं वेदाहं स्वात्मरूपिणम्‌।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नीराजनं सन्दर्शयामि। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। (रक्षां गृह्णामि। श्रीमद्रमारमण गोविन्दा ... गोविन्द)  मन्त्रपुष्पम् - • मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्। पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्।। • धाता पुरस्ता. दिन्द्राय चोपदेश मदाथ्स्वयम्‌। अथ प्रविद्वा. निन्द्रश्च सर्वत्राख्यापयच्च तम्‌।। तमेवं पुरुषं जान. - न्नमृतो भवतीह वै। यथोक्त पुरुषज्ञाना. - न्नान्योध्वामृत सिद्धये। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि।  प्रदक्षिणम् - • यानि कानि च पापानि जन्मान्तर कृतानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदेपदे।। • पापोहं पापकर्माहं पापात्मा पापसम्भवः। त्राहि मां कृपया देव शरणागत वत्सल।। • अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्काकारुण्य भावेन रक्ष रक्ष जनार्दन।। • देवा यज्ञेनायजन्त यज्ञं वै यज्ञपूरुषम्‌। जगद्रूप विकाराख्या. - स्ते धर्माः प्रथमेभवन्न्‌।। • यत्र पूर्वे च साध्याश्च सन्ति देवा स्सनातनाः। सचन्ते तं महात्मानो नाक. मानन्द चिद्घनम्‌।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आत्म प्रदक्षिण नमस्कारान् समर्पयामि।। पुनपूजां करिष्ये। छत्र माच्छादयामि। चामरे वीजयामि। गीतं श्रावयामि। वाद्यं घोषयामि। नृत्यं दर्शयामि। आंदोळिका मारोहयामि। गजा नारोहयामि। अश्वा नारोहयामि। समस्त राजोपचार देवोपचार षोडशोपचारान् समर्पयामि।। • यस्य स्मृत्या च नामोक्त्या तप पूजा क्रियादिषु। न्यूनं संपूर्णताँ याति सद्यो वन्दे तमच्युतम्। • मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्पूजितं मया देव परिपूर्णं तदस्तु ते।। अनेन ध्यानावाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मकः, श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्ससमेत श्श्री रामचन्द्र स्वामी सुप्रीणातु।। एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।। ।।इति पुरुषसूक्त विधान पूजा समाप्ता।। ==00==