Already Registered? Login
प्रारम्भिक प्रार्थनम् 1) वागीशाद्या स्सुमनस स्सर्वार्थाना मुपक्रमे। यन्नत्वा कृतकृत्या स्स्यु स्तन्नमामि गजाननम्।। 2) सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।। 3) गुरुर्ब्रह्मा गुरुर्विष्णुर् गुरुर्देवो महेश्वरः। गुरुस्साक्षात् परंब्रह्म तस्मै श्रीगुरवे नमः।। 4) शिवनामनि भावितेन्तरंगे महति ज्योतिषि मानिनीमयार्थे। दुरितान्यपयान्ति दूरदूरे मुहुरायान्ति महान्ति मंगळानि।। श्रीमहागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः। हरिः ओम्।। -------------- समाप्ति प्रार्थनम् यदक्षर पदभ्रष्टं मात्राहीनन्तु यद् भवेत्। तत् सर्वं क्षम्यतां देव नारायण नमोस्तुते।। शारदा शारदाम्भोज - वदना वदनाम्बुजे। सर्वदा सर्वदास्माकं सन्निधि स्सन्निधिं क्रियात्।। कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेस्स्वभावात्। करोमि यद्यत् सर्वं सकलं परस्मै नारायणायेति समर्पयामि।। हरिः ओम्। तत् सत्।। ==00==