14

                        
                        
अन्नदान सङ्कल्पाः Annadanam Sankalpam वार्षिक श्राद्ध अन्नदानसङ्कल्पः Anniversary Sankalpam 1. परमेश्वरमुद्दिश्य 2. श्रीपरमेश्वर प्रीत्यर्थम् (स्त्री चेत्) 3. .... नक्षत्रे .... राशौ जातायाः (जातस्य) 4. ... सगोत्रायाः (सगोत्रस्य) 5. ... नामधेयायाः (नामधेयस्य) 6. अस्यां पुण्यतिथौ --- दिवं गतायाः (दिवंगतस्य) 7. अस्याः (अस्य) उत्तमलोकावाप्तये 8. शाश्वत ब्रह्मलोके निवाससिद्ध्यर्थम् 9. वेदाध्यायि ब्राह्मणेभ्यो यथाशक्ति भोजनविधिं समर्पये।। ________________________________________ 10. नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। .... (नमस्कारः) • अनेन अस्मत् कुलाभिवृद्धिरस्तु। • अस्माकम् - आयुष्याभिवृद्धिरस्तु।। • नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रापादाक्षि शिरोरुबाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः।। • अद्य मे सफलं जन्म भवत् पादाब्जवन्दनात्। अद्य मे वंशजास्सर्वे याता वोऽनुग्रहाद्दिवम्।। • दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव नः। श्रद्धा च नो मा व्यगमत् बहुदेयं च नो भवेत्।। • अन्नं च नो बहु भवेत् अतिथींश्च लभेमहि। याचितारश्च नस्सन्तु मा च याचिष्म किञ्चन।। • सर्वं सम्पूर्णम्। यथादैवतं दत्तमस्तु।। श्रीपरमेश्वरारर्पणमस्तु।। ------------------------  Marriage Day Annadana Sankalpam • 1. परमेश्वरमुद्दिश्य • 2. श्रीपरमेश्वर प्रीत्यर्थम् • 3. (स्त्रियः) अनया .... नक्षत्रे .... राशौ जातया • 5. ... गोत्रया • 6. ... नाम्न्या • अनया मम धर्मपत्न्या समेतस्य ----- • (पुरुषस्य वचनम्) .... नक्षत्रे .... राशौ जातस्य • 5. ... सगोत्रस्य • 6. ... नामधेयस्य, मम आयुष्याभिवृद्धये • (उभयोः सङ्कल्पः) • 7. आवयोः परिणय दिन शुभावसरे अन्योन्य दाम्पत्यसिद्धये • 8. निरामयता सिद्धये • 9.चिरतर धर्मकर्मानुष्ठान सिद्धये • 10. धर्मार्थ काममोक्ष चतुर्विध फलपुरुषार्थ सिद्धये, अद्य शुभतिथौ • 11 .वेदाध्यायि ब्राह्मणेभ्यो यथाशक्ति भोजनविधिं समर्पयामहे।। ________________________________________ 12. नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • अनेन आवयोः आयुष्याभिवृद्धिरस्तु।। कुलाभिवृद्धिरस्तु। • नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रापादाक्षि शिरोरुबाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः।। • अद्य मे सफलं जन्म भवत् पादाब्जवन्दनात्। • दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव नः। श्रद्धा च नो मा व्यगमत् बहुदेयं च नो भवेत्।। • अन्नं च नो बहु भवेत् अतिथींश्च लभेमहि। याचितारश्च नस्सन्तु मा च याचिष्म किञ्चन।। • वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ।। • परस्पर तपस्सम्पत्- फलायित परस्परौ। प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः।। • श्री लक्ष्मीनारायणाभ्यां नमः • श्री उमामहेश्वराभ्यां नमः • श्री वाणी हिरण्यगर्भाभ्यां नमः • श्री शचीपुरन्दराभ्यां नमः • श्री अरुन्धतीवसिष्ठाभ्यां नमः • श्री सीतारामाभ्यां नमः • सर्वं सम्पूर्णम्।। • यथादैवतं दत्तमस्तु।। शतायुष्यमस्तु। • श्रीपरमेश्वरारर्पणमस्तु   Birthday Annadana Sankalpam • 1. परमेश्वरमुद्दिश्य • 2. श्रीपरमेश्वर प्रीत्यर्थम् • 3. (स्त्रियः) अस्याः .... नक्षत्रे .... राशौ जातायाः • 5. ... गोत्रायाः • 6. ... नाम्न्याः ----- • (पुरुषस्य वचनम्) .... नक्षत्रे .... राशौ जातस्य • 5. ... सगोत्रस्य • 6. ... नामधेयस्य, • 7. मम (कुमारस्य/ कुमार्याः/ मातुः/ पितुः/ भ्रातुः/ स्वसुः/ सख्युः/ गुरोः • 8. आयुष्याभिवृद्धये, • 9. निरामयता सिद्धये • 10.चिरतर धर्मकर्मानुष्ठान सिद्धये • 11. धर्मार्थ काममोक्ष चतुर्विध फलपुरुषार्थ सिद्धये, अद्य शुभतिथौ • 12. मम (अस्याः)/(अस्य) जन्म दिन शुभावसरे • 13 .वेदाध्यायि ब्राह्मणेभ्यो यथाशक्ति भोजनविधिं समर्पयामहे।। ________________________________________ 14. नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • अनेन आवयोः आयुष्याभिवृद्धिरस्तु।। कुलाभिवृद्धिरस्तु। • नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रापादाक्षि शिरोरुबाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः।। • अद्य मे सफलं जन्म भवत् पादाब्जवन्दनात्। • दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव नः। श्रद्धा च नो मा व्यगमत् बहुदेयं च नो भवेत्।। • अन्नं च नो बहु भवेत् अतिथींश्च लभेमहि। याचितारश्च नस्सन्तु मा च याचिष्म किञ्चन।। • आपदापमपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।। • मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे। • अमृतेशाय शर्वाय महादेवाय ते नमः।। • सर्वं सम्पूर्णम्।। • यथादैवतं दत्तमस्तु।। शतायुष्यमस्तु। • श्रीपरमेश्वरारर्पणमस्तु ==00==