Fore Word
अथ यः पश्चाद्वाति। पवमान एव भूत्वा पश्चाद्वाति – इति श्रुतिः। सोमक्रतावभिषूयमाणस्य सोमस्य राज्ञः स्तुतौ, विनियुज्यमाना एते मन्त्राः, भारतवर्षे महीयन्ते। इन्द्रादि देवतोद्देशेन त्रिषु सवनेषु सोमरस निष्पत्ति पर्यवसायिन्यभिषव पूर्वक शोधनकर्मणि, सोमस्य बहुविधा प्रशस्ति रुच्चैस्तरां काशते। सह वर्तते उमया – इति व्युत्पत्तिमाश्रित्य, मन्त्राणामेषां शिवपरकत्वं, शोधकार्थक पूङ् धातो र्निष्पन्नस्य पवमान शब्दस्य वायु देवे रूढत्वात्, वायुदेवता परकत्वञ्च लोके प्रसिध्यति।
तथा च हरेर्वा, तत्सेवकस्य वायोर्वा, तत्पुत्रस्य हनुमतो वा कृपायास्ससिद्धये, शिवानुग्रहाय वैतेषां मन्त्राणां विनियोगमनेकत्र लभामहे। प्रयोक्तारश्च संसाधिताभिष्टा बहुलं दरीदृश्यन्त इत्यत्र नास्त्यतिशयवचः।
अभिषुत सोमस्य शोधनमिव सर्वकिल्बिषोन्मूलन मेभि र्मन्त्रै स्सम्पद्यत इति, होमाभिषेकरूप विनियोगेन परमेश्वर प्रीणने निमित्तता च संभवतीति वेदार्थवेत्तृ समन्वयश्चकास्ति हि। तथाविधान् मन्त्रान् प्रतिपूर्णमासं, स्वीये दत्तपीठे होमविधौ विनियोज्य, निश्शेष भक्तजनानुजिघृक्षां प्रकटयन्तः परमपूज्याः श्रीगणपति सच्चिदानन्द स्वामिश्रीचरणाः ग्रन्थस्यास्य प्रकाशनाय स्वीयमाशीस्सम्पदं प्रयुञ्जते। दत्तपीठस्थित श्रीगणपति सच्चिदानन्द वेदपाठशाला विद्यार्थिनः मासिक होमविधिना सह, ग्रन्थस्यास्य प्रकाशने च यथाशक्ति समसेवन्तेति हेतुः, तेषामनुग्राह्यतां स्फुटयति।
अक्षर ग्रथने, दोषोन्मूलने च विहितप्रयत्नाः विद्वांसः सादरमभिनन्द्यन्ते। तदस्मिन्नवसरे, अस्माकं पवमानमन्त्रोपदेशकाः, सुप्रसिद्धयशो विशिष्टवैदुष्यवैभवाः, अवधूतदत्त पीठस्य वेदनिधि प्रशस्ति समलङ्कृताः, दिवङ्गताः, पि.वि.वेङ्कटकृष्ण भट्ट महोदया स्सश्रद्धं स्मर्यन्ते।
पठतां शृण्वतां चैव ददाति परमां गतिम् – इति परिशिष्ट खिलमन्त्र भासित दिशा सर्वे वैदिकाः पारायणादि परायणा स्सन्तः, प्रत्यगात्माख्यातं पवमानं वायुं, नमो ब्रह्मणे – नमस्ते वायो इति श्रुत्या , वायुशब्दोपलक्षित सर्वान्तर्वर्ति परं ब्रह्म सर्वदोषोपशमनाय संभजेमहि।
इत्थं विद्वज्जन विधेयः,
वंशीकृष्ण घनपाठी
Index
FORE WORD2
नवमं मण्डलम्।। अथ पवमानम्।।4
षष्ठाष्टके अष्टमाध्यायः (वर्गाः 1-33)13
सप्तमाष्टकम्31
सप्तमाष्टके प्रथमाध्यायः (1-41)31
सप्तमाष्टके द्वितीयाध्यायः (वर्गाः 1-33)46
पूयमान मन्त्राः56
सप्तमाष्टके तृतीयाध्यायः (वर्गाः 1-26)65
सप्तमाष्टके चतुर्थाध्यायः (वर्गाः 1-28)82
सप्तमाष्टके पञ्चमाध्यायः (वर्गाः 1-33)99
पवमान मन्त्राणा मृषि च्छन्दो देवताः118
पवमान (होमादि) प्रयोग सङ्कल्पः120
अन्वाधानम्121
दानमन्त्राः122
========
नवमं मण्डलम्।। अथ पवमानम्।।
(पावमाने नवमे मण्डले सप्तानुवाकाः-तत्र प्रथमेनुवाके चतुर्विंशति सूक्तानि।)
9.01 स्वादिष्ठयेति दशर्चस्य सूक्तस्य, वैश्वामित्रो मधुच्छन्दाः- पवमान.स्सोमो- गायत्री।।
06.07.16
स्वादिष्ठया मदिष्ठया- पवस्व सोम धारया। इन्द्राय पातवे सुतः।।
रक्षोहा विश्वचर्षणि.-रभि योनि.मयोहतम्। द्रुणा सधस्थ. मासदत्।।
वरिवोधातमो भव- मंहिष्ठो वृत्रहन्तमः। पर्षि राधो मघोनाम्।।
अ.भ्यर्ष महाना.-न्देवानाँ वीति.मन्धसा। अभि वाज.मुत श्रवः।।
त्वा.मच्छा चरामसि- त.दि.दर्थ.न्दिवेदिवे। इन्दो~ त्वे~ नˆ आशसः।।
06.07.17
पुनाति ते परिस्रुतं- सोमं सूर्यस्य दुहिता। वारेण शश्वता तना।।
त.मी.मण्वी.स्समर्य आ- गृभ्णन्ति योषणो दश। स्वसार पार्ये दिवि।।
त.मीं हिन्व.न्त्यग्रुवो- धमन्ति बाकुर.न्दृतिम्। त्रिधातु वारणं मधु।।
अभी3(ई)म.मघ्न्याˆ उत- श्रीणन्ति धेनव.श्शिशुम्। सोम.मिन्द्राय पातवे।।
अस्ये.दिन्द्रो मदे.ष्वा- विश्वा वृत्राणि जिघ्नते। शूरो मघा च मंहते।।
9.02 पवस्वेति दशर्चस्य सूक्तस्य, काण्वो मेधातिथिः- पवमान.स्सोमो-गायत्री।।
06.07.18
पवस्व देववी.रति- पवित्रं सोम रंह्या। इन्द्र.मिन्दो~ वृषा विश।।
आ वच्यस्व महि प्सरो- वृषेन्दो~ द्युम्नवत्तमः। आ योनि.न्धर्णसि. स्सदः।।
अधुक्षत प्रियं मधु- धारा सुतस्य वेधसः। अपो वसिष्ट सुक्रतुः।।
महान्त.न्त्वा मही.र.-न्वापो अर्षन्ति सिन्धवः। य.द्गोभि.र्वासयिष्यसे।।।
समुद्रो अप्सु मामृजे- विष्टम्भो धरुणो दिवः। सोम पवित्रे अस्मयुः।।
06.07.19
अचिक्रद.द्वृषा हरि.-र्महा.न्मित्रो न दर्शतः। सं सूर्येण रोचते।।
गिर.स्त इन्द~ ओजसा- मर्मृज्यन्ते अपस्युवः। याभि.र्मदाय शुम्भसे।।
त.न्त्वा मदाय घृष्वय- उ लोककृत्नु.मीमहे। तव प्रशस्तयो महीः।।
अस्मभ्य.मिन्द.विन्द्रयु.-र्मध्व पवस्व धारया। पर्जन्यो वृष्टिमाइव।।
गोषाˆ इन्दो~ नृषाˆ अ.-स्यश्वसाˆ वाजसाˆ उत। आत्मा यज्ञस्य पूर्व्यः।।
9.03 एष देव इति दशर्चस्य सूक्तस्याजीगर्ति. श्शुनश्शेप.स्सकृत्रिमो वैश्वामित्रो देवरातः- पवमान.स्सोमो- गायत्री।।
06.07.20
एषˆ देवो अमर्त्य- पर्णवीरिव दीयति। अभि द्रोणा.न्यासदम्।।
एषˆ देवो विपा कृतो-ति ह्वरांसि धावति। पवमानो अदाभ्यः।।
एषˆ देवो विपन्युभि- पवमानˆ ऋतायुभिः। हरि.र्वाजाय मृज्यते।।
एषˆ विश्वानि वार्या- शूरो यन्निव सत्वभिः। पवमान ¤स्सिषासति।।
एषˆ देवो रथर्यति- पवमानो दशस्यति। आवि.ष्कृणोति वग्वनुम्।।
06.07.21
एषˆ विप्रै.रभिष्टुतो-पो देवो वि गाहते। दध.द्रत्नानि दाशुषे।।।
एषˆ दिवँ वि धावति- तिरो रजांसि धारया। पवमान कनिक्रदत्।।
एषˆ दिवँ व्यासर.-त्तिरो रजां.स्यस्पृतः। पवमान.स्स्वध्वरः।।
एषˆ प्रत्नेन जन्मना- देवो देवेभ्य.स्सुतः। हरि पवित्रे अर्षति।।
एषˆ उ स्यˆ पुरुव्रतो- जज्ञानो जनय.न्निषः। धारया पवते सुतः।।
9.04 सना चेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः- पवमान.स्सोमो- गायत्री।।
06.07.22
सना च सोम जेषि च- पवमान महि श्रवः। अथा नो वस्यस.स्कृधि।।
सना ज्योति.स्सना स्व1(अ).-र्विश्वा च सोम सौभगा। अथा नो वस्यस.स्कृधि।।
सना दक्ष.मुत क्रतु.-मप सोम मृधो जहि। अथा नो वस्यस.स्कृधि।।
पवीतार पुनीतन- सोम.मिन्द्राय पातवे। अथा नो वस्यस.स्कृधि।।
त्वं सूर्ये नˆ आ भज- तव क्रत्वा तवोतिभिः। अथा नो वस्यस.स्कृधि।।
06.07.23
तव क्रत्वा तवोतिभि.-र्जोक्पश्येम सूर्यम्। अथा नो वस्यस.स्कृधि।।
अ.भ्यर्ष स्वायुध- सोम द्विबर्हसं रयिम्। अथा नो वस्यस.स्कृधि।।
अभ्य1(अ)र्षानपच्युतो- रयिं समत्सु सासहिः। अथा नो वस्यस.स्कृधि।।
त्वाँ यज्ञै.रवीवृध.-न्पवमान विधर्मणि। अथा नो वस्यस.स्कृधि।।
रयि.न्न.श्चित्र.मश्विन.-मिन्दो~ विश्वायु.मा भर। अथा नो वस्यस.स्कृधि।।
9.05 समिद्ध इत्येकादशर्चस्य सूक्तस्य, काश्यपोसितः- क्रमेणेध्म-स्तनूनपा-दिळो- बर्हि.र्देवी.र्द्वार- उषासानक्ता- दैव्यौ होतारौ- तिस्रो देव्य. स्सरस्वतीळा भारत्य.-स्त्वष्टा वनस्पति-स्स्वाहाकृतयो- गायत्री-अन्त्या.श्चतस्रोनुष्टुभः- (इत आरभ्य विंशति सूक्तेषु काश्यपो देवलोसितेन सह विकल्पते)।।
06.07.24
समिद्धो विश्वत.स्पति- पवमानो वि राजति। प्रीण.न्वृषा कनिक्रदत्।।
तनूनपा.त्पवमान-श्शृङ्गे~ शिशानो अर्षति। अन्तरिक्षेण रारजत्।।
ईळेन्य पवमानो- रयि.र्वि राजति द्युमान्। मधो.र्धाराभि.रोजसा।।
बर्हि प्राचीन. मोजसा- पवमान.स्स्तृण.न्हरिः। देवेषु देवˆ ईयते।।
उ.दातै.र्जिहते बृह.-द्द्वारो देवी.र्हिरण्ययीः। पवमानेन सु¤ष्टुताः।।
06.07.25
सुशिल्पे~ बृहती~ मही~- पवमानो वृषण्यति। नक्तोषासा न दर्शते~।।
उभा देवा नृचक्षसा- होतारा दैव्या हुवे। पवमानˆ इन्द्रो वृषा।।
भारती पवमानस्य- सरस्व.तीळा मही। इम.न्नो यज्ञ.मा गम.-न्तिस्रो देवी. स्सुपेशसः।।
त्वष्टार.मग्रजा.ङ्गोपां- पुरोयावान.मा हुवे। इन्दु.रिन्द्रो वृषा हरि- पवमान प्रजापतिः।।
वनस्पतिं पवमान- मध्वा स.मङ्ग्धि धारया। सहस्रवल्शं हरितं- भ्राजमानं हिरण्ययम्।।
विश्वे देवा.स्स्वाहाकृतिं- पवमानस्या गत। वायु.र्बृहस्पति.स्सूर्यो-ग्नि. रिन्द्र.स्सजोषसः।।
9.06 मन्द्रयेति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.07.26
मन्द्रया सोम धारया- वृषा पवस्व देवयुः। अव्यो वारे.ष्वस्मयुः।।
अभि त्यं मद्यं मद.-मिन्द.विन्द्रˆ इति क्षर। अभि वाजिनो अर्वतः।।
अभि त्यं पूर्व्यं मदं- सुवानो अर्ष पवित्र आ। अभि वाज.मुत श्रवः।।
अनु द्रप्सासˆ इन्दवˆ- आपो न प्रवतासरन्न्। पुनानाˆ इन्द्र.माशत।।
य.मत्यमिव वाजिनं- मृजन्ति योषणो दश। वने क्रीळन्त.मत्यविम्।।
06.07.27
त.ङ्गोभि.र्वृषणं रसं- मदाय देववीतये। सुतं भराय सं सृज।।
देवो देवाय धार.-येन्द्राय पवते सुतः। पयो य.दस्य पीपयत्।।
आत्मा यज्ञस्य रंह्या-¤सुष्वाण पवते सुतः। प्रत्न.न्नि पाति काव्यम्।।
एवा पुनानˆ इन्द्रयु.-र्मदं मदिष्ठ वीतये। गुहा चि.द्दधिषे गिरः।।
9.07 असृग्र.मिति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.07.28
असृग्र.मिन्दव पथा- धर्म.न्नृतस्य सुश्रियः। विदानाˆ अस्य योजनम्।।
प्र धारा मध्वो अग्रियो- मही.रपो वि गाहते। हवि.र्हविष्षु वन्द्यः।।
प्र युजो वाचो अग्रियो- वृषाव चक्रद.द्वने। सद्माभि सत्यो अध्वरः।।
परि य.त्काव्या कवि.-र्नृम्णा वसानो अर्षति। स्व.र्वाजी ¤सिषासति।।
पवमानो अभि स्पृधो- विशो राजेव सीदति। यदी.मृण्वन्ति वेधसः।।
06.07.29
अव्यो वारे परि प्रियो- हरि.र्वनेषु सीदति। रेभो वनुष्यते मती।।
सˆ वायु.मिन्द्र.मश्विना- साकं मदेन गच्छति। रणा यो अस्य धर्मभिः।
आ मित्रावरुणा भगं- मध्व पवन्त ऊर्मयः। विदानाˆ अस्य शक्मभिः।।
अस्मभ्यं रोदसी~ रयिं- मध्वो वाजस्य सातये। श्रवो वसूनि स.ञ्जितम्।।
9.08 एते सोमा इति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान. स्सोमो- गायत्री।।
06.07.30
एते सोमाˆ अभि प्रिय.-मिन्द्रस्य काम.मक्षरन्न्। वर्धन्तो अस्य वीर्यम्।।
पुनानास.श्चमू¤षदो- गच्छन्तो वायु.मश्विना। ते नो धान्तु सुवीर्यम्।।
इन्दस्य सोम राधसे- पुनानो हार्दि चोदय। ऋतस्य योनि.मासदम्।।
मृजन्ति त्वा दश क्षिपो- हिन्वन्ति सप्त धीतयः। अनु विप्राˆ अमादिषुः।।
देवेभ्य.स्त्वा मदाय कं- सृजान.मति मेष्यः। स.ङ्गोभि.र्वासयामसि।।
06.07.31
पुनान कलशे.ष्वा- वस्त्रा.ण्यरुषो हरिः। परि गव्या.न्यव्यत।।
मघोनˆ आ पवस्व नो- जहि विश्वाˆ अप द्विषः। इन्दो~ सखाय.मा विश।।
वृष्टि.न्दिव परि स्रव- द्युम्नं पृथिव्याˆ अधि। सहो न.स्सोम पृत्सु धाः।।
नृचक्षस.न्त्वा वय.-मिन्द्रपीतं स्वर्विदम्। भक्षीमहि प्रजा.मिषम्।।
9.09 परि प्रियेति नवर्चस्य सूक्तस्य, काश्यपोसित- पवमान.स्सोमो-गायत्री।।
06.07.32
परि प्रिया दिव कवि.-र्वयांसि नप्त्यो.र्हितः। सुवानो याति कविक्रतुः।।
प्रप्र क्षयाय पन्यसे- जनाय जुष्टो अद्रुहे। वी.त्यर्ष चनिष्ठया।।
सˆ सूनु. र्मातरा शुचि.-र्जातो जाते~ अरोचयत्। महा.न्मही~ ऋतावृधा।।
सˆ सप्त धीतिभि. र्हितो- नद्यो अजिन्व.दद्रुहः। याˆ एक.मक्षि वावृधुः।।
ताˆ अभि सन्त.मस्तृतं- महे युवान.मा दधुः। इन्दु.मिन्द्र तव व्रते।।
06.07.33
अभि वह्नि.रमर्त्य.-स्सप्त पश्यति वावहिः। क्रिवि.र्देवी.रतर्पयत्।।
अवा कल्पेषु न पुम.-स्तमांसि सोम योध्या। तानि पुनान जङ्घनः।।
नू नव्यसे नवीयसे- सूक्ताय साधया पथः। प्रत्नव.द्रोचया रुचः।।
पवमान महि श्रवो- गा.मश्वं रासि वीरवत्। सना मेधां सना स्वः‘।।
9.10 प्र स्वानास इति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.07.34
प्र स्वानासो रथाˆइवा-र्वन्तो न श्रवस्यवः। सोमासो राये अक्रमुः।।
हिन्वानासो रथाˆइव- दधन्विरे गभस्त्योः। भरास कारिणामिव।।
राजानो न प्रशस्तिभि.-स्सोमासो गोभि.रञ्जते। यज्ञो न सप्त धातृभिः।।
परि सुवानासˆ इन्दवो- मदाय बर्हणा गिरा। सुताˆ अर्षन्ति धारया।।
आपानासो विवस्वतो- जनन्तˆ उषसो भगम्। सूराˆ अण्वँ वि तन्वते।।
06.07.35
अप द्वारा मतीनां- प्रत्नाˆ ऋण्वन्ति कारवः। वृष्णो हरस आयवः।।
समीचीनासˆ आसते- होतार.स्सप्तजामयः। पद.मेकस्य पिप्रतः।।
नाभा नाभि.न्नˆ आ ददे- चक्षु.श्चि.त्सूर्ये सचा। कवे.रपत्य.मा दुहे।।
अभि प्रिया दिव.स्पद.-मध्वर्युभि.र्गुहा हितम्। सूर पश्यति चक्षसा।।
9.11 उपास्मा इति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.07.36
उपास्मै गायता नर- पवमाना.येन्दवे। अभि देवा इयक्षते।।
अभि ते मधुना पयो-थर्वाणो अशिश्रयुः। देव.न्देवाय देवयु।।
सˆ न पवस्व श.ङ्गवे- श.ञ्जनाय श.मर्वते। शं राज.न्नोषधीभ्यः।।
बभ्रवे नु स्वतवसे-रुणाय दिविस्पृशे। सोमाय गाथ.मर्चत।।
हस्तच्युतेभि.रद्रिभि.-स्सुतं सोमं पुनीतन। मधा.वा धावता मधु।।
06.07.37
नमसे.दुप सीदत- दध्ने.दभि श्रीणीतन। इन्दु.मिन्द्रे दधातन।।
अमित्रहा विचर्षणि- पवस्व सोम श.ङ्गवे। देवेभ्यो अनुकामकृत्।।
इन्द्राय सोम पातवे- मदाय परि¤षिच्यसे। मनश्चि.न्मनस.स्पतिः।।
पवमान सुवीर्यं- रयिं सोम रिरीहि नः। इन्द.विन्द्रेण नो युजा।।
9.12 सोमा असृग्र.मिति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.07.38
सोमाˆ असृग्र.मिन्दव.-स्सुताˆ ऋतस्य सादने। इन्द्राय मधुमत्तमाः।।
अभि विप्राˆ अनूषत- गावो वत्स.न्न मातरः। इन्द्रं सोमस्य पीतये।।
मदच्यु.त्क्षेति सादने- सिन्धो.रूर्मा विपश्चित्। सोमो गौरी~ अधि श्रितः।।
दिवो नाभा विचक्षणो-व्यो वारे महीयते। सोमो य.स्सुक्रतु कविः।।
य.स्सोम कलशे.ष्वाँ- अन्त~ पवित्र आहितः। त.मिन्दु परि¤षस्वजे।।
06.07.39
प्र वाच.मिन्दु.रिष्यति- समुद्रस्याधि विष्टपि। जिन्व.न्कोशं मधुश्चुतम्।।
नित्यस्तोत्रो वनस्पति.-र्धीना.मन्त.‘स्सबर्दुघः। हिन्वानो मानुषा युगा।।
अभि प्रिया दिव.स्पदा- सोमो हिन्वानो अर्षति। विप्रस्य धारया कविः।।
आ पवमान धारय- रयिं सहस्रवर्चसम्। अस्मे~ इन्दो~ स्वाभुवम्।।।। इति सप्तमाध्याय स्समाप्तः।।
षष्ठाष्टके अष्टमाध्यायः (वर्गाः 1-33)
9.13 सोमः पुनानˆ इति नवर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.01
सोम पुनानो अर्षति- सहस्रधारो अत्यविः। वायो.रिन्द्रस्य निष्कृतम्।।
पवमान.मवस्यवो- विप्र. मभि प्र गायत। ¤सुष्वाण.न्देववीतये।।
पवन्ते वाजसातये- सोमा.स्सहस्रपाजसः। गृणानाˆ देववीतये।।
उत नो वाजसातये- पवस्व बृहती.रिषः। द्युम.दिन्दो~ सुवीर्यम्।।
ते न.स्सहस्रिणं रयिं- पवन्ता.मा सुवीर्यम्। सुवानाˆ देवासˆ इन्दवः।।
06.08.02
अत्याˆ हियानाˆ न हेतृभि.-रसृग्रँ वाजसातये। वि वार.मव्य.माशवः।।
वाश्राˆ अर्ष.न्तीन्दवो-भि वत्स.न्न धेनवः। दधन्विरे गभस्त्योः।।
जुष्टˆ इन्द्राय मत्सर- पवमान कनिक्रदत्। विश्वाˆ अप द्विषो जहि।।
अपघ्नन्तो अराव्ण- पवमाना.स्स्वर्दृशः। योना.वृतस्य सीदत।।
9.14 परि प्रे.त्यष्टर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.08.03
परि प्रासिष्यद.त्कवि.-स्सिन्धो.रूर्मा.वधि श्रितः। कारं बिभ्र.त्पुरुस्पृहम्।।
गिरा यदी सबन्धव- पञ्च व्राताˆ अपस्यवः। परिष्कृण्वन्ति धर्णसिम्।।
आ.दस्य शुष्मिणो रसे- विश्वे देवाˆ अमत्सत। यदी गोभि.र्वसायते।।
निरिणानो वि धावति- जह.च्छर्याणि तान्वा। अत्रा स.ञ्जिघ्नते युजा।।
नप्तीभि.र्यो विवस्वत.-श्शुभ्रो न मामृजे युवा। गा कृण्वानो न निर्णिजम्।।
06.08.04
अति श्रिती तिरश्चता- गव्या जिगा.त्यण्व्या। वग्नु.मियर्ति यँ विदे।।
अभि क्षिप.स्स.मग्मत- मर्जयन्ती.रिष.स्पतिम्। पृष्ठा गृभ्णत वाजिनः।।
परि दिव्यानि मर्मृश.-द्विश्वानि सोम पार्थिवा। वसूनि या.ह्यस्मयुः।।
9.15 एष धिये.त्यष्टर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.08.05
एषˆ धिया या.त्यण्व्या- शूरो रथेभि.राशुभिः। गच्छ.न्निन्द्रस्य निष्कृतम्।।
एषˆ पुरू धियायते- बृहते देवतातये। यत्रामृतासˆ आसते।।
एषˆ हितो वि नीयते-न्त.‘श्शुभ्रावता पथा। यदी तुञ्जन्ति भूर्णयः।।
एषˆ शृङ्गाणि दोधुव.-च्छिशीते यूथ्यो3(ओ) वृषा। नृम्णा दधानˆ ओजसा।।
एषˆ रुक्मिभि.रीयते- वाजी शुभ्रेभि.रंशुभिः। पति.स्सिन्धूनां भवन्न्।।
एषˆ वसूनि पिब्दना- परुषा ययिवा अति। अव शादेषु गच्छति।।
एतं मृजन्ति मर्ज्य.-मुप द्रोणे.ष्वायवः। प्रचक्राणं मही.रिषः।।
एत.मु त्य.न्दश क्षिपो- मृजन्ति सप्त धीतयः। स्वायुधं मदिन्तमम्।।
9.16 प्र ते सोतारˆ इत्यष्टर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.06
प्र ते सोतारˆ ओण्यो3(ओ)- रसं मदाय घृष्वये। सर्गो न तक्त्येतशः।।
क्रत्वा दक्षस्य रथ्य.-मपो वसान.मन्धसा। गोषा.मण्वेषु सश्चिम।।
अनप्त.मप्सु ¤दुष्टरं- सोमं पवित्र आ सृज। पुनीहीन्द्राय पातवे।।
प्र पुनानस्य चेतसा- सोम पवित्रे अर्षति। क्रत्वा सधस्थ.मासदत्।।
प्र त्वा नमोभि.रिन्दवˆ- इन्द्र सोमाˆ असृक्षत। महे भराय कारिणः।।
पुनानो रूपे अव्यये- विश्वाˆ अर्ष.न्नभि श्रियः। शूरो न गोषु तिष्ठति।।
दिवो न सानु पिप्युषी- धारा सुतस्य वेधसः। वृथा पवित्रे अर्षति।।
त्वं सोम विपश्चित.-न्तना पुनानˆ आयुषु। अव्यो वारँ वि धावसि।।
9.17 प्र निम्नेनेवे.त्यष्टर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.08.07
प्र निम्नेनेव सिन्धवो- घ्नन्तो वृत्राणि भूर्णयः। सोमाˆ असृग्र.माशवः।।
अभि सुवानासˆ इन्दवो- वृष्टय पृथिवीमिव। इन्द्रं सोमासो अक्षरन्न्।।
अत्यूर्मि.र्मत्सरो मद.-स्सोम पवित्रे अर्षति। विघ्न.न्रक्षांसि देवयुः।।
आ कलशेषु धावति- पवित्रे परि¤षिच्यते। उक्थै.र्यज्ञेषु वर्धते।।
अति त्री सोम रोचना- रोह.न्न भ्राजसे दिवम्। इष्ण.न्त्सूर्य.न्न चोदयः।।
अभि विप्राˆ अनूषत- मूर्ध.न्यज्ञस्य कारवः। दधाना.श्चक्षसि प्रियम्।।
त.मु त्वा वाजिन.न्नरो- धीभि.र्विप्राˆ अवस्यवः। मृजन्ति देवतातये।।
मधो.र्धारा.मनु क्षर- तीव्र.स्सधस्थ.मासदः। चारुर् ऋताय पीतये।।
9.18 परि सुवान इति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.08
परि सुवानो गिरिष्ठा- पवित्रे सोमो अक्षाः‘। मदेषु सर्वधाˆ असि।।
त्वं विप्र.स्त्व.ङ्कवि.-र्मधु प्र जात.मन्धसः। मदेषु सर्वधाˆ असि।।
तव विश्वे सजोषसो- देवास पीति.माशत। मदेषु सर्वधाˆ असि।।
आ यो विश्वानि वार्या- वसूनि हस्तयो.र्दधे। मदेषु सर्वधाˆ असि।।
यˆ इमे~ रोदसी~ मही~- सं मातरेव दोहते। मदेषु सर्वधाˆ असि।।
परि यो रोदसी~ उभे~- सद्यो वाजेभि.रर्षति। मदेषु सर्वधाˆ असि।।
सˆ शुष्मी कलशे.ष्वा- पुनानो अचिक्रदत्। मदेषु सर्वधाˆ असि।।
9.19 यत्सोमेति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.08.09
य.त्सोम चित्र.मुक्थ्य.-न्दिव्यं पार्थिवँ वसु। त.न्न पुनानˆ आ भर।।
युवं हि स्थ.स्स्वर्पती~- इन्द्र.श्च सोम गोपती~। ईशाना पिप्यत.न्धियः।।
वृषा पुनानˆ आयुषु- स्तनय.न्नधि बर्हिषि। हरि.स्स.न्योनि.मासदत्।।
अवावशन्त धीतयो- वृषभस्याधि रेतसि। सूनो.र्वत्सस्य मातरः।।
कुवि.द्वृषण्यन्तीभ्य- पुनानो गर्भ.मादधत्। याˆ श्शुक्र.न्दुहते पयः।।
उप शिक्षापतस्थुषो- भियस.मा धेहि शत्रुषु। पवमान विदाˆ रयिम्।।
नि शत्रो.स्सोम वृष्ण्य.-न्नि शुष्म.न्नि वय.स्तिर। दूरे वा सतो अन्ति वा।।
9.20 प्र कवि.रिति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो-गायत्री।।
06.08.10
प्र कवि.र्देववीतये-व्यो वारेभि.रर्षति। साह्वा.न्विश्वाˆ अभि स्पृधः।।
सˆ हि ¤ष्मा जरितृभ्यˆ आ- वाज.ङ्गोमन्त.मिन्वति। पवमान. स्सहस्रिणम्।।
परि विश्वानि चेतसा- मृशसे पवसे मती। सˆ न.स्सोम श्रवो विदः।।
अभ्यर्ष बृह.द्यशो- मघवद्भ्यो ध्रुवं रयिम्। इषं स्तोतृभ्यˆ आ भर।।
त्वं राजेव सुव्रतो- गिर.स्सोमा विवेशिथ। पुनानो वह्ने अद्भुत।।
सˆ वह्नि.रप्सु ¤दुष्टरो- मृज्यमानो गभस्त्योः। सोम.श्चमूषु सीदति।।
क्रीळु.र्मखो न मंहयु- पवित्रं सोम गच्छसि। दध.त्स्तोत्रे सुवीर्यम्।।
9.21 एते धावन्तीति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.11
एते धाव.न्तीन्दव.-स्सोमाˆ इन्द्राय घृष्वयः। मत्सरास. स्स्वर्विदः।।
प्रवृण्वन्तो अभियुज.- ¤स्सुष्वये वरिवोविदः। स्वयं स्तोत्रे वयस्कृतः।।
वृथा क्रीळन्तˆ इन्दव.-स्सधस्थ.म.भ्येक.मित्। सिन्धो.रूर्मा व्यक्षरन्न्।।
एते विश्वानि वार्या- पवमानासˆ आशत। हिताˆ न सप्तयो रथे।।
आस्मि.न्पिशङ्ग.मिन्दवो- दधाता वेन.मादिशे। यो अस्मभ्य.मरावा।।
ऋभु.र्न रथ्य.न्नव.-न्दधाता केत.मादिशे। शुक्रा पवध्व.मर्णसा।।
एत उ त्ये अवीवश.-न्काष्ठाँ वाजिनो अक्रत। सत प्रासाविषु.र्मतिम्।।
9.22 एते सोमास इति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.12
एते सोमासˆ आशवो- रथाˆइव प्र वाजिनः। सर्गा.स्सृष्टाˆ अहेषत।।
एते वाताˆइवोरव- पर्जन्यस्येव वृष्टयः। अग्नेरिव भ्रमाˆ वृथा।।
एते पूताˆ विपश्चित.-स्सोमासो दध्याशिरः। विपा व्यानशु.र्धियः।।
एते मृष्टाˆ अमर्त्या.-स्ससृवांसो न शश्रमुः। इयक्षन्त पथो रजः।।
एते पृष्ठानि रोदसो.-र्विप्रयन्तो व्यानशुः। उ.तेद.मुत्तमं रजः।।
तन्तु.न्तन्वान.मुत्तम.-मनु प्रवतˆ आशत। उतेद.मुत्तमाय्यम्।।
त्वं सोम पणिभ्यˆ आ- वसु गव्यानि धारयः। तत.न्तन्तु.मचिक्रदः।।
9.23 सोमा असृग्रमिति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.13
सोमाˆ असृग्र.माशवो- मधो.र्मदस्य धारया। अभि विश्वानि काव्या।।
अनु प्रत्नासˆ आयव- पद.न्नवीयो अक्रमुः। रुचे जनन्त सूर्यम्।।
आ पवमान नो भरा-र्यो अदाशुषो गयम्। कृधि प्रजावती.रिषः।।
अभि सोमासˆ आयव- पवन्ते मद्यं मदम्। अभि कोशं मधुश्चुतम्।।
सोमो अर्षति धर्णसि.-र्दधानˆ इन्द्रियं रसम्। सुवीरो अभिशस्तिपाः।।
इन्द्राय सोम पवसे- देवेभ्य.स्सधमाद्यः। इन्दो~ वाजं ¤सिषाससि।।
अस्य पीत्वा मदाना.-मिन्द्रो वृत्रा.ण्यप्रति। जघान जघन.च्च नु।।
द्वितीयेनुवाके षट्त्रिंशत्सूक्तानि।।
9.24 प्र सोमासˆ इति सप्तर्चस्य सूक्तस्य, काश्यपोसितः- पवमान.स्सोमो- गायत्री।।
06.08.14
प्र सोमासो अधन्विषु- पवमानासˆ इन्दवः। श्रीणानाˆ अप्सु मृञ्जत।।
अभि गावो अधन्विषु.-रापो न प्रवता यतीः। पुनानाˆ इन्द्र.माशत।।
प्र पवमान धन्वसि- सोमेन्द्राय पातवे। नृभि.र्यतो वि नीयसे।।
त्वं सोम नृमादन- पवस्व चर्षणीसहे। सस्नि.र्यो अनुमाद्यः।।
इन्दो~ य.दद्रिभि.स्सुत- पवित्रं परिधावसि। अर.मिन्द्रस्य धाम्ने।।
पवस्व वृत्रहन्त.-मोक्थेभि.रनुमाद्यः। शुचि पावको अद्भुतः।।
शुचि पावकˆ उच्यते- सोम.स्सुतस्य मध्वः। देवावी.रघशंसहा।।
9.25 पवस्वेति षळृचस्य सूक्तस्यागस्त्यो दृळ्हच्युतः- पवमान.स्सोमो-गायत्री।।
06.08.15
पवस्व दक्षसाधनो- देवेभ्य पीतये हरे। मरुद्भ्यो वायवे मदः।।
पवमान धिया हितो3(ओ)-भि योनि.ङ्कनिक्रदत्। धर्मणा वायु.मा विश।।
स.न्देवै.श्शोभते वृषा- कवि.र्योना.वधि प्रियः। वृत्रहा देववीतमः।।
विश्वा रूपा.ण्याविश.-न्पुनानो याति हर्यतः। यत्रामृतासˆ आसते।।
अरुषो जनय.न्गिर.-स्सोम पवत आयुषक्। इन्द्र.ङ्गच्छ.न्कविक्रतुः।।
आ पवस्व मदिन्तम- पवित्र.न्धारया कवे। अर्कस्य योनि.मासदम्।।
9.26 त.ममृक्षन्तेति षळृचस्य सूक्तस्य, दार्ढच्युतˆ इध्मवाहः- पवमान.स्सोमो- गायत्री।।
06.08.16
त.ममृक्षन्त वाजिन.-मुपस्थे अदिते.रधि। विप्रासो अण्व्या धिया।।
त.ङ्गावो अभ्यनूषत- सहस्रधार.मक्षितम्। इन्दु.न्धर्तार.मा दिवः।।
तँ वेधां मेधयाह्य.-न्पवमान.मधि द्यवि। धर्णसिं भूरिधायसम्।।
त.मह्य.न्भुरिजो.र्धिया- सँवसानँ विवस्वतः। पतिँ वाचो अदाभ्यम्।।
तं साना.वधि जामयो- हरिं हिन्व.न्त्यद्रिभिः। हर्यतं भूरिचक्षसम्।।
त.न्त्वा हिन्वन्ति वेधस- पवमान गिरावृधम्। इन्द.विन्द्राय मत्सरम्।।
9.27 एषˆ कविरिति षळृचस्य सूक्तस्याङ्गिरसो नृमेधः- पवमान.स्सोमो- गायत्री।।
06.08.17
एषˆ कवि.रभिष्टुत- पवित्रे अधि तोशते। पुनानो घ्न.न्नप स्रिधः।।
एषˆ इन्द्राय वायवे- स्वर्जि.त्परि ¤षिच्यते। पवित्रे दक्षसाधनः।।
एषˆ नृभि.र्वि नीयते- दिवो मूर्धा वृषा सुतः। सोमो वनेषु विश्ववित्।।
एषˆ गव्यु.रचिक्रद.-त्पवमानो हिरण्ययुः। इन्दु.स्सत्राजि.दस्तृतः।।
एषˆ सूर्येण हासते- पवमानो अधि द्यवि। पवित्रे मत्सरो मदः।।
एषˆ शु.ष्म्यसिष्यद.-दन्तरिक्षे वृषा हरिः। पुनानˆ इन्दु.रिन्द्र.मा।।
9.28 एषˆ वाजीति षळृचस्य सूक्तस्याङ्गिरसः प्रियमेधः- पवमान.स्सोमो- गायत्री।।
06.08.18
एषˆ वाजी हितो नृभि.-र्विश्ववि.न्मनस.स्पतिः। अव्यो वारँ वि धावति।।
एषˆ पवित्रे अक्षर.-त्सोमो देवेभ्य.स्सुतः। विश्वा धामा.न्याविशन्न्।।
एषˆ देव.श्शुभायते-धि योना.वमर्त्यः। वृत्रहा देववीतमः।।
एषˆ वृषा कनिक्रद.-द्दशभि.र्जामिभि.र्यतः। अभि द्रोणानि धावति।।
एषˆ सूर्य.मरोचय.-त्पवमानो विचर्षणिः। विश्वा धामानि विश्ववित्।।
एषˆ शु.ष्म्यदाभ्य.-स्सोम पुनानो अर्षति। देवावी.रघशंसहा।।
9.29 प्रास्य धाराˆ इति षळृचस्य सूक्तस्याङ्गिरसो नृमेधः- पवमान.स्सोमो- गायत्री।।
06.08.19
प्रास्य धाराˆ अक्षर.-न्वृष्ण.स्सुत.स्यौजसा। देवा अनु प्रभूषतः।।
सप्तिं मृजन्ति वेधसो- गृणन्त कारवो गिरा। ज्योति.र्जज्ञान.मुक्थ्यम्।।
सुषहा सोम तानि ते- पुनानाय प्रभूवसो~। वर्धा समुद्र.मुक्थ्यम्।।
विश्वा वसूनि सञ्जय.-न्पवस्व सोम धारया। इनु द्वेषांसि सध्य्रक्।।
रक्षा सु नो अररुष.-स्स्वना.त्समस्य कस्य चित्। निदो यत्र मुमुच्महे।।
एन्दो~ पार्थिवं रयि.-न्दिव्यं पवस्व धारया। द्युमन्तं शुष्म.मा भर।।
9.30 प्र धारा इति षळृचस्य सूक्तस्याङ्गिरसो बिन्दुः- पवमान.स्सोमो-गायत्री।।
06.08.20
प्र धाराˆ अस्य शुष्मिणो- वृथा पवित्रे अक्षरन्न्। पुनानो वाच.मिष्यति।।
इन्दु.र्हियान.स्सोतृभि.-र्मृज्यमान कनिक्रदत्। इयर्ति वग्नु.मिन्द्रियम्।।
आ न.श्शुष्म.न्नृ¤षाह्यँ- वीरवन्तं पुरुस्पृहम्। पवस्व सोम धारया।।
प्र सोमो अति धारया- पवमानो ¤असिष्यदत्। अभि द्रोणा.न्यासदम्।।
अप्सु त्वा मधुमत्तमं- हरिं हिन्व.न्त्यद्रिभिः। इन्द.विन्द्राय पीतये।।
सुनोता मधुमत्तमं- सोम.मिन्द्राय वज्रिणे। चारुं शर्धाय मत्सरम्।।
9.31 प्र सोमास इति षळृचस्य सूक्तस्य, राहूगणो गोतमः- पवमान.स्सोमो- गायत्री।।
06.08.21
प्र सोमास.स्स्वाध्य1(अ)- पवमानासो अक्रमुः। रयि.ङ्कृण्वन्ति चेतनम्।।
दिव. स्पृथिव्याˆ अधि- भवेन्दो~ द्युम्नवर्धनः। भवा वाजानां पतिः।।
तुभ्यँ वाताˆ अभिप्रिय.-स्तुभ्य.मर्षन्ति सिन्धवः। सोम वर्धन्ति ते महः।।
आ प्यायस्व समेतु ते- विश्वत.स्सोम वृष्ण्यम्। भवा वाजस्य सङ्गथे।।
तुभ्य.ङ्गावो घृतं पयो- बभ्रो~ दुदुह्रे अक्षितम्। वर्षिष्ठे अधि सानवि।।
स्वायुधस्य ते सतो- भुवनस्य पते वयम्। इन्दो~ सखित्व.मुश्मसि।।
9.32 प्र सोमास इति षळृचस्य सूक्तस्यात्रेय.श्श्यावाश्वः- पवमान.स्सोमो- गायत्री।।
06.08.22
प्र सोमासो मदच्युत.-श्श्रवसे नो मघोनः। सुताˆ विदथे अक्रमुः।।
आ.दी.न्त्रितस्य योषणो- हरिं हिन्व.न्त्यद्रिभिः। इन्दु.मिन्द्राय पीतये।।
आ.दीं हंसो यथा गणँ- विश्वस्यावीवश.न्मतिम्। अत्यो न गोभि. रज्यते।।
उभे~ सोमावचाकश.-न्मृगो न तक्तो अर्षसि। सीद.न्नृतस्य योनि.मा।।
अभि गावो अनूषत- योषा जारमिव प्रियम्। अग.न्नाजिँ यथा हितम्।।
अस्मे~ धेहि द्युम.द्यशो- मघवद्भ्य.श्च मह्य.ञ्च। सनिं मेधा.मुत श्रवः।।
9.33 प्र सोमास इति षळृचस्य सूक्तस्याप्त्यस्रितः- पवमान.स्सोमो-गायत्री।।
06.08.23
प्र सोमासो विपश्चितो-पा.न्न य.न्त्यूर्मयः। वनानि महिषाˆइव।।
अभि द्रोणानि बभ्रव.-श्शुक्राˆ ऋतस्य धारया। वाज.ङ्गोमन्त.मक्षरन्न्।।
सुताˆ इन्द्राय वायवे- वरुणाय मरुद्भ्यः। सोमाˆ अर्षन्ति विष्णवे।।
तिस्रो वाचˆ उ.दीरते- गावो मिमन्ति धेनवः। हरि.रेति कनिक्रदत्।।
अभि ब्रह्मी.रनूषत- यह्वीर् ऋतस्य मातरः। मर्मृज्यन्ते दिव.श्शिशुम्।।
राय.स्समुद्रां.श्चतुरो-स्मभ्यं सोम विश्वतः। आ पवस्व सहस्रिणः।।
9.34 प्र सुवानˆ इति षळृचस्य सूक्तस्याप्त्यस्त्रितः- पवमान.स्सोमो-गायत्री।।
06.08.24
प्र सुवानो धारया त.-नेन्दु.र्हिन्वानो अर्षति। रुज.द्दृळ्हा व्योजसा।।
सुतˆ इन्द्राय वायवे- वरुणाय मरुद्भ्यः। सोमो अर्षति विष्णवे।।
वृषाणँ वृषभि.र्यतं- सुन्वन्ति सोम.मद्रिभिः। दुहन्ति शक्मना पयः।।
भुव.त्त्रितस्य मर्ज्यो- भुव.दिन्द्राय मत्सरः। सं रूपै.रज्यते हरिः।।
अभी.मृतस्य विष्टप.-न्दुहते पृश्निमातरः। चारु प्रियतमं हविः।।
स.मेन.मह्रुताˆ इमाˆ- गिरो अर्षन्ति सस्रुतः। धेनू.र्वाश्रो अवीवशत्।।
9.35 आ नः पवस्वेति षळृचस्य सूक्तस्याङ्गिरसः प्रभूवसुः- पवमान.स्सोमो- गायत्री।।
06.08.25
आ न पवस्व धारया- पवमान रयिं पृथुम्। यया ज्योति.र्विदासि नः।।
इन्दो~ समुद्र.मीङ्खय- पवस्व विश्वमेजय। रायो धर्ता नˆ ओजसा।।
त्वया वीरेण वीरवो-भि ¤ष्याम पृतन्यतः। क्षरा ¤णो अभि वार्यम्।।
प्र वाज.मिन्दु.रिष्यति- ¤सिषास.न्वाजसाˆ ऋषिः। व्रता विदानˆ आयुधा।।
त.ङ्गीर्भि.र्वाचमीङ्खयं- पुनानँ वासयामसि। सोम.ञ्जनस्य गोपतिम्।।
विश्वो यस्य व्रते जनो- दाधार धर्मण.स्पतेः। पुनानस्य प्रभूवसोः।।
9.36 असर्जीति षळृचस्य सूक्तस्याङ्गिरसः प्रभूवसुः- पवमान.स्सोमो-गायत्री।।
06.08.26
असर्जि रथ्यो यथा- पवित्रे चम्वो.स्सुतः। कार्ष्म.न्वाजी न्यक्रमीत्।।
सˆ वह्नि.स्सोम जागृवि- पवस्व देववी.रति। अभि कोशं मधुश्चुतम्।।
सˆ नो ज्योतींषि पूर्व्य- पवमान वि रोचय। क्रत्वे दक्षाय नो हिनु।।
शुम्भमानˆ ऋतायुभि.-र्मृज्यमानो गभस्त्योः। पवते वारे अव्यये।।
सˆ विश्वा दाशुषे वसु- सोमो दिव्यानि पार्थिवा। पवता.मान्तरिक्ष्या।।
आ दिव.स्पृष्ठ.मश्वयु.-र्गव्ययु.स्सोम रोहसि। वीरयु.श्शवस.स्पते।।
9.37 सˆ सुत इति षळृचस्य सूक्तस्याङ्गिरसो रहूगणः- पवमान.स्सोमो- गायत्री।।
06.08.27
सˆ सुत पीतये वृषा- सोम पवित्रे अर्षति। विघ्न.न्रक्षांसि देवयुः।।
सˆ पवित्रे विचक्षणो- हरि.रर्षति धर्णसिः। अभि योनि.ङ्कनिक्रदत्।।
सˆ वाजी रोचना दिव- पवमानो वि धावति। रक्षोहा वार.मव्ययम्।।
सˆ त्रितस्याधि सानवि- पवमानो अरोचयत्। जामिभि.स्सूर्यं सह।।
सˆ वृत्रहा वृषा सुतो- वरिवोवि.ददाभ्यः। सोमो वाजमिवासरत्।।
सˆ देव कविनेषितो3(ओ)-भि द्रोणानि धावति। इन्दु.रिन्द्राय मंहना।।
9.38 एष उ स्य इति षळृचस्य सूक्तस्याङ्गिरसो रहूगणः- पवमान.स्सोमो- गायत्री।।
06.08.28
एषˆ उ स्यˆ वृषा रथो-व्यो वारेभि.रर्षति। गच्छ.न्वाजं सहस्रिणम्।।
एत.न्त्रितस्य योषणो- हरिं हिन्व.न्त्यद्रिभिः। इन्दु.मिन्द्राय पीतये।।
एत.न्त्यं हरितो दश- मर्मृज्यन्ते अपस्युवः। याभि.र्मदाय शुम्भते।।
एषˆ स्यˆ मानुषी.ष्वा- श्येनो न विक्षु सीदति। गच्छ.न्जारो न योषितम्।।
एषˆ स्यˆ मद्यो रसो-व चष्टे दिव.श्शिशुः। यˆ इन्दु.र्वार.माविशत्।।
एषˆ स्यˆ पीतये सुतो- हरि.रर्षति धर्णसिः। क्रन्द.न्योनि.मभि प्रियम्।।
9.39 आशुरर्षेति षळृचस्य सूक्तस्याङ्गिरसो बृहन्मतिः- पवमान.स्सोमो- गायत्री।।
06.08.29
आशु.रर्ष बृहन्मते- परि प्रियेण धाम्ना। यत्र देवाˆ इति ब्रवन्न्।।
परिष्कृण्व.न्ननिष्कृत.-ञ्जनाय यातय.न्निषः। वृष्टि.न्दिव परि स्रव।।
सुतˆ एति पवित्र आ- त्विषि.न्दधानˆ ओजसा। विचक्षाणो विरोचयन्न्।।
अयं सˆ यो दिव.स्परि- रघुयामा पवित्र आ। सिन्धो.रूर्मा व्यक्षरत्।।
आविवास.न्परावतो- अथो~ अर्वावत.स्सुतः। इन्द्राय सिच्यते मधु।।
समीचीनाˆ अनूषत- हरिं हिन्व.न्त्यद्रिभिः। योना.वृतस्य सीदत।।
9.40 पुनान इति षळृचस्य सूक्तस्याङ्गिरसो बृहन्मतिः- पवमान.स्सोमो- गायत्री।।
06.08.30
पुनानो अक्रमी.दभि- विश्वाˆ मृधो विचर्षणिः। शुम्भन्ति विप्र.न्धीतिभिः।।
आ योनि.मरुणो रुह.-द्गम.दिन्द्रँ वृषा सुतः। ध्रुवे सदसि सीदति।।
नू नो रयिं महा.मिन्दो~-स्मभ्यं सोम विश्वतः। आ पवस्व सहस्रिणम्।।
विश्वा सोम पवमान- द्युम्ना.नीन्द.वा भर। विदा.स्सहस्रिणी. रिषः।।
सˆ न पुनानˆ आ भर- रयिं स्तोत्रे सुवीर्यम्। जरितु.र्वर्धया गिरः।।
पुनानˆ इन्द.वा भर- सोम द्विबर्हसं रयिम्। वृष.न्निन्दो~ नˆ उक्थ्यम्।।
9.41 प्र ये गाव इति षळृचस्य सूक्तस्य, काण्वो मेध्यातिथिः- पवमान.स्सोमो- गायत्री।।
06.08.31
प्र ये गावो न भूर्णय.-स्त्वेषाˆ अयासो अक्रमुः। घ्नन्त कृष्णा.मप त्वचम्।।
सुवितस्य मनामहे-ति सेतु.न्दुराव्यम्। साह्वांसो दस्यु.मव्रतम्।।
शृण्वे वृष्टेरिव स्वन- पवमानस्य शुष्मिणः। चरन्ति विद्युतो दिवि।।
आ पवस्व मही.मिष.-ङ्गोम.दिन्दो~ हिरण्यवत्। अश्वाव.द्वाजव.त्सुतः।।
सˆ पवस्व विचर्षण- आ मही~ रोदसी~ पृण। उषा.स्सूर्यो न रश्मिभिः।।
परि ण.श्शर्मयन्त्या- धारया सोम विश्वतः। सरा रसेव विष्टपम्।।
9.42 जनय.न्निति षळृचस्य सूक्तस्य, काण्वो मेध्यातिथिः- पवमान.स्सोमो- गायत्री।।
06.08.32
जनय.न्रोचना दिवो- जनय.न्नप्सु सूर्यम्। वसानो गाˆ अपो हरिः।।
एषˆ प्रत्नेन मन्मना- देवो देवेभ्य.स्परि। धारया पवते सुतः।।
वावृधानाय तूर्वये- पवन्ते वाजसातये। सोमा.स्सहस्रपाजसः।।
दुहान प्रत्न.मि.त्पय- पवित्रे परि¤षिच्यते। क्रन्द.न्देवा अजीजनत्।।
अभि विश्वानि वार्या-भि देवा ऋतावृधः। सोम पुनानो अर्षति।।
गोम.न्न.स्सोम वीरव.-दश्वाव.द्वाजव.त्सुतः। पवस्व बृहती.रिषः।।
9.43 यो अत्यˆइवेति षळृचस्य सूक्तस्य, काण्वो मेध्यातिथिः- पवमान.स्सोमो- गायत्री।।
06.08.33
यो अत्यˆइव मृज्यते- गोभि.र्मदाय हर्यतः। त.ङ्गीर्भि. र्वासयामसि।।
त.न्नो विश्वाˆ अवस्युवो- गिर.श्शुम्भन्ति पूर्वथा। इन्दु.मिन्द्राय पीतये।।
पुनानो याति हर्यत.-स्सोमो गीर्भि परिष्कृतः। विप्रस्य मेध्यातिथेः।।
पवमान विदाˆ रयि.-मस्मभ्यं सोम सुश्रियम्। इन्दो~ सहस्रवर्चसम्।।
इन्दु.रत्यो न वाजसृ.-त्कनिक्रन्ति पवित्र आ। य.दक्षा.रति देवयुः।।
पवस्व वाजसातये- विप्रस्य गृणतो वृधे। सोम रास्व सुवीर्यम्।।
।। इत्यष्टमाध्याय स्समाप्तः।।।। इति षष्ठाष्टकं समाप्तम्।।
सप्तमाष्टकम्
सप्तमाष्टके प्रथमाध्यायः (1-41)
9.44 प्र ण इन्द.विति षळृचस्य सूक्तस्याङ्गिरसोयास्यः- पवमान.स्सोमो- गायत्री।।
07.01.01
प्र णˆ इन्दो~ महे तन- ऊर्मि.न्न बिभ्र.दर्षसि। अभि देवा अयास्यः।।
मती जुष्टो धिया हित.-स्सोमो हिन्वे परावति। विप्रस्य धारया कविः।।
अय.न्देवेषु जागृवि.-स्सुतˆ एति पवित्र आ। सोमो याति विचर्षणिः।।
सˆ न पवस्व वाजयु.-श्चक्राण.श्चारु.मध्वरम्। बर्हिष्मा आ विवासति।।
सˆ नो भगाय वायवे- विप्रवीर.स्सदावृधः। सोमो देवे.ष्वा यमत्।।
सˆ नो अद्य वसुत्तये- क्रतुवि.द्गातुवित्तमः। वाज.ञ्जेषि श्रवो बृहत्।।
9.45 सˆ पवस्वेति षळृचस्य सूक्तस्याङ्गिरसोयास्यः- पवमान.स्सोमो- गायत्री।।
07.01.02
सˆ पवस्व मदाय क.-न्नृचक्षाˆ देववीतये। इन्द.विन्द्राय पीतये।।
सˆ नो अर्षाभि दूत्य1(अ).-न्त्व.मिन्द्राय तोशसे। देवा.न्त्सखिभ्यˆ आ वरम्।।
उत त्वा.मरुणँ वय.-ङ्गोभि.रञ्ज्मो मदाय कम्। वि नो राये दुरो वृधि।।
अ.त्यू पवित्र.मक्रमी.-द्वाजी धुर.न्न यामनि। इन्दु.र्देवेषु पत्यते।।
स.मी सखायो अस्वर.-न्वने क्रीळन्त.मत्यविम्। इन्दु.न्नावाˆ अनूषत।।
तया पवस्व धारया- यया पीतो विचक्षसे। इन्दो~ स्तोत्रे सुवीर्यम्।।
9.46 असृग्र. मिति षळृचस्य सूक्तस्याङ्गिरसोयास्यः- पवमान.स्सोमो- गायत्री।।
07.01.03
असृग्र.न्देववीतये-त्यास कृत्व्याˆइव। क्षरन्त पर्वतावृधः।।
परिष्कृतासˆ इन्दवो- योषेव पित्र्यावती। वायुं सोमाˆ असृक्षत।।
एते सोमासˆ इन्दव-प्रयस्वन्त.श्चमू~ सुताः। इन्द्रँ वर्धन्ति कर्मभिः।।
आ धावता सुहस्त्य.-श्शुक्रा गृभ्णीत मन्थिना। गोभि.श्श्रीणीत मत्सरम्।।
सˆ पवस्व धनञ्जय- प्रयन्ता राधसो महः। अस्मभ्यं सोम गातुवित्।।
एतं मृजन्ति मर्ज्यं- पवमान.न्दश क्षिपः। इन्द्राय मत्सरं मदम्।।
9.47 अया सोमˆ इति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः- पवमान.स्सोमो-गायत्री।।
07.01.04
अया सोम.स्सुकृत्यया- मह.श्चि.द.भ्यवर्धत। मन्दानˆ उ.द्वृषायते।।
कृतानी.दस्य कर्त्वा- चेतन्ते दस्युतर्हणा। ऋणा च धृष्णु.श्चयते।।
आ.त्सोमˆ इन्द्रियो रसो- वज्र.स्सहस्रसाˆ भुवत्। उक्थँ य.दस्य जायते।।
स्वय.ङ्कवि.र्विधर्तरि- विप्राय रत्न.मिच्छति। यदी मर्मृज्यते धियः।।
¤सिषासतूˆ रयीणाँ- वाजे.ष्वर्वतामिव। भरेषु जिग्युषा.मसि।।
9.48 तन्त्वेति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः- पवमान.स्सोमो-गायत्री।।
07.01.05
त.न्त्वा नृम्णानि बिभ्रतं- सधस्थेषु महो दिवः। चारुं सुकृत्ययेमहे।।
सँवृक्तधृष्णु.मुक्थ्यं- महामहिव्रतं मदम्। शतं पुरो रुरुक्षणिम्।।
अत.स्त्वा रयि.मभि- राजानं सुक्रतो~ दिवः। सुपर्णो अव्यथि.र्भरत्।।
विश्वस्मा इ.त्स्वर्दृशे- साधारणं रजस्तुरम्। गोपा.मृतस्य वि.र्भरत्।।
अधा हिन्वानˆ इन्द्रिय.-ञ्ज्यायो महित्व.मानशे। अभिष्टिकृ.द्विचर्षणिः।।
9.49 पवस्वेति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः- पवमान.स्सोमो-गायत्री।।
07.01.06
पवस्व वृष्टि.मा सु नो-पा.मूर्मि.न्दिव.स्परि। अयक्ष्माˆ बृहती.रिषः।।
तया पवस्व धारया- यया गावˆ इहागमन्न्। जन्यासˆ उप नो गृहम्।।
घृतं पवस्व धारया- यज्ञेषु देववीतमः। अस्मभ्यँ वृष्टि.मा पव।।
सˆ नˆ ऊर्जे व्य1(अ)व्ययं- पवित्र.न्धाव धारया। देवास.श्शृणव.न्हि कम्।।
पवमानो ¤असिष्यद.-द्रक्षां.स्यपजङ्घनत्। प्रत्नव.द्रोचय.न्रुचः।।
9.50 उत्ते शुष्मास इति पञ्चर्चस्य सूक्तस्याङ्गिरसˆ उचथ्यः- पवमान.स्सोमो- गायत्री।।
07.01.07
उ.त्ते शुष्मासˆ ईरते- सिन्धो.रूर्मेरिव स्वनः। वाणस्य चोदया पविम्।।
प्रसवे त उ.दीरते- तिस्रो वाचो मखस्युवः। य.दव्य एषि सानवि।।
अव्यो वारे परि प्रियं- हरिं हिन्व.न्त्यद्रिभिः। पवमानं मधुश्चुतम्।।
आ पवस्व मदिन्तम- पवित्र.न्धारया कवे। अर्कस्य योनि.मासदम्।।
सˆ पवस्व मदिन्तम- गोभि.रञ्जानो अक्तुभिः। इन्द.विन्द्राय पीतये।।
9.51 अध्वर्यो इति पञ्चर्चस्य सूक्तस्याङ्गिरसˆ उचथ्यः- पवमान.स्सोमो- गायत्री।।
07.01.08
अध्वर्यो~ अद्रिभि.स्सुतं- सोमं पवित्र आ सृज। पुनी.हीन्द्राय पातवे।।
दिव पीयूष. मुत्तमं- सोम. मिन्द्राय वज्रिणे। सुनोता मधुमत्तमम्।।
तव त्य इन्दो~ अन्धसो- देवाˆ मधो.र्व्यश्नते। पवमानस्य मरुतः।।
त्वं हि सोम वर्धय.-न्त्सुतो मदाय भूर्णये। वृष.न्त्स्तोतार.मूतये।।
अभ्यर्ष विचक्षण- पवित्र.न्धारया सुतः। अभि वाज.मुत श्रवः।।
9.52 परि द्युक्षˆ इति पञ्चर्चस्य सूक्तस्याङ्गिरसˆ उचथ्यः- पवमान.स्सोमो- गायत्री।।
07.01.09
परि द्युक्ष.स्सनद्रयि.-र्भर.द्वाज.न्नो अन्धसा। सुवानो अर्ष पवित्र आ।।
तव प्रत्नेभि.रध्वभि.-रव्यो वारे परि प्रियः। सहस्रधारो या.त्तना।।
चरु.र्न य.स्त.मीङ्ख-येन्दो~ न दान.मीङ्खय। वधै.र्वधस्न.वीङ्खय।।
नि शुष्म.मिन्द.वेषां- पुरुहूत जनानाम्। यो अस्मा आदिदेशति।।
शत.न्नˆ इन्द~ ऊतिभि.-स्सहस्रँ वा शुचीनाम्। पवस्व मंहयद्रयिः।।
9.53 उत्ते शुष्मासˆ इति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.10
उ.त्ते शुष्मासो अस्थूˆ- रक्षो भिन्दन्तो अद्रिवः। नुदस्व या परिस्पृधः।।
अया निजघ्नि.रोजसा- रथसङ्गे धने हिते। स्तवा अबिभ्युषा हृदा।।
अस्य व्रतानि नाधृषे- पवमानस्य ¤दूढ्या। रुज य.स्त्वा पृतन्यति।।
तं हिन्वन्ति मदच्युतं- हरि.न्नदीषु वाजिनम्। इन्दु.मिन्द्राय मत्सरम्।।
9.54 अस्य प्रत्ना मिति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.11
अस्य प्रत्ना.मनु द्युतं- शुक्र.न्दुदुह्रे अह्रयः। पय.स्सहस्रसा. मृषिम्।।
अयं सूर्यˆइ.वोपदृ.-गयं सरांसि धावति। सप्त प्रवतˆ आ दिवम्।।
अयँ विश्वानि तिष्ठति- पुनानो भुव.नोपरि। सोमो देवो न सूर्यः।।
परि¤णो देववीतये- वाजा अर्षसि गोमतः। पुनानˆ इन्द.विन्द्रयुः।।
9.55 यवँयव. मिति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.12
यवँयव.न्नो अन्धसा- पुष्टंपुष्टं परि स्रव। सोम विश्वा च सौभगा।।
इन्दो~ यथा तव स्तवो- यथा ते जात.मन्धसः। नि बर्हिषि प्रिये सदः।।
उत नो गोवि.दश्ववि.-त्पवस्व सोमान्धसा। मक्षूतमेभि.रहभिः।।
यो जिनाति न जीयते- हन्ति शत्रु.मभीत्य। सˆ पवस्व सहस्रजित्।।
9.56 परि सोम इति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.13
परि सोमˆ ऋतं बृह.-दाशु पवित्रे अर्षति। विघ्न.न्रक्षांसि देवयुः।।
य.त्सोमो वाज.मर्षति- शत न्धाराˆ अपस्युवः। इन्द्रस्य सख्य.माविशन्न्।।
अभि त्वा योषणो दश- जार.न्न कन्यानूषत। मृज्यसे सोम सातये।।
त्व.मिन्द्राय विष्णवे- स्वादु.रिन्दो~ परि स्रव। नॄ.न्त्स्तोतॄ.न्पाह्यंहसः।।
9.57 प्र ते धारा इति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.14
प्र ते धाराˆ असश्चतो- दिवो न यन्ति वृष्टयः। अच्छा वाजं सहस्रिणम्।।
अभि प्रियाणि काव्या- विश्वा चक्षाणो अर्षति। हरि.स्तुञ्जानˆ आयुधा।।
सˆ मर्मृजानˆ आयुभि.-रिभो राजेव सुव्रतः। श्येनो न वंसु ¤षीदति।।
सˆ नो विश्वा दिवो व-सूतो~ पृथिव्याˆ अधि। पुनानˆ इन्द.वा भर।।
9.58 तर.त्सˆ मन्दीति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.15
तर.त्सˆ मन्दी धावति- धारा सुतस्यान्धसः। तर.त्सˆ मन्दी धावति।।
उस्रा वेद वसूनां- मर्तस्य दे.व्यवसः। तर.त्सˆ मन्दी धावति।।
ध्वस्रयो पुरु¤षन्त्यो.-रा सहस्राणि दद्महे। तर.त्सˆ मन्दी धावति।।
आ ययो.स्त्रिंशत.न्तना- सहस्राणि च दद्महे। तर.त्सˆ मन्दी धावति।।
9.59 पवस्वेति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री।।
07.01.16
पवस्व गोजि.दश्वजि.-द्विश्वजि.त्सोम रण्यजित्। प्रजाव.द्रत्न.मा भर।।
पवस्वाद्भ्यो अदाभ्य- पव.स्वौषधीभ्यः। पवस्व धिषणाभ्यः।।
त्वं सोम पवमानो- विश्वानि दुरिता तर। कवि.स्सीद नि बर्हिषि।।
पवमान स्वर्विदो- जायमानोभवो महान्। इन्दो~ विश्वा अ.भी.दसि।।
9.60 प्र गायत्रेणेति चतुर्ऋचस्य सूक्तस्य, काश्यपोवत्सारः- पवमान.स्सोमो- गायत्री- तृतीया पुरˆउष्णिक्।।
07.01.17
प्र गायत्रेण गायत- पवमानँ विचर्षणिम्। इन्दुं सहस्रचक्षसम्।।
त.न्त्वा सहस्रचक्षस.-मथो~ सहस्रभर्णसम्। अति वार.मपाविषुः।।
अति वारा.न्पवमानो ¤असिष्यद.-त्कलशा अभि धावति। इन्द्रस्य हा.र्द्याविशन्न्।।
इन्द्रस्य सोम राधसे- शं पवस्व विचर्षणे। प्रजाव.द्रेतˆ आ भर।।
9.61 अया वीतीति त्रिंश.दृचस्य सूक्तस्याङ्गिरसोमहीयुः- पवमान.स्सोमो- गायत्री।।
07.01.18
अया वीती परि स्रव- य.स्तˆ इन्दो~ मदे.ष्वा। अवाह.न्नवती. र्नव।।
पुर.स्सद्यˆ इत्थाधिये- दिवोदासाय शम्बरम्। अध त्य.न्तुर्वशँ यदुम्।।
परि ¤णो अश्व.मश्ववि.-द्गोम.दिन्दो~ हिरण्यवत्। क्षरा सहस्रिणी.रिषः।।
पवमानस्य ते वयं- पवित्र.मभ्युन्दतः। सखित्व.मा वृणीमहे।।
ये ते पवित्र.मूर्मयो-भिक्षरन्ति धारया। तेभि.र्न.स्सोम मृळय।।
07.01.19
सˆ न पुनानˆ आ भर- रयिँ वीरवती.मिषम्। ईशान.स्सोम विश्वतः।।
एत.मु त्य.न्दश क्षिपो- मृजन्ति सिन्धुमातरम्। स.मादित्येभि.रख्यत।।
स.मिन्द्रे.णोत वायुना- सुतˆ एति पवित्र आ। सं सूर्यस्य रश्मिभिः।।
सˆ नो भगाय वायवे- पूष्णे पवस्व मधुमान्। चारु.र्मित्रे वरुणे च।।
उच्चा ते जात.मन्धसो- दिवि ष.द्भूम्या ददे। उग्रं शर्म महि श्रवः।। (सत्, भूमिः, आ, ददे)
07.01.20
एना विश्वा.न्यर्यˆ आ- द्युम्नानि मानुषाणाम्। ¤सिषासन्तो वनामहे।।
सˆ नˆ इन्द्राय यज्यवे- वरुणाय मरुद्भ्यः। वरिवोवि.त्परि स्रव।।
उपो~ ¤षु जात.मप्तुर.-ङ्गोभि.र्भङ्गं परिष्कृतम्। इन्दु.न्देवाˆ अयासिषुः।।
त.मि.द्वर्धन्तु नो गिरो- वत्सं संशिश्वरीरिव। यˆ इन्द्रस्य हृदंसनिः।।
अर्षा ¤ण.स्सोम श.ङ्गवे- धुक्षस्व पिप्युषी.मिषम्। वर्धा समुद्र.मुक्थ्यम्।।
07.01.21
पवमानो अजीजन.-द्दिव.श्चित्र.न्न तन्यतुम्। ज्योति.र्वैश्वानरं बृहत्।।
पवमानस्य ते रसो- मदो राज.न्नदुच्छुनः। वि वार.मव्य.मर्षति।।
पवमान रस.स्तव- दक्षो वि राजति द्युमान्। ज्योति.र्विश्वं स्व.र्दृशे।।
य.स्ते मदो वरेण्य.-स्तेना पवस्वान्धसा। देवावी.रघशंसहा।।
जघ्नि.र्वृत्र.ममित्रियं- सस्नि.र्वाज.न्दिवेदिवे। गोषाˆ उ अश्वसाˆ असि।।
07.01.22
संमिश्लो अरुषो भव- सूपस्थाभि.र्न धेनुभिः। सीद.न्छ्येनो न योनि.मा।।
सˆ पवस्व यˆ आवि.-थेन्द्रँ वृत्राय हन्तवे। वव्रिवांसं मही.रपः।।
सुवीरासो वय.न्धना- जयेम सोम मीढ्वः। पुनानो वर्ध नो गिरः।।
त्वोतास.स्तवावसा- स्याम वन्वन्तˆ आमुरः। सोम व्रतेषु जागृहि।।
अपघ्न.न्पवते मृधो-प सोमो अराव्णः। गच्छ.न्निन्द्रस्य निष्कृतम्।।
07.01.23
महो नो रायˆ आ भर- पवमान जही मृधः। रास्वेन्दो~ वीरव.द्यशः।।
न त्वा शत.ञ्चन ह्रुतो- राधो दित्सन्त.मा मिनन्न्। य.त्पुनानो मखस्यसे।।
पव.स्वेन्दो~ वृषा सुत- कृधी नो यशसो जने। विश्वाˆ अप द्विषो जहि।।
अस्य ते सख्ये वय.-न्तवेन्दो~ द्युम्न उत्तमे। सासह्याम पृतन्यतः।।
या ते भीमा.न्यायुधा- तिग्मानि सन्ति धूर्वणे। रक्षा समस्य नो निदः।।
9.62 एते असृग्रमिति त्रिंश.दृचस्य सूक्तस्य, भार्गवो जमदग्निः- पवमान.स्सोमो- गायत्री।।
07.01.24
एते असृग्र.मिन्दव.-स्तिर पवित्र.माशवः। विश्वा.न्यभि सौभगा।।
विघ्नन्तो दुरिता पुरु- सुगा तोकाय वाजिनः। तना कृण्वन्तो अर्वते।।
कृण्वन्तो वरिवो गवे-भ्यर्षन्ति सु¤ष्टुतिम्। इळा.मस्मभ्यं सँयतम्।।
असा.व्यंशु. र्मदाया-प्सु दक्षो गिरि¤ष्ठाः। श्येनो न योनि. मासदत्।।
शुभ्र.मन्धो देववात.-मप्सु धूतो नृभि.स्सुतः। स्वदन्ति गाव पयोभिः।।
07.01.25
आ.दी.मश्व.न्न हेतारो-शूशुभ.न्नमृताय। मध्वो रसं सधमादे।।
या.स्ते धाराˆ मधुश्चुतो-सृग्र.मिन्द~ ऊतये। ताभि पवित्र.मासदः।।
सो अ.र्षेन्द्राय पीतये- तिरो रोमा.ण्यव्यया। सीद.न्योना वने.ष्वा।।
त्व.मिन्दो~ परि स्रव- स्वादिष्ठो अङ्गिरोभ्यः। वरिवोवि.द्घृतं पयः।।
अयँ विचर्षणि.र्हित- पवमान.स्सˆ चेतति। हिन्वानˆ आप्यं बृहत्।।
07.01.26
एषˆ वृषा वृषव्रत- पवमानो अशस्तिहा। कर.द्वसूनि दाशुषे।।
आ पवस्व सहस्रिणं- रयि.ङ्गोमन्त.मश्विनम्। पुरुश्चन्द्रं पुरुस्पृहम्।।
एषˆ स्यˆ परि¤षिच्यते- मर्मृज्यमानˆ आयुभिः। उरुगाय कविक्रतुः।।
सहस्रोति.श्शतामघो- विमानो रजस कविः। इन्द्राय पवते मदः।।
गिरा जातˆ इह स्तुतˆ- इन्दु.रिन्द्राय धीयते। वि.र्योना वसताविव।।
07.01.27
पवमान.स्सुतो नृभि.-स्सोमो वाज.मिवासरत्। चमूषु शक्मनासदम्।।
त.न्त्रिपृष्ठे त्रिवन्धुरे- रथे युञ्जन्ति यातवे। ऋषीणां सप्त धीतिभिः।।
तं सोतारो धनस्पृत.- माशुँ वाजाय यातवे। हरिं हिनोत वाजिनम्।।
आविश.न्कलशं सुतो- विश्वाˆ अर्ष.न्नभि श्रियः। शूरो न गोषु तिष्ठति।।
आ त इन्दो~ मदाय कं- पयो दुह.न्त्यायवः। देवाˆ देवेभ्यो मधु।।
07.01.28
आ न.स्सोमं पवित्र आ- सृजता मधुमत्तमम्। देवेभ्यो देवश्रुत्तमम्।।
एते सोमाˆ असृक्षत- गृणाना.श्श्रवसे महे। मदिन्तमस्य धारया।।
अभि गव्यानि वीतये- नृम्णा पुनानो अर्षसि। सनद्वाज परि स्रव।।
उत नो गोमती. रिषो- विश्वाˆ अर्ष परि¤ष्टुभः। गृणानो जमदग्निना।।
पवस्व वाचो अग्रिय.-स्सोम चित्राभि.रूतिभिः। अभि विश्वानि काव्या।।
07.01.29
त्वं समुद्रियाˆ अपो-ग्रियो वाचˆ ईरयन्न्। पवस्व विश्वमेजय।।
तुभ्येमा भुवना कवे- महिम्ने सोम तस्थिरे। तुभ्य.मर्षन्ति सिन्धवः।।
प्र ते दिवो न वृष्टयो- धाराˆ य.न्त्यसश्चतः। अभि शुक्रा.मुपस्तिरम्।।
इन्द्रायेन्दुं पुनीत-नोग्र. न्दक्षाय साधनम्। ईशानँ वीतिराधसम्।।
पवमानˆ ऋत कवि.-स्सोम पवित्र.मासदत्। दध.त्स्तोत्रे सुवीर्यम्।।
9.63 आ पवस्वेति त्रिंश.दृचस्य सूक्तस्य, काश्यपो निध्रुविः- पवमान.स्सोमो- गायत्री।।
07.01.30
आ पवस्व सहस्रिणं- रयिं सोम सुवीर्यम्। अस्मे~ श्रवांसि धारय।।
इष.मूर्ज.ञ्च पिन्वस- इन्द्राय मत्सरिन्तमः। चमू.ष्वा नि ¤षीदसि।।
सुतˆ इन्द्राय विष्णवे- सोम कलशे अक्षरत्। मधुमा अस्तु वायवे।।
एते असृग्र.माशवो-ति ह्वरांसि बभ्रवः। सोमाˆ ऋतस्य धारया।।
इन्द्रँ वर्धन्तो अप्तुर- कृण्वन्तो विश्व.मार्यम्। अपघ्नन्तो अराव्णः।।
07.01.31
सुताˆ अनु स्व.मा रजो-भ्यर्षन्ति बभ्रवः। इन्द्र.ङ्गच्छन्तˆ इन्दवः।।
अया पवस्व धारया- यया सूर्य.मरोचयः। हिन्वानो मानुषी.रपः।।
अयुक्त सूरˆ एतशं- पवमानो मना.वधि। अन्तरिक्षेण यातवे।।
उत त्याˆ हरितो दश- सूरो अयुक्त यातवे। इन्दु.रिन्द्रˆ इति ब्रुवन्न्।।
प.रीतो वायवे सुत.-ङ्गिरˆ इन्द्राय मत्सरम्। अव्यो वारेषु सिञ्चत।।
07.01.32
पवमान विदाˆ रयि.-मस्मभ्यं सोम ¤दुष्टरम्। यो ¤दूणाशो वनुष्यता।।
अ.भ्यर्ष सहस्रिणं- रयि.ङ्गोमन्त.मश्विनम्। अभि वाज.मुत श्रवः।।
सोमो देवो न सूर्यो-द्रिभि पवते सुतः। दधान कलशे रसम्।।
एते धामा.न्यार्या- शुक्राˆ ऋतस्य धारया। वाज.ङ्गोमन्त.मक्षरन्न्।।
सुताˆ इन्द्राय वज्रिणे- सोमासो दध्याशिरः। पवित्र.मत्यक्षरन्न्।।
07.01.33
प्र सोम मधुमत्तमो- राये अर्ष पवित्र आ। मदो यो देववीतमः।।
त.मी मृज.न्त्यायवो- हरि.न्नदीषु वाजिनम्। इन्दु.मिन्द्राय मत्सरम्।।
आ पवस्व हिरण्यव.-दश्वाव.त्सोम वीरवत्। वाज.ङ्गोमन्त.मा भर।।
परि वाजे न वाजयु.-मव्यो वारेषु सिञ्चत। इन्द्राय मधुमत्तमम्।।
कविं मृजन्ति मर्ज्य.-न्धीभि.र्विप्राˆ अवस्यवः। वृषा कनिक्र.दर्षति।।
07.01.34
वृषण.न्धीभि.रप्तुरं- सोम.मृतस्य धारया। मती विप्रा.स्स.मस्वरन्न्।।
पवस्व देवा.युष.-गिन्द्र.ङ्गच्छतु ते मदः। वायु.मा रोह धर्मणा।।
पवमान नि तोशसे- रयिं सोम श्रवाय्यम्। प्रिय.स्समुद्र.मा विश।।
अपघ्न.न्पवसे मृध- क्रतुवि.त्सोम मत्सरः। नुदस्वादेवयु.ञ्जनम्।।
पवमानाˆ असृक्षत- सोमा.श्शुक्रासˆ इन्दवः। अभि विश्वानि काव्या।।
07.01.35
पवमानासˆ आशव.-श्शुभ्राˆ असृग्र.मिन्दवः। घ्नन्तो विश्वाˆ अप द्विषः।।
पवमानाˆ दिव.स्प-र्यन्तरिक्षा.दसृक्षत। पृथिव्याˆ अधि सानवि।।
पुनान.स्सोम धार.-येन्दो~ विश्वाˆ अप स्रिधः। जहि रक्षांसि सुक्रतो~।।
अपघ्न.न्त्सोम रक्षसो-भ्यर्ष कनिक्रदत्। द्युमन्तं शुष्म.मुत्तमम्।।
अस्मे~ वसूनि धारय- सोम दिव्यानि पार्थिवा। इन्दो~ विश्वानि वार्या।।
9.64 वृषा सोमेति त्रिंश.दृचस्य सूक्तस्य, मारीचः कश्यपः- पवमान.स्सोमो- गायत्री।।
07.01.36
वृषा सोम द्युमा असि- वृषा देव वृषव्रतः। वृषा धर्माणि दधिषे।।
वृष्ण.स्ते वृष्ण्यं शवो- वृषा वनँ वृषा मदः। सत्यँ वृष.न्वृषे.दसि।।
अश्वो न चक्रदो वृषा- स.ङ्गाˆ इन्दो~ स.मर्वतः। वि नो राये दुरो वृधि।।
असृक्षत प्र वाजिनो- गव्या सोमासो अश्वया। शुक्रासो वीरयाशवः।।
शुम्भमानाˆ ऋतायुभि.-र्मृज्यमानाˆ गभस्त्योः। पवन्ते वारे अव्यये।।
07.01.37
ते विश्वा दाशुषे वसु- सोमाˆ दिव्यानि पार्थिवा। पवन्ता. मान्तरिक्ष्या।।
पवमानस्य विश्ववि.-त्प्र ते सर्गाˆ असृक्षत। सूर्यस्येव न रश्मयः।।
केतु.ङ्कृण्व.न्दिव.स्परि- विश्वा रूपाभ्यर्षसि। समुद्र.स्सोम पिन्वसे।।
हिन्वानो वाच.मिष्यसि- पवमान विधर्मणि। अक्रा.न्देवो न सूर्यः।।
इन्दु पविष्ट चेतन- प्रिय कवीनां मती। सृज.दश्वं रथीरिव।।
07.01.38
ऊर्मि.र्य.स्ते पवित्र आ- देवावी पर्यक्षरत्। सीद.न्नृतस्य योनि.मा।।
सˆ नो अर्ष पवित्र आ- मदो यो देववीतमः। इन्द.विन्द्राय पीतये।।
इषे पवस्व धारया- मृज्यमानो मनीषिभिः। इन्दो~ रुचाभि गाˆ इहि।।
पुनानो वरिव.स्कृ.-ध्यूर्ज.ञ्जनाय गिर्वणः। हरे सृजानˆ आशिरम्।।
पुनानो देववीतय- इन्द्रस्य याहि निष्कृतम्। द्युतानो वाजिभि.र्यतः।।
07.01.39
प्र हिन्वानासˆ इन्दवो-च्छा समुद्र.माशवः। धिया जूताˆ असृक्षत।।
मर्मृजानासˆ आयवो- वृथा समुद्र.मिन्दवः। अग्म.न्नृतस्य योनि.मा।।
परि ¤णो या.ह्यस्मयु.-र्विश्वा वसू.न्योजसा। पाहि न.श्शर्म वीरवत्।।
मिमाति वह्नि.रेतश- पदँ युजानˆ ऋक्वभिः। प्र य.त्समुद्र आहितः।।
आ य.द्योनिं हिरण्यय.-माशुर् ऋतस्य सीदति। जहा.त्यप्रचेतसः।।
07.01.40
अभि वेनाˆ अनूष.-तेयक्षन्ति प्रचेतसः। मज्ज.न्त्यविचेतसः।।
इन्द्रायेन्दो~ मरुत्वते- पवस्व मधुमत्तमः। ऋतस्य योनि.मासदम्।।
त.न्त्वा विप्राˆ वचोविद- परि¤ष्कृण्वन्ति वेधसः। स.न्त्वा मृज.न्त्यायवः।।
रस.न्ते मित्रो अर्यमा- पिबन्ति वरुण कवे। पवमानस्य मरुतः।।
त्वं सोम विपश्चितं- पुनानो वाच.मिष्यसि। इन्दो~ सहस्रभर्णसम्।।
07.01.41
उतो~ सहस्रभर्णसँ- वाचं सोम मखस्युवम्। पुनानˆ इन्द.वा भर।।
पुनानˆ इन्द.वेषां- पुरुहूत जनानाम्। प्रिय.स्समुद्र.मा विश।।
दविद्युतत्या रुचा- परि¤ष्टोभन्त्या कृपा। सोमा.श्शुक्राˆ गवाशिरः।।
हिन्वानो हेतृभि.र्यतˆ- आ वाजँ वा.ज्यक्रमीत्। सीदन्तो वनुषो यथा।।
ऋध.क्सोम स्वस्तये- सञ्जग्मानो दिव कविः। पवस्व सूर्यो दृशे।।
इति प्रथमाध्याय स्समाप्तः।।
सप्तमाष्टके द्वितीयाध्यायः (वर्गाः 1-33)
9.65 हिन्वन्तीति त्रिंश.दृचस्य सूक्तस्य, वारुणि.र्भृगुः- पवमान.स्सोमो-गायत्री-(अत्र भार्गवो जमदग्निः पाक्षिकः)।।
07.02.01
हिन्वन्ति सूर.मुस्रय.-स्स्वसारो जामय.स्पतिम्। महा.मिन्दुं महीयुवः।
पवमान रुचारुचा- देवो देवेभ्य.स्परि। विश्वा वसू.न्या विश।।
आ पवमान सु¤ष्टुतिँ- वृष्टि.न्देवेभ्यो दुवः। इषे पवस्व सँयतम्।।
वृषा ह्यसि भानुना- द्युमन्त.न्त्वा हवामहे। पवमान स्वाध्यः।।
आ पवस्व सुवीर्यं- मन्दमान.स्स्वायुध। इहो~ ¤ष्विन्द.वा गहि।।
07.02.02
य.दद्भि परि¤षिच्यसे- मृज्यमानो गभस्त्योः। द्रुणा सधस्थ. मश्नुषे।।
प्र सोमाय व्यश्वव.-त्पवमानाय गायत। महे सहस्रचक्षसे।।
यस्य वर्णं मधुश्चुतं- हरिं हिन्व.न्त्यद्रिभिः। इन्दु.मिन्द्राय पीतये।।
तस्य ते वाजिनो वयँ- विश्वा धनानि जिग्युषः। सखित्व.मा वृणीमहे।।
वृषा पवस्व धारया- मरुत्वते च मत्सरः। विश्वा दधानˆ ओजसा।।
07.02.03
त.न्त्वा धर्तार.मोण्यो3(ओ)-पवमान स्वर्दृशम्। हिन्वे वाजेषु वाजिनम्।।
अया चित्तो विपानया- हरि पवस्व धारया। युजँ वाजेषु चोदय।।
आ नˆ इन्दो~ मही. मिषं- पवस्व विश्वदर्शतः। अस्मभ्यं सोम गातुवित्।।
आ कलशाˆ अनूष.-तेन्दो~ धाराभि.रोजसा। एन्द्रस्य पीतये विश।।
यस्य ते मद्यं रस.-न्तीव्र.न्दुह.न्त्यद्रिभिः। सˆ पवस्वाभिमातिहा।।
07.02.04
राजा मेधाभि.रीयते- पवमानो मना.वधि। अन्तरिक्षेण यातवे।।
आ नˆ इन्दो~ शतग्विन.-ङ्गवां पोषं स्वश्व्यम्। वहा भगत्ति.मूतये।।
आ न.स्सोम सहो जुवो- रूप.न्न वर्चसे भर। ¤सुष्वाणो देववीतये।।
अर्षा सोम द्युमत्तमो-भि द्रोणानि रोरुवत्। सीद.न्छ्येनो न योनि.मा।।
अप्साˆ इन्द्राय वायवे- वरुणाय मरुद्भ्यः। सोमो अर्षति विष्णवे।।
07.02.05
इष.न्तोकाय नो दध.-दस्मभ्यं सोम विश्वतः। आ पवस्व सहस्रिणम्।।
ये सोमास परावति- ये अर्वावति सुन्विरे। ये वाद.श्शर्यणावति।।
य आर्जीकेषु कृत्वसु- ये मध्ये पस्त्यानाम्। ये वा जनेषु पञ्चसु।।
ते नो वृष्टि.न्दिव.स्परि- पवन्ता.मा सुवीर्यम्। सुवानाˆ देवासˆ इन्दवः।।
पवते हर्यतो हरि.-र्गृणानो जमदग्निना। हिन्वानो गो.रधि त्वचि।।
07.02.06
प्र शुक्रासो वयोजुवो- हिन्वानासो न सप्तयः। श्रीणानाˆ अप्सु मृञ्जत।।
त.न्त्वा सुते.ष्वाभुवो- हिन्विरे देवतातये। सˆ पवस्वानया रुचा।।
आ ते दक्षं मयोभुवँ- वह्नि.मद्या वृणीमहे। पान्त.मा पुरुस्पृहम्।।
आ मन्द्र.मा वरेण्य.-मा विप्र.मा मनीषिणम्। पान्त.मा पुरुस्पृहम्।।
आ रयि.मा सुचेतुन.-मा सुक्रतो~ तनू.ष्वा। पान्त.मा पुरुस्पृहम्।।
9.66 पवस्वेति त्रिंश.दृचस्य सूक्तस्य, शतं वैखानसाः- पवमान.स्सोमो-एकोनविंश्यादि तिसृणा.मग्निः- पवमानो-गाय.त्र्यष्टादश्यनुष्टुप्- (शतं वैखानसा एते स्वायम्भुवाः, अत एषा.ङ्गोत्रं नास्ति एवमग्रेपि नारायणादय ऊह्याः)।।
07.02.07
पवस्व विश्वचर्षणे-भि विश्वानि काव्या। सखा सखिभ्यˆ ईड्यः।।
ताभ्याँ विश्वस्य राजसि- ये~ पवमान धामनी~। प्रतीची~ सोम तस्थतुः।।
परि धामानि यानि ते- त्वं सोमासि विश्वतः। पवमानˆ ऋतुभि कवे।।
पवस्व जनय.न्निषो-भि विश्वानि वार्या। सखा सखिभ्यˆ ऊतये।।
तव शुक्रासो अर्चयो- दिव.स्पृष्ठे वि तन्वते। पवित्रं सोम धामभिः।।
07.02.08
तवेमे सप्त सिन्धव- प्रशिषं सोम सिस्रते। तुभ्य.न्धावन्ति धेनवः।।
प्र सोम याहि धारया- सुतˆ इन्द्राय मत्सरः। दधानो अक्षिति श्रवः।।
स.मु त्वा धीभि.रस्वर.-न्हिन्वती.स्सप्त जामयः। विप्र.माजा विवस्वतः।।
मृजन्ति त्वा समग्रुवो-व्ये जीरा.वधि¤ष्वणि। रेभो य.दज्यसे वने।।
पवमानस्य ते कवे- वाजि.न्त्सर्गाˆ असृक्षत। अर्वन्तो न श्रवस्यवः।।
07.02.09
अच्छा कोशं मधुश्चुत.-मसृग्रँ वारे अव्यये। अवावशन्त धीतयः।।
अच्छा समुद्र.मिन्दवो-स्त.ङ्गावो न धेनवः। अग्म.न्नृतस्य योनि.मा।।
प्र णˆ इन्दो~ महे रण- आपो अर्षन्ति सिन्धवः। य.द्गोभि.र्वासयिष्यसे।।
अस्य ते सख्ये वय.-मियक्षन्त.स्त्वोतयः। इन्दो~ सखित्व.मुश्मसि।।
आ पवस्व गविष्टये- महे सोम नृचक्षसे। एन्द्रस्य जठरे विश।।
07.02.10
महा असि सोम ज्येष्ठˆ- उग्राणा.मिन्द ओजिष्ठः। युध्वा स.न्छश्व.ज्जिगेथ।।
यˆ उग्रेभ्य.श्चि.दोजीया-न्छूरेभ्य.श्चि.च्छूरतरः। भूरिदाभ्य.श्चि.न्मंहीयान्। ।
त्वं सोम सूरˆ एष.-स्तोकस्य साता तनूनाम्। वृणीमहे सख्याय- वृणीमहे युज्याय।।
अग्न आयूंषि पवस- आ सुवोर्ज.मिष.ञ्च नः। आरे बाधस्व दुच्छुनाम्।।
अग्निर् ऋषि पवमान- पाञ्चजन्य पुरोहितः। त.मीमहे महागयम्।।
07.02.11
अग्ने पवस्व स्वपाˆ- अस्मे~ वर्च.स्सुवीर्यम्। दध.द्रयिं मयि पोषम्।।
पवमानो अति स्रिधो-भ्यर्षति सु¤ष्टुतिम्। सूरो न विश्वदर्शतः।।
सˆ मर्मृजानˆ आयुभि- प्रयस्वा.न्प्रयसे हितः। इन्दु.रत्यो विचक्षणः।।
पवमानˆ ऋतं बृह.-च्छुक्र.ञ्ज्योति.रजीजनत्। कृष्णा तमांसि जङ्घनत्।।
पवमानस्य जङ्घ्नतो- हरे.श्चन्द्राˆ असृक्षत। जीराˆ अजिरशोचिषः।।
07.02.12
पवमानो रथीतम.-श्शुभ्रेभि.श्शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः।।
पवमानो व्यश्नव.-द्रश्मिभि.र्वाजसातमः। दध.त्स्तोत्रे सुवीर्यम्।।
प्र सुवानˆ इन्दु.रक्षा‘- पवित्र.म.त्यव्ययम्। पुनानˆ इन्दु.रिन्द्र.मा।।
एषˆ सोमो अधि त्वचि- गवा.ङ्क्रीळ.त्यद्रिभिः। इन्द्रं मदाय जोहुवत्।।
यस्य ते द्युम्नव.त्पय- पवमानाभृत.न्दिवः। तेन नो मृळ जीवसे।।
चतुर्थेनुवाकेष्टादशसूक्तानि
9.67 त्वं सोमासीति द्वात्रिंश.दृचस्य सूक्तस्या-द्यानां सप्तानां तृचानां भरद्वाज कश्यप गोतमात्रि विश्वामित्र जमदग्नि वसिष्ठाˆ ऋषयः-शिष्टाना.माङ्गिरसः पवित्रˆ ऋषिः (अत्र वसिष्ठो वा पवित्रवसिष्ठौ वेति विपक्षौ) पवमान.स्सोमो देवता- दशम्यादि तिसृणां पूषा वा- यत्ते पवित्र. मित्यादि पञ्चाना.मग्निः- अन्त्ययो.र्द्वयोः पावमान्यधेता- गायत्री- षोडश्याद्या. स्तिस्रो द्विपदाˆ गायत्र्यः- त्रिंशी पुरˆउष्णिक्- सप्तविंश्येकत्रिंशी द्वात्रिंश्योनुष्टुभः (पञ्चविंश्यादि तिसृणां क्रमा.त्सविताग्निसवितारौ विश्वे देवा इति, देवता अग्निना सह विकल्पन्ते)।।
07.02.13
त्वं सोमासि धारयु.-र्मन्द्रˆ ओजिष्ठो अध्वरे। पवस्व मंहयद्रयिः।।
त्वं सुतो नृमादनो- दधन्वा.न्मत्सरिन्तमः। इन्द्राय सूरि.रन्धसा।।
त्वं ¤सुष्वाणो अद्रिभि.-रभ्यर्ष कनिक्रदत्। द्युमन्तं शुष्म.मुत्तमम्।।
इन्दु.र्हिन्वानो अर्षति- तिरो वारा.ण्यव्यया। हरि.र्वाज.मचिक्रदत्।।
इन्दो~ व्यव्य.मर्षसि- वि श्रवांसि वि सौभगा। वि वाजा.न्त्सोम गोमतः।।
07.02.14
आ नˆ इन्दो~ शतग्विनं- रयि.ङ्गोमन्त.मश्विनम्। भरा सोम सहस्रिणम्।।
पवमानासˆ इन्दव.-स्तिर पवित्र.माशवः। इन्द्रँ यामेभि.राशत।।
ककुह. स्सोम्यो रसˆ- इन्दु.रिन्द्राय पूर्व्यः। आयु पवत आयवे।।
हिन्वन्ति सूर.मुस्रय- पवमानं मधुश्चुतम्। अभि गिरा स.मस्वरन्न्।।
अविता नो अजाश्व- पूषा यामनियामनि। आ भक्ष.त्कन्यासु नः।।
07.02.15
अयं सोम कपर्दिने- घृत.न्न पवते मधु। आ भक्ष.त्कन्यासु नः।।
अय.न्त आघृणे सुतो- घृत.न्न पवते शुचि। आ भक्ष.त्कन्यासु नः।।
वाचो जन्तु कवीनां- पवस्व सोम धारया। देवेषु रत्नधाˆ असि।।
आ कलशेषु धावति- श्येनो वर्म वि गाहते। अभि द्रोणा कनिक्रदत्।।
परि प्र सोम ते रसो-सर्जि कलशे सुतः। श्येनो न तक्तो अर्षति।।
07.02.16
पवस्व सोम मन्दय.-न्निन्द्राय मधुमत्तमः।।
असृग्र.न्देववीतये- वाजयन्तो रथाˆइव।।
ते सुतासो मदिन्तमा.-श्शुक्राˆ वायु.मसृक्षत।।
ग्राव्णा तुन्नो अभि¤ष्टुत- पवित्रं सोम गच्छसि। दध.त्स्तोत्रे सुवीर्यम्।।
एषˆ तुन्नो अभि¤ष्टुत- पवित्र. मति गाहते। रक्षोहा वार.मव्ययम्।।
07.02.17
य.दन्ति य.च्च दूरके- भयँ विन्दति मा.मिह। पवमान वि त.ज्जहि।।
पवमान.स्सो अद्य न- पवित्रेण विचर्षणिः। य पोता सˆ पुनातु नः।।
य.त्ते पवित्र मर्चि.-ष्यग्ने वितत.मन्त.रा। ब्रह्म तेन पुनीहि नः।।
य.त्ते पवित्र. मर्चिव.-दग्ने तेन पुनीहि नः। ब्रह्मसवै पुनीहि नः।।
उभाभ्या.न्देव सवित‘- पवित्रेण सवेन च। मां पुनीहि विश्वतः।।
07.02.18
त्रिभि.¤ष्ट्व. न्देव सवित.-र्वर्षिष्ठै.स्सोम धामभिः। अग्ने दक्षै पुनीहि नः।।
पुनन्तु मा.न्देवजना- पुनन्तु वसवो धिया। विश्वे देवा पुनीत मा-जातवेद पुनीहि मा।।
प्र प्यायस्व प्र स्यन्दस्व- सोम विश्वेभि.रंशुभिः। देवेभ्यˆ उत्तमं हविः।।
उप प्रियं पनिप्नतँ- युवान.माहुतीवृधम्। अगन्म बिभ्रतो नमः।।
अलाय्यस्य परशु.र्ननाश- त.मा पवस्व देव सोम। आखु.ञ्चि.देव देव सोम।।
य पावमानी.रध्ये.-त्यृषिभि.स्सम्भृतं रसम्। सर्वं सˆ पूत. मश्नाति- स्वदितं मातरिश्वना।।
पावमानी.र्यो अध्ये.-त्यृषिभि.स्सम्भृतं रसम्। तस्मै सरस्वती दुहे- क्षीरं सर्पि.र्मधूदकम्।
।। अथ परिशिष्टम्।।
पावमानी. स्स्वस्त्ययनी.-स्सुदुघा हि घृतश्चुतः। ऋषिभि. स्सम्भृतो रसो- ब्राह्मणे.ष्वमृतं हितम्।।
पावमानी. र्दिशन्तु नˆ- इमँ लोक. मथो~ अमुम्। कामा. न्त्समर्धयन्तु नो-देवी. र्देवै. स्समाहिताः।।
येन देवा पवित्रेणा-त्मानं पुनते सदा। तेन सहस्रधारेण- पावमान्य पुनन्तु माम्।।
प्राजापत्यं पवित्रं- शतोद्यामं हिरण्मयम्। तेन ब्रह्मविदो वयं- पूतं ब्रह्म पुनीमहे।।
इन्द्र. स्सुनीती सह मा पुनातु- सोम. स्स्वस्त्या वरुण. स्समीच्या। यमो राजा प्रमृणाभि पुनातु मा- जातवेदा मूर्जयन्त्या पुनातु।।
ऋषय.स्तु तप.स्तेपु.-स्सर्वे स्वर्गजिगीषवः। तपस.स्तपसोग्रिय.न्तु-पावमानीर् ऋचोब्रुवन्न्।।
य.न्मे गर्भे वसत पाप. मुग्रँ- य.ज्जायमानस्य च किञ्चि.दन्यत्। जातस्य च य.च्चापि च वर्धतो मे- तत्पावमानीभि. रहं पुनामि।।
मातापित्रो.र्य.न्न कृतँ वचो मे- य.त्स्थावर.ञ्जङ्गम. माबभूव। विश्वस्य तत्प्रहृषितँ वचो मे- तत्पावमानीभि. रहं पुनामि।।
गोघ्ना. त्तस्करत्वा-त्स्त्रीवधा. द्यच्च किल्बिषम्। पापकञ्च चरणेभ्य.- स्तत्पावमानीभि. रहं पुनामि।।
ब्रह्मवधा. त्सुरापाना.त्स्वर्णस्तेया-द्वृषलि गमन मैथुन सङ्गमात्। गुरो.र्दाराधिगमना.च्च- तत्पावमानीभि. रहं पुनामि।।
बालघ्ना. न्मातृपितृवधा. द्भूमितस्करा-त्सर्ववर्ण गमनमैथुन सङ्गमात्। पापेभ्यश्च प्रतिग्रहा.-त्सद्य प्रहरति सर्वदुष्कृत-न्तत्पावमानीभि. रहं पुनामि।।
क्रयविक्रया. द्योनिदोषा.-द्भक्षा. द्भोज्या. त्प्रतिग्रहात्। असंभोजना.च्चापि नृशंस.-न्तत्पावमानीभि. रहं पुनामि।।
दुर्यष्ट. न्दुरधीतं पापँ- यच्चाज्ञानतोकृतम्। अयाजिताश्चासँयाज्या.-स्तत्पावमानीभि. रहं पुनामि।।
अमन्त्र.मन्नँ यत्किञ्चि.-द्धूयते च हुताशने। सँवत्सरकृतं पाप-.न्तत्पावमानीभि. रहं पुनामि।।
ऋतस्य योनयोमृतस्य धाम- विश्वा देवेभ्य पुण्यगन्धाः। ताˆ नˆ आप प्र वहन्तु पापं- शुद्धाˆ गच्छामि सुकृता.मु लोक- न्तत्पावमानीभि. रहं पुनामि।।
पावमानी. स्स्वस्त्ययनी.-र्याभि. र्गच्छति नान्दनम्। पुण्यांश्च भक्षा. न्भक्षय-त्यमृतत्व.ञ्च गच्छति।।
पावमानी पितॄ.न्देवा.-न्ध्याये. द्यश्च सरस्वतीम्। पितॄं.स्तस्योप वर्तेत- क्षीरं सर्पि. र्मधूदकम्।।
पावमानं परं ब्रह्म- शुक्र.ञ्ज्योति. स्सनातनम्। ऋषीं.स्तस्योप तिष्ठेत- क्षीरं सर्पि. र्म.धूदकम्।।
पावमानं परं ब्रह्म- ये पठन्ति मनीषिणः। सप्तजन्म भवे.द्विप्रो- धनाढ्यो वेदपारगः।।
दशोत्तरा.ण्यृचां.श्चैव- पावमानी. श्शतानि षट्। एतज्जुह्व.न्जपे. न्मन्त्र-ङ्घोरमृत्युभयं हरेत्।।
एत.त्पुण्यं पापहरं- रोग.मृत्यु.भयापहम्। पठतां. शृण्वता.ञ्चैव- ददाति परमा.ङ्गतिम्।।।। इति परिशिष्टम्।। मण्डलादितः इतः पर्यन्तं पवमान मन्त्राः।।
पूयमान मन्त्राः
इतःपरं, आ मण्डल परिसमाप्तेः पूयमान मन्त्राः।।
9.70 प्र देवमिति दशर्चस्य सूक्तस्य, भालन्दनो वत्सप्रिः- पवमान.स्सोमो-जग-त्यन्त्या त्रिष्टुप्।।
07.02.19
प्र देव.मच्छा मधुमन्तˆ इन्दवो-¤सिष्यदन्त गावˆ आ न धेनवः। बर्हि¤षदो वचनावन्तˆ ऊधभि- परिस्रुत.मुस्रियाˆ ¤निर्णिज.न्धिरे।।
सˆ रोरुव.दभि पूर्वाˆ अचिक्रद.-दुपारुह.श्श्रथय.न्त्स्वादते हरिः। तिर पवित्रं परिय.न्नुरु ज्रयो- नि शर्याणि दधते देवˆ आ वरम्।।
वि यो ममे यम्या सँयती~ मद.-स्साकँवृधा पयसा पिन्व.दक्षिता। मही~ अपारे~ रजसी~ विवेविद.-दभिव्रज.न्नक्षितं पाजˆ आ ददे।।
सˆ मातरा विचर.न्वाजय.न्नप- प्र मेधिर.स्स्वधया पिन्वते पदम्। अंशु.र्यवेन पिपिशे यतो नृभि.-स्स.ञ्जामिभि.र्नसते रक्षते शिरः।।
स.न्दक्षेण मनसा जायते कविर्- ऋतस्य गर्भो निहितो यमा परः। यूना ह सन्ता प्रथमँ वि जज्ञतु.-र्गुहा हित.ञ्जनिम नेम.मुद्यतम्।।
07.02.20
मन्द्रस्य रूपँ विविदु.र्मनीषिण.-श्श्येनो य.दन्धो अभर. त्परावतः। तं मर्जयन्त सुवृध.न्नदी.ष्वा- उशन्त.मंशुं परियन्त.मृग्मियम्।।
त्वां मृजन्ति दश योषण.स्सुतं- सोम ऋषिभि.र्मतिभि.र्धीतिभि.र्हितम्। अव्यो वारेभि.रुत देवहूतिभि.-र्नृभि.र्यतो वाज.मा दर्षि सातये।।
परिप्रयन्तँ वय्यं सु¤षंसदं- सोमं मनीषाˆ अभ्यनूषत स्तुभः। यो धारया मधुमा ऊर्मिणा दिवˆ- इयर्ति वाचं रयिषा.ळमर्त्यः।।
अय.न्दिवˆ इयर्ति विश्व.मा रज.-स्सोम पुनान कलशेषु सीदति। अद्भि. र्गोभि.र्मृज्यते अद्रिभि.स्सुत- पुनानˆ इन्दु.र्वरिवो विद.त्प्रियम्।।
एवा न.स्सोम परि¤षिच्यमानो- वयो दध.च्चित्रतमं पवस्व। अद्वेषे~ द्यावापृथिवी~ हुवेम- देवाˆ धत्त रयि.मस्मे~ सुवीरम्।।
9.71 इषु.र्नेति दशर्चस्य सूक्तस्याङ्गिरसो हिरण्यस्तूपः- पवमान.स्सोमो- जग-त्यन्त्ये द्वे त्रिष्टुभौ।।
07.02.21
इषु.र्न धन्व.न्प्रति धीयते मति.-र्वत्सो न मातु.रुप स.र्ज्यूधनि। उरुधारेव दुहे अग्र आय.-त्यस्य व्रते.ष्वपि सोमˆ इष्यते।।
उपो~ मति पृच्यते सिच्यते मधु- मन्द्राजनी चोदते अन्त.रासनि। पवमान.स्सन्तनि प्रघ्नतामिव- मधुमा.न्द्रप्स परि वार.मर्षति।।
अव्ये वधूयु पवते परि त्वचि- श्रथ्नीते नप्ती.रदितेर् ऋतँ यते। हरि.रक्रा. न्यजत.स्सँयतो मदो- नृम्णा शिशानो महिषो न शोभते।।
उक्षा मिमाति प्रति यन्ति धेनवो- देवस्य देवी.रुप यन्ति निष्कृतम्। अत्यक्रमी.दर्जुनँ वार.मव्यय.-मत्क.न्न निक्तं परि सोमो अव्यत।।
अमृक्तेन रुशता वाससा हरि.-रमर्त्यो नि¤र्णिजान परि व्यत। दिव.स्पृष्ठं बर्हणा निर्णिजे कृ.-तोपस्तरण.ञ्चम्वो.र्नभस्मयम्।।
07.02.22
सूर्यस्येव रश्मयो द्रावयित्नवो- मत्सरास प्रसुप.स्साक. मीरते। तन्तु.न्ततं परि सर्गासˆ आशवो- नेन्द्रा.दृते पवते धाम कि.ञ्चन।।
सिन्धोरिव प्रवणे निम्न आशवो- वृषच्युताˆ मदासो गातु.माशत। श.न्नो निवेशे द्विपदे चतुष्पदे-स्मे~ वाजा.स्सोम तिष्ठन्तु कृष्टयः।।
आ न पवस्व वसुम.द्धिरण्यव.-दश्वाव.द्गोम.द्यवम.त्सुवीर्यम्। यूयं हि सोम पितरो मम स्थन- दिवो मूर्धान प्रस्थिताˆ वयस्कृतः।।
एते सोमा पवमानासˆ इन्द्रं- रथाˆइव प्र ययु.स्साति.मच्छ। सुता पवित्र. मति य.न्त्यव्यं- हित्वी वव्रिं हरितो वृष्टि.मच्छ।।
इन्द.विन्द्राय बृहते पवस्व- सुमृळीको अनवद्यो रिशादाः। भरा चन्द्राणि गृणते वसूनि- देवै.र्द्यावापृथिवी~ प्रावत.न्नः।।
9.72 त्रि.रस्मा इति दशर्चस्य सूक्तस्य, वैश्वामित्रो रेणुः- पवमान.स्सोमो- जग.-त्यन्त्या त्रिष्टुप्।।
07.02.23
त्रि.रस्मै सप्त धेनवो दुदुह्रे- सत्या.माशिरं पूर्व्ये व्योमनि। चत्वा.र्यन्या भुवनानि निर्णिजे- चारूणि चक्रे य.दृतै.रवर्धत।।
सˆ भिक्षमाणो अमृतस्य चारुणˆ- उभे~ द्यावा काव्येना वि शश्रथे। तेजिष्ठाˆ अपो मंहना परि व्यत- यदी देवस्य श्रवसा सदो विदुः।।
ते अस्य सन्तु केतवोमृत्यवो-दाभ्यासो जनुषी~ उभे~ अनु। येभि. र्नृम्णा च देव्या च पुनत- आ.दि.द्राजानं मननाˆ अगृभ्णत।।
सˆ मृज्यमानो दशभि.स्सुकर्मभि- प्र मध्यमासु मातृषु प्रमे सचा। व्रतानि पानो अमृतस्य चारुणˆ- उभे~ नृचक्षाˆ अनु पश्यते विशौ।।
सˆ मर्मृजानˆ इन्द्रियाय धायस- ओभे~ अन्ताˆ रोदसी~ हर्षते हितः। वृषा शुष्मेण बाधते वि दुर्मती.-रादेदिशान.श्शर्यहेव शुरुधः।।
07.02.24
सˆ मातरा न ददृशानˆ उस्रियो- नानद.देति मरुतामिव स्वनः। जान.न्नृतं प्रथमँ य.त्स्वर्णरं- प्रशस्तये क.मवृणीत सुक्रतुः।।
रुवति भीमो वृषभ.स्तविष्यया- शृङ्गे~ शिशानो हरिणी~ विचक्षणः। आ योनिं सोम.स्सुकृत.न्नि ¤षीदति- गव्ययी त्व.ग्भवति नि¤र्णि.गव्ययी।।
शुचि पुनान.स्तन्व.मरेपस.-मव्ये हरि.र्न्यधाविष्ट सानवि। जुष्टो मित्राय वरुणाय वायवे- त्रिधातु मधु क्रियते सुकर्मभिः।।
पवस्व सोम देववीतये वृ.-षेन्द्रस्य हार्दि सोमधान.मा विश। पुरा नो बाधा. द्दुरिताति पारय- क्षेत्रवि.द्धि दिशˆ आहा विपृच्छते।।
हितो न सप्ति.रभि वाज म.-र्षेन्द्र.स्येन्दो~ जठर.मा पवस्व। नावा न सिन्धु. मति पर्षि विद्वा.-न्छूरो न युध्य.न्नव नो निद.स्स्पः’।।
9.73 आ दक्षिणेति नवर्चस्य सूक्तस्य, वैश्वामित्र ऋषभः- पवमान.स्सोमो- जग.-त्यन्त्या त्रिष्टुप्।।
07.02.25
आ दक्षिणा सृज्यते शुष्म्या3(आ) सदँ- वेति द्रुहो रक्षस पाति जागृविः। हरि.रोपश.ङ्कृणुते नभ.स्पयˆ- उपस्तिरे चम्वो3(ओ).र्ब्रह्म नि¤र्णिजे।।
प्र कृष्टिहेव शूषˆ एति रोरुव.-दसुर्य1(अँ) वर्ण.न्नि रिणीते अस्य तम्। जहाति वव्रिं पितु.रेति निष्कृत.-मुपप्रुत.ङ्कृणुते निर्णिज.न्तना।
अद्रिभि.स्सुत पवते गभस्त्यो.-र्वृषायते नभसा वेपते मती। सˆ मोदते नसते साधते गिरा- नेनिक्ते अप्सु यजते परीमणि।।
परि द्युक्षं सहस पर्वतावृधं- मध्व.स्सिञ्चन्ति हर्म्यस्य सक्षणिम्। आ यस्मि.न्गाव.स्सुहुतादˆ ऊधनि- मूर्ध.न्छ्रीण.न्त्यग्रियँ वरीमभिः।।
समी रथ.न्न भुरिजो.रहेषत- दश स्वसारो अदिते.रुपस्थ आ। जिगा.दुप ज्रयति गो.रपीच्यं- पदँ य.दस्य मतुथाˆ अजीजनन्न्।।
07.02.26
श्येनो न योनिं सदन.न्धिया कृतं- हिरण्यय.मासद.न्देवˆ एषति। ए रिणन्ति बर्हिषि प्रिय.ङ्गिरा-श्वो न देवा अप्येति यज्ञियः।। (आ, ईम् इति, रिणन्ति)
परा व्यक्तो अरुषो दिव कवि.-र्वृषा त्रिपृष्ठो अनविष्ट गाˆ अभि। सहस्र¤णीति.र्यति परायतीˆ- रेभो न पूर्वी.रुषसो वि राजति।।
त्वेषं रूप.ङ्कृणुते वर्णो अस्य सˆ- यत्राशय.त्समृता सेधति स्रिधः। अप्साˆ याति स्वधया दैव्य.ञ्जनं- सं सु¤ष्टुती नसते स.ङ्गोअग्रया।।
उक्षेव यूथा परिय.न्नरावी.-दधि त्विषीˆ. रधित सूर्यस्य। दिव्य.स्सुपर्णोव चक्षत क्षां- सोम परि क्रतुना पश्यते जाः।।
9.74 हरिं मृजन्तीति नवर्चस्य सूक्तस्याङ्गिरसा हरिमन्तः- पवमान.स्सोमो- जगती।।
07.02.27
हरिं मृज.न्त्यरुषो न युज्यते- स.न्धेनुभि कलशे सोमो अज्यते। उ.द्वाच.मीरयति हिन्वते मती- पुरु¤ष्टुतस्य कति चि.त्परिप्रियः।।
साकँ वदन्ति बहवो मनीषिणˆ- इन्द्रस्य सोम.ञ्जठरे य.दादुहुः। यदी मृजन्ति सुगभस्तयो नर.-स्सनीळाभि.र्दशभि काम्यं मधु।।
अरममाणो अत्येति गाˆ अभि- सूर्यस्य प्रिय.न्दुहितु.स्तिरो रवम्। अन्वस्मै जोष.मभर.द्विनङ्गृस.-स्स.न्द्वयीभि.स्स्वसृभिः क्षेति जामिभिः।।
नृधूतो अद्रि¤षुतो बर्हिषि प्रिय- पति.र्गवां प्रदिवˆ इन्दुर् ऋत्वियः। पुरन्धिवा.न्मनुषो यज्ञसाधन.-श्शुचि.र्धिया पवते सोमˆ इन्द्र ते।।
नृबाहुभ्या.ञ्चोदितो धारया सुतो-नु¤ष्वधं पवते सोमˆ इन्द्र ते। आप्रा क्रतू.न्त्स.मजै.रध्वरे मती.-र्वे.र्न द्रु¤ष.च्चम्वो3(ओ).रासद.द्धरिः।।
07.02.28
अंशु.न्दुहन्ति स्तनयन्त.मक्षित.-ङ्कवि.ङ्कवयोपसो मनीषिणः। समी गावो मतयो यन्ति सँयतˆ- ऋतस्य योना सदने पुनर्भुवः।।
नाभा पृथिव्याˆ धरुणो महो दिवो3(ओ)-पा.मूर्मौ सिन्धु.ष्वन्त.रुक्षितः। इन्द्रस्य वज्रो वृषभो विभूवसु.-स्सोमो हृदे पवते चारु मत्सरः।।
सˆ तू पवस्व परि पार्थिवं रज.-स्स्तोत्रे शिक्ष.न्नाधून्वते च सुक्रतो~। मा नो निर्भा.ग्वसुन.स्सादनस्पृशो- रयिं पिशङ्गं बहुलँ वसीमहि।।
आ तू न इन्दो~ शतदा.त्वश्व्यं- सहस्रदातु पशुम.द्धिरण्यवत्। उप मास्व बृहतीˆ रेवती. रिषो-धि स्तोत्रस्य पवमान नो गहि।।
9.76 स्रक्वे द्रप्सस्येति नवर्चस्य सूक्तस्याङ्गिरसः पवित्रः- पवमान.स्सोमो- जगती।।
07.02.29
स्रक्वे द्रप्सस्य धमत.स्स.मस्वर.-न्नृतस्य योना स.मरन्त नाभयः। त्री.न्त्सˆ मूर्ध्नो असुर.श्चक्र आरभे- सत्यस्य नाव.स्सुकृत. मपीपरन्न्।।
सम्य.क्सम्यञ्चो महिषाˆ अहेषत- सिन्धो.रूर्मा.वधि वेनाˆ अवीविपन्न्। मधो.र्धाराभि. र्जनयन्तो अर्क.मि.-त्प्रिया.मिन्द्रस्य तन्व.मवीवृधन्न्।।
पवित्रवन्त परि वाच.मासते- पितैषां प्रत्नो अभि रक्षति व्रतम्। मह.स्समुद्रँ वरुण.स्तिरो दधे- धीराˆ इ.च्छेकु.र्धरुणे.ष्वारभम्।।
सहस्रधारेव ते स.मस्वर.-न्दिवो नाके मधुजिह्वाˆ असश्चतः। अस्य स्पशो न नि मिषन्ति भूर्णय- पदेपदे पाशिन.स्सन्ति सेतवः।।
पितु.र्मातु.रध्या ये समस्वर.-न्नृचा शोचन्त.स्सन्दहन्तो अव्रतान्। इन्द्रद्विष्टा. मप धमन्ति मायया- त्वच. मसिक्नीं भूमनो दिव.स्परि।।
07.02.30
प्रत्ना.न्माना.दध्या ये समस्वर.-न्छ्लोकयन्त्रासो रभसस्य मन्तवः। अपानक्षासो बधिराˆ अहासत- ऋतस्य पन्था.न्न तरन्ति दुष्कृतः।।
सहस्रधारे वितते पवित्र आ- वाचं पुनन्ति कवयो मनीषिणः। रुद्रासˆ एषा. मिषिरासो अद्रुह.-स्स्पश.स्स्वञ्च.स्सुदृशो नृचक्षसः।।
ऋतस्य गोपाˆ न दभाय सुक्रतु.-स्त्री षˆ पवित्रा हृद्य1(अ)न्त.रा दधे। विद्वा.न्त्सˆ विश्वा भुवनाभि पश्य.-त्यवाजुष्टा.न्विध्यति कर्ते अव्रतान्।।
ऋतस्य तन्तु.र्वितत पवित्र आ- जिह्वायाˆ अग्रे वरुणस्य मायया। धीरा.श्चि.त्त.त्समिनक्षन्तˆ आशता.-त्रा कर्त. मव पदा.त्यप्रभुः।।
9.76 शिशु.र्नेति नवर्चस्य सूक्तस्य, दैर्घतमसः कक्षीवान्- पवमान.स्सोमो- जग-त्यष्टमी त्रिष्टुप्।।
07.02.31
शिशु.र्न जातोव चक्रद.द्वने- स्व1(अ).र्य.द्वा.ज्यरुष. ¤स्सिषासति। दिवो रेतसा सचते पयोवृधा- त.मीमहे सुमती शर्म सप्रथः।।
दिवो य.स्स्कम्भो धरुण.स्स्वाततˆ- आपूर्णो अंशु पर्येति विश्वतः। सेमे~ मही~ रोदसी~ यक्ष.दावृता- समीचीने~ दाधार स.मिष कविः।।
महि प्सर.स्सुकृतं सोम्यं म.-धूर्वी गव्यूति.रदितेर् ऋतँ यते। ईशे यो वृष्टे. रितˆ उस्रियो वृषा-पा.न्नेता यˆ इतऊतिर् ऋग्मियः।।
आत्मन्व.न्नभो दुह्यते घृतं पयˆ- ऋतस्य नाभि.रमृतँ वि जायते। समीचीना. स्सुदानव प्रीणन्ति- त.न्नरो हित.मव मेहन्ति पेरवः।।
अरावी.दंशु.स्सचमानˆ ऊर्मिणा- देवाव्य1(अं) मनुषे पिन्वति त्वचम्। दधाति गर्भ.मदिते.रुपस्थ आ- येन तोक.ञ्च तनय.ञ्च धामहे।।
07.02.32
सहस्रधारेव ताˆ असश्चत.-स्तृतीये सन्तु रजसि प्रजावतीः। चतस्रो नाभो निहिताˆ अवो दिवो- हवि.र्भर.न्त्यमृत.ङ्घृतश्चुतः।।
श्वेतं रूप.ङ्कृणुते य.¤त्सिषासति- सोमो मीढ्वा असुरो वेद भूमनः। धिया शमी सचते से.मभि प्रव.-द्दिव.स्कवन्ध.मव दर्ष.दुद्रिणम्।।
अध श्वेत.ङ्कलशं गोभि.रक्त.-ङ्कार्ष्म.न्ना वा.ज्यक्रमी.त्ससवान्। आ हिन्विरे मनसा देवयन्त- कक्षीवते शतहिमाय गोनाम्।।
अद्भि.स्सोम पपृचानस्य ते रसो-व्यो वारँ वि पवमान धावति। सˆ मृज्यमान कविभि.र्मदिन्तम- स्वदस्वेन्द्राय पवमान पीतये।।
9.77 अभि प्रियाणीति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः- पवमान.स्सोमो- जगती।।
07.02.33
अभि प्रियाणि पवते चनोहितो- नामानि यह्वो अधि येषु वर्धते। आ सूर्यस्य बृहतो बृह.न्नधि- रथँ विष्वञ्च.मरुह.द्विचक्षणः।।
ऋतस्य जिह्वा पवते मधु प्रियँ- वक्ता पति.र्धियो अस्याˆ अदाभ्यः। दधाति पुत्र पित्रो.रपीच्य1(अ).-न्नाम तृतीय.मधि रोचने दिवः।।
अव द्युतान कलशा अचिक्रद.-न्नृभि.र्येमान कोश आ हिरण्यये। अभी.मृतस्य दोहनाˆ अनूषता-धि त्रिपृष्ठˆ उषसो वि राजति।।
अद्रिभि.स्सुतो मतिभि.श्चनोहित- प्ररोचय.न्रोदसी~ मातरा शुचिः। रोमा.ण्यव्या समया वि धावति- मधो.र्धारा पिन्वमाना दिवेदिवे।।
परि सोम प्र धन्वा स्वस्तये- नृभि पुनानो अभि वासयाशिरम्। ये ते मदाˆ आहनसो विहायस.-स्तेभि.रिन्द्र.ञ्चोदय दातवे मघम्।।।। इति द्वितीयाध्याय स्समाप्तः।।
सप्तमाष्टके तृतीयाध्यायः (वर्गाः 1-26)
9.78 धर्तेति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः पवमानस्सोमो जगती।
07.03.0
धर्ता दिव पवते कृत्व्यो रसो- दक्षो देवाना.मनुमाद्यो नृभिः। हरि.स्सृजानो अत्यो न सत्वभि.-र्वृथा पाजांसि कृणुते नदी.ष्वा।।
शूरो न धत्त आयुधा गभस्त्यो.-स्स्व1(अ)¤स्सिषास.न्रथिरो गविष्टिषु। इन्द्रस्य शुष्म.मीरय.न्नपस्युभि.-रिन्दु.र्हिन्वानो अज्यते मनीषिभिः।।
इन्द्रस्य सोम पवमानˆ ऊर्मिणा- तविष्यमाणो जठरे.ष्वा विश। प्र ¤ण पिन्व विद्यु.दभ्रेव रोदसी~- धिया न वाजा उप मासि शश्वतः।।
विश्वस्य राजा पवते स्वर्दृशˆ- ऋतस्य धीति.मृषिषा.ळवीवशत्। य.स्सूर्यस्यासिरेण मृज्यते- पिता मतीना.मसमष्टकाव्यः।।
वृषेव यूथा परि कोश.मर्ष.-स्यपा.मुपस्थे वृषभ कनिक्रदत्। सˆ इन्द्राय पवसे मत्सरिन्तमो- यथा जेषाम समिथे त्वोतयः।।
9.79 एषˆ इति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः पवमान.स्सोमो जगती।
07.03.02
एषˆ प्र कोशे मधुमा अचिक्रद.-दिन्द्रस्य वज्रो वपुषो वपु¤ष्टरः। अभी मृतस्य सुदुघाˆ घृतश्चुतो- वाश्राˆ अर्षन्ति पयसेव धेनवः।।
सˆ पूर्व्य पवते य.न्दिव.स्परि- श्येनो मथाय.दिषित.स्तिरो रजः। सˆ मध्वˆ आ युवते वेविजानˆ इ.-त्कृशानो.रस्तु.र्मनसाह बिभ्युषा।।
ते न पूर्वासˆ उपरासˆ इन्दवो- महे वाजाय धन्वन्तु गोमते। ईक्षेण्यासो अह्यो3(ओ) न चारवो- ब्रह्मब्रह्म ये जुजुषु.र्हविर्हविः।।
अय.न्नो विद्वा.न्वनव.द्वनुष्यतˆ- इन्दु.स्सत्राचा मनसा पुरु¤ष्टुतः। इनस्य य.स्सदने गर्भ.मादधे- गवा.मुरुब्ज.म.भ्यर्षति व्रजम्।।
चक्रि.र्दिव पवते कृत्व्यो रसो- महा अदब्धो वरुणो हुरु.ग्यते। असावि मित्रो वृजनेषु यज्ञियो-त्यो न यूथे वृषयु कनिक्रदत्।।
9.80 प्र राजेति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः पवमान.स्सोमो जगती।
07.03.03
प्र राजा वाच.ञ्जनय.¤न्नसिष्यद.-दपो वसानो अभि गाˆ इयक्षति। गृभ्णाति रिप्र. मवि.रस्य तान्वा- शुद्धो देवाना.मुप याति निष्कृतम्।।
इन्द्राय सोम परि¤षिच्यसे नृभि.-र्नृचक्षाˆ ऊर्मि कवि. रज्यसे वने। पूर्वी.र्हि ते स्रुतय.स्सन्ति यातवे- सहस्र.मश्वाˆ हरय.श्चमू¤षदः।।
समुद्रियाˆ अप्सरसो मनीषिण.-मासीनाˆ अन्त.रभि सोम.मक्षरन्न्। ताˆ ईं हिन्वन्ति हर्म्यस्य सक्षणिँ- याचन्ते सुम्नं पवमान.मक्षितम्।।
गोजि.न्न.स्सोमो रथजि.द्धिरण्यजि.-त्स्वर्जि.दब्जि.त्पवते सहस्रजित्। य.न्देवास.श्चक्रिरे पीतये मदं- स्वादिष्ठ.न्द्रप्स.मरुणं मयोभुवम्।।
एतानि सोम पवमानो अस्मयु.-स्सत्यानि कृण्व.न्द्रविणा.न्यर्षसि। जहि शत्रु.मन्तिके दूरके च - यˆ उर्वी.ङ्गव्यूति.मभय.ञ्च न.स्कृधि।।
9.81 अचोदसˆ इति पञ्चर्चस्य सूक्तस्य, भार्गवः कविः पवमान.स्सोमो जगती।
07.03.04
अचोदसो नो धन्व.न्त्विन्दव- प्र सुवानासो बृहद्दिवेषु हरयः। वि च नश.न्नˆ इषो अरातयो-र्यो नशन्त सनिषन्त नो धियः।।
प्र ¤णो धन्व.न्त्विन्दवो मदच्युतो- धना वा येभि.रर्वतो जुनीमसि। तिरो मर्तस्य कस्य चि.त्परिह्वृतिँ- वय.न्धनानि विश्वधा भरेमहि।।
उत स्वस्याˆ अरात्याˆ अरि.र्हि ¤षˆ- उतान्यस्याˆ अरात्याˆ वृको हि ¤षः। धन्व.न्न तृष्णा स.मरीत ता अभि- सोम जहि पवमान दुराध्यः।।
दिवि ते नाभा परमो यˆ आददे- पृथिव्या.स्ते रुरुहु.स्सानवि क्षिपः। अद्रय.स्त्वा बप्सति गो.रधि त्वच्य1-(अ)प्सु त्वा हस्तै.र्दुदुहु.र्मनीषिणः।।
एवा त इन्दो~ सुभ्वं सुपेशसं- रस.न्तुञ्जन्ति प्रथमाˆ अभिश्रियः। निदन्निदं पवमान नि तारिषˆ- आवि.स्ते शुष्मो भवतु प्रियो मदः।।
9.82 सोमस्येति पञ्चर्चस्य सूक्तस्य, भारद्वाजो वसुः पवमान.स्सोमो जगती।
07.03.05
सोमस्य धारा पवते नृचक्षसˆ- ऋतेन देवा.न्हवते दिव.स्परि। बृहस्पते.रवथेना वि दिद्युते- समुद्रासो न सवनानि विव्यचुः।।
य.न्त्वा वाजि.न्नघ्न्याˆ अभ्यनूषता-योहतँ योनि.मा रोहसि द्युमान्। मघोना. मायु प्रतिर.न्महि श्रवˆ- इन्द्राय सोम पवसे वृषा मदः।।
एन्द्रस्य कुक्षा पवते मदिन्तमˆ- ऊर्जँ वसान.श्श्रवसे सुमङ्गलः। प्रत्य.ङ्क्सˆ विश्वा भुवनाभि पप्रथे- क्रीळ.न्हरि.रत्य.स्स्यन्दते वृषा।।
त.न्त्वा देवेभ्यो मधुमत्तम.न्नर.-स्सहस्रधार.न्दुहते दश क्षिपः। नृभि.स्सोम प्रच्युतो ग्रावभि.स्सुतो- विश्वा.न्देवा आ पवस्वा सहस्रजित्।।
त.न्त्वा हस्तिनो मधुमन्त.मद्रिभि.-र्दुह.न्त्यप्सु वृषभ.न्दश क्षिपः। इन्द्रं सोम मादय.न्दैव्य.ञ्जनं- सिन्धोरिवोर्मि पवमानो अर्षसि।।
9.83 प्र सोमस्येति पञ्चर्चस्य सूक्तस्य, भारद्वाजो वसुः पवमान.स्सोमो जग.त्यन्त्या त्रिष्टुप्।
07.03.06
प्र सोमस्य पवमानस्योर्मयˆ- इन्द्रस्य यन्ति जठरं सुपेशसः। दध्ना य.दी.मुन्नीताˆ यशसा गवा.-न्दानाय शूर.मुदमन्दिषु.स्सुताः।।
अच्छा हि सोम कलशा ¤असिष्यद.-दत्यो न वोळ्हा रघुवर्तनि.र्वृषा। अथा देवाना.मुभयस्य जन्मनो- विद्वा अश्नो.त्यमुतˆ इत.श्च यत्।।
आ न.स्सोम पवमान किरा व-स्विन्दो~ भव मघवा राधसो महः। शिक्षा वयोधो वसवे सु चेतुना- मा नो गय.मारे अस्म.त्परा सिचः।।
आ न पूषा पवमान.स्सुरातयो- मित्रो गच्छन्तु वरुण.स्सजोषसः। बृहस्पति.र्मरुतो वायु.रश्विना- त्वष्टा सविता सुयमा सरस्वती।।
उभे~ द्यावापृथिवी~ विश्वमिन्वे~- अर्यमा देवो अदिति.र्विधाता। भगो नृशंसˆ उर्व1(अ)न्तरिक्षँ- विश्वे देवा पवमान.ञ्जुषन्त।।
9.84 असावीति पञ्चर्चस्य सूक्तस्य, भारद्वाजो वसुः पवमान.स्सोमो जग.त्यन्त्या त्रिष्टुप्।
07.03.07
असावि सोमो अरुषो वृषा हरीˆ- राजेव दस्मो अभि गाˆ अचिक्रदत्। पुनानो वारं पर्ये.त्यव्ययं- श्येनो न योनि.ङ्घृतवन्त.मासदम्।।
कवि.र्वेधस्या प.र्येषि माहिन.-मत्यो न मृष्टो अभि वाज.मर्षसि। अपसेध. न्दुरिता सोम मृळय- घृतँ वसान परि यासि निर्णिजम्।।
पर्जन्य पिता महिषस्य पर्णिनो- नाभा पृथिव्याˆ गिरिषु क्षय.न्दधे। स्वसारˆ आपो अभि गाˆ उतासर.-न्त्स.ङ्ग्रावभि.र्नसते वीते अध्वरे।।
जायेव पत्या.वधि शेव मंहसे- पज्रायाˆ गर्भ शृणुहि ब्रवीमि ते। अन्त. र्वाणीषु प्र चरा सु जीवसे- निन्द्यो वृजने सोम जागृहि।।
यथा पूर्वेभ्य.श्शतसाˆ अमृध्र.-स्सहस्रसा पर्ययाˆ वाज.मिन्दो~। एवा पवस्व सुविताय नव्यसे- तव व्रत.म.न्वाप.स्सचन्ते।।
9.85 पवित्र.न्त इति पञ्चर्चस्य सूक्तस्याङ्गिरसः पवित्रः पवमान.स्सोमो जगती।
07.03.08
पवित्र.न्ते विततं ब्रह्मण.स्पते- प्रभु.र्गात्राणि पर्येषि विश्वतः। अतप्ततनू.र्न त.दामो अश्नुते- शृतासˆ इ.द्वहन्त.स्त.त्स.माशत।।
तपो.ष्पवित्रँ वितत.न्दिव.स्पदे- शोचन्तो अस्य तन्तवो व्यस्थिरन्न्। अव.न्त्यस्य पवीतार.माशवो- दिव.स्पृष्ठ.मधि तिष्ठन्ति चेतसा।।
अरूरुच.दुषस पृश्नि.रग्रियˆ- उक्षा बिभर्ति भुवनानि वाजयुः। मायाविनो ममिरे अस्य मायया- नृचक्षस पितरो गर्भ.मा दधुः।।
गन्धर्वˆ इत्था पद.मस्य रक्षति- पाति देवाना.ञ्जनिमा.न्यद्भुतः। गृभ्णाति रिपु.न्निधया निधापति.-स्सुकृत्तमाˆ मधुनो भक्ष.माशत।।
हवि.र्हविष्मो महि सद्म दैव्य.-न्नभो वसान परि या.स्यध्वरम्। राजा पवित्ररथो वाज.मारुह.-स्सहस्रभृष्टि.र्जयसि श्रवो बृहत्।।
9.86 पवस्वेति पञ्चर्चस्य सूक्तस्य, वाच्यः प्रजापतिः पवमान.स्सोमो जगती।
07.03.09
पवस्व देवमादनो विचर्षणि.-रप्साˆ इन्द्राय वरुणाय वायवे। कृधी नो अद्य वरिव.स्स्वस्तिम.-दुरुक्षितौ गृणीहि दैव्य.ञ्जनम्।।
आ य.स्तस्थौ भुवना.न्यमर्त्यो- विश्वानि सोम परि ता.न्यर्षति। कृण्व.न्त्सञ्चृतँ विचृत.मभिष्टय- इन्दु.¤स्सिष.क्त्युषस.न्न सूर्यः।।
आ यो गोभि.स्सृज्यत ओषधी.ष्वा- देवानां सुम्न इषय.न्नुपावसुः। आ विद्युता पवते धारया सुतˆ- इन्द्रं सोमो मादय.न्दैव्य.ञ्जनम्।।
एषˆ स्यˆ सोम पवते सहस्रजि.-द्धिन्वानो वाच.मिषिरा.मुषर्बुधम्। इन्दु. स्समुद्र.मु.दियर्ति वायुभि.-रेन्द्रस्य हार्दि कलशेषु सीदति।।
अभि त्य.ङ्गाव पयसा पयोवृधं- सोमं श्रीणन्ति मतिभि.स्स्वर्विदम्। धनञ्जय पवते कृत्व्यो रसो- विप्र कवि काव्येना स्वर्चनाः।।
9.87 इन्द्रायेति द्वादशर्चस्य सूक्तस्य, भार्गवो वेनः पवमान.स्सोमो जग.त्यन्त्ये द्वे त्रिष्टुभौ।
07.03.10
इन्द्राय सोम सु¤षुत परि स्रवा-पामीवा भवतु रक्षसा सह। मा ते रसस्य मत्सत द्वयाविनो- द्रविणस्वन्तˆ इह स.न्त्विन्दवः।।
अस्मा.न्त्समर्ये पवमान चोदय- दक्षो देवाना.मसि हि प्रियो मदः। जहि शत्रू र.भ्या भन्दनायत- पिबेन्द्र सोम.मव नो मृधो जहि।।
अदब्धˆ इन्दो~ पवसे मदिन्तमˆ- आ.त्मेन्द्रस्य भवसि धासि.रुत्तमः। अभि स्वरन्ति बहवो मनीषिणो- राजान.मस्य भुवनस्य निंसते।।
सहस्र¤णीथ.श्शतधारो अद्भुतˆ- इन्द्रायेन्दु पवते काम्यं मधु। जय.न्क्षेत्र. म.भ्यर्षा जय.न्नपˆ- उरु.न्नो गातु.ङ्कृणु सोम मीढ्वः।।
कनिक्रद.त्कलशे गोभि.रज्यसे- व्य1(अ)व्ययं समया वार.मर्षसि। मर्मृज्यमानो अत्यो न सानसि.-रिन्द्रस्य सोम जठरे स.मक्षरः।।
स्वादु पवस्व दिव्याय जन्मने- स्वादु.रिन्द्राय सुहवीतुनाम्ने। स्वादु.र्मित्राय वरुणाय वायवे- बृहस्पतये मधुमा अदाभ्यः।।
07.03.11
अत्यं मृजन्ति कलशे दश क्षिप- प्र विप्राणां मतयो वाचˆ ईरते। पवमानाˆ अ.भ्यर्षन्ति सु¤ष्टुति.-मेन्द्रँ विशन्ति मदिरासˆ इन्दवः।।
पवमानो अ.भ्यर्षा सुवीर्य.-मुर्वी.ङ्गव्यूतिं महि शर्म सप्रथः। माकि.र्नो अस्य परि¤षूति.रीश.-तेन्दो~ जयेम त्वया धनन्धनम्।।
अधि द्या.मस्था.द्वृषभो विचक्षणो-रूरुच.द्वि दिवो रोचना कविः। राजा पवित्र.म.त्येति रोरुव.-द्दिव पीयूष.न्दुहते नृचक्षसः।।
दिवो नाके मधुजिह्वाˆ असश्चतो- वेनाˆ दुह.न्त्युक्षण.ङ्गिरि¤ष्ठाम्। अप्सु द्रप्सँ वावृधानं समुद्र आ- सिन्धो.रूर्मा मधुमन्तं पवित्र आ।।
नाके सुपर्ण.मुपपप्तिवांस.-ङ्गिरो वेनाना.मकृपन्त पूर्वीः। शिशुं रिहन्ति मतय पनिप्नतं- हिरण्ययं शकुन.ङ्क्षामणि स्थाम्।।
ऊर्ध्वो गन्धर्वो अधि नाके अस्था.-द्विश्वा रूपा प्रतिचक्षाणो अस्य। भानु.श्शुक्रेण शोचिषा व्यद्यौ.-त्प्रारूरुच.द्रोदसी~ मातरा शुचिः।।
पञ्चमेनुवाके एकादशसूक्तानि
9.88 प्र त आशवˆ इ.त्यष्टाचत्वारिंश.दृचस्य सूक्तस्य, आद्यानां दशाना.मकृष्टामाषाˆ ऋषयः, एकादश्यादि दशानां सिकता निवावरी एकविंश्यादि दशानां पृश्न्योजाः, एकत्रिंश्यादि दशाना.मत्रयः- एकचत्वारिंश्यादि पञ्चानां भौमोत्रिः, अन्त्यानां तिसृणां शौनको गृत्समदः, पवमान.स्सोमो जगती।
07.03.12
प्र त आशव पवमान धीजवो- मदाˆ अर्षन्ति रघुजाˆइव त्मना। दिव्या.स्सुपर्णाˆ मधुमन्तˆ- इन्दवो मदिन्तमास परि कोश.मासते।।
प्र ते मदासो मदिरासˆ आशवो-सृक्षत रथ्यासो यथा पृथक्। धेनु.र्न वत्सं पयसाभि वज्रिण.-मिन्द्र.मिन्दवो मधुमन्तˆ ऊर्मयः।।
अत्यो न हियानो अभि वाज.मर्ष- स्वर्वि.त्कोश.न्दिवो अद्रिमातरम्। वृषा पवित्रे अधि सानो अव्यये- सोम पुनानˆ इन्द्रियाय धायसे।।
प्र त आश्विनी पवमान धीजुवो- दिव्याˆ असृग्र.न्पयसा धरीमणि। प्रान्तर् ऋषय.स्स्थाविरी.रसृक्षत- ये त्वा मृज.न्त्यृषि¤षाण वेधसः।।
विश्वा धामानि विश्वचक्षˆ ऋभ्वस- प्रभो.स्ते सत परि यन्ति केतवः। व्यानशि पवसे सोम धर्मभि- पति. र्विश्वस्य भुवनस्य राजसि।।
07.03.13
उभयत पवमानस्य रश्मयो- ध्रुवस्य सत परि यन्ति केतवः। यदी पवित्रे अधि मृज्यते हरि.-स्सत्ता नि योना कलशेषु सीदति।।
यज्ञस्य केतु पवते स्वध्वर.-स्सोमो देवाना.मुप याति निष्कृतम्। सहस्रधार परि कोश.मर्षति- वृषा पवित्र.म.त्येति रोरुवत्।।
राजा समुद्र.न्नद्यो3(ओ) वि गाहते-पा.मूर्मिं सचते सिन्धुषु श्रितः। अध्यस्था.त्सानु पवमानो अव्यय.-न्नाभा पृथिव्याˆ धरुणो महो दिवः।।
दिवो न सानु स्तनय.न्नचिक्रद.-द्द्यौ.श्च यस्य पृथिवी च धर्मभिः। इन्द्रस्य सख्यं पवते विवेविद.-त्सोम पुनान कलशेषु सीदति।।
ज्योति.र्यज्ञस्य पवते मधु प्रियं- पिता देवाना.ञ्जनिता विभूवसुः। दधाति रत्नं स्वधयो.रपीच्यं- मदिन्तमो मत्सरˆ इन्द्रियो रसः।।
07.03.14
अभिक्रन्द.न्कलशँ वा.ज्यर्षति- पति.र्दिव.श्शतधारो विचक्षणः। हरि.र्मित्रस्य सदनेषु सीदति- मर्मृजानोविभि.स्सिन्धुभि.र्वृषा।।
अग्रे सिन्धूनां पवमानो अर्ष.-त्यग्रे वाचो अग्रियो गोषु गच्छति। अग्रे वाजस्य भजते महाधनं- स्वायुध.स्सोतृभि पूयते वृषा।।
अयं मतवा.न्छकुनो यथा हितो-व्ये ससार पवमानˆ ऊर्मिणा। तव क्रत्वा रोदसी~ अन्तरा कवे- शुचि.र्धिया पवते सोमˆ इन्द्र ते।।
द्रापिँ वसानो यजतो दिविस्पृश.-मन्तरिक्षप्राˆ भुवने.ष्वर्पितः। स्व.र्जज्ञानो नभसाभ्यक्रमी.-त्प्रत्न.मस्य पितर.मा विवासति।।
सो अस्य विशे महि शर्म यच्छति- यो अस्य धाम प्रथमँ व्यानशे। पदँ य.दस्य परमे व्योम.-न्यतो विश्वाˆ अभि सँ याति सँयतः।।
07.03.15
प्रो~ अयासी.दिन्दु.रिन्द्रस्य निष्कृतं- सखा सख्यु.र्न प्र मिनाति सङ्गिरम्। मर्यˆइव युवतिभि.स्स.मर्षति- सोम कलशे शतयाम्ना पथा।।
प्र वो धियो मन्द्रयुवो विपन्युव- पनस्युव.स्सँवसने.ष्वक्रमुः। सोमं मनीषाˆ अभ्यनूषत स्तुभो-भि धेनव पयसे.मशिश्रयुः।।
आ न.स्सोम सँयतं पिप्युषी.मिष.-मिन्दो~ पवस्व पवमानो अस्रिधम्। या नो दोहते त्रि.रह.न्नसश्चुषी- क्षुम.द्वाजव.न्मधुम.त्सुवीर्यम्।।
वृषा मतीनां पवते विचक्षण.-स्सोमो अह्न प्रतरी.तोषसो दिवः। क्राणा सिन्धूना.ङ्कलशा अवीवश.-दिन्द्रस्य हा.र्द्याविश.न्मनीषिभिः।।
मनीषिभि पवते पूर्व्य कवि.-र्नृभि.र्यत परि कोशा अचिक्रदत्। त्रितस्य नाम जनय.न्मधु क्षर-दिन्द्रस्य वायो.स्सख्याय कर्तवे।।
07.03.16
अयं पुनानˆ उषसो वि रोचय.-दयं सिन्धुभ्यो अभव.दु लोककृत्। अय.न्त्रि.स्सप्त दुदुहानˆ आशिरं- सोमो हृदे पवते चारु मत्सरः।।
पवस्व सोम दिव्येषु धामसु- सृजानˆ इन्दो~ कलशे पवित्र आ। सीद. न्निन्द्रस्य जठरे कनिक्रद.-न्नृभि.र्यत.स्सूर्य.मारोहयो दिवि।।
अद्रिभि.स्सुत पवसे पवित्र आँ- इन्द.विन्द्रस्य जठरे.ष्वाविशन्न्। त्व.न्नृचक्षाˆ अभवो विचक्षण- सोम गोत्र.मङ्गिरोभ्योवृणो. रप।।
त्वां सोम पवमानं स्वाध्यो-नु विप्रासो अमद.न्नवस्यवः। त्वां सुपर्णˆ आभर.द्दिवस्प-रीन्दो~ विश्वाभि.र्मतिभि परिष्कृतम्।।
अव्ये पुनानं परि वार ऊर्मिणा- हरि.न्नवन्ते अभि सप्त धेनवः। अपा.मुपस्थे अध्यायव कवि.-मृतस्य योना महिषाˆ अहेषत।।
07.03.13
इन्दु पुनानो अति गाहते मृधो- विश्वानि कृण्व.न्त्सुपथानि यज्यवे। गा कृण्वानो निर्णिजं हर्यत कवि.-रत्यो न क्रीळ.न्परि वार.मर्षति।।
असश्चत.श्शतधाराˆ अभिश्रियो- हरि.न्नवन्तेव ताˆ उदन्युवः। क्षिपो मृजन्ति परि गोभि.रावृत.-न्तृतीये पृष्ठे अधि रोचने दिवः।।
त.वेमा प्रजाˆ दिव्यस्य रेतस.-स्त्वँ विश्वस्य भुवनस्य राजसि। अथेदँ विश्वं पवमान ते वशे- त्व.मिन्दो~ प्रथमो धामधाˆ असि।।
त्वं समुद्रो असि विश्ववि.त्कवे- त.वेमा पञ्च प्रदिशो विधर्मणि। त्व.न्द्या.ञ्च पृथिवी.ञ्चाति जभ्रिषे- तव ज्योतींषि पवमान सूर्यः।।
त्वं पवित्रे रजसो विधर्मणि- देवेभ्य.स्सोम पवमान पूयसे। त्वा.मुशिज प्रथमाˆ अगृभ्णत- तुभ्येमा विश्वा भुवनानि येमिरे।।
07.03.18
प्र रेभˆ ए.त्यति वार.मव्ययँ- वृषा वने.ष्वव चक्रद.द्धरिः। स.न्धीतयो वावाशानाˆ अनूषत- शिशुं रिहन्ति मतय पनिप्नतम्।।
सˆ सूर्यस्य रश्मिभि परि व्यत- तन्तु.न्तन्वान.स्त्रिवृतँ यथा विदे। नय.न्नृतस्य प्रशिषो नवीयसी- पति.र्जनीना.मुप याति निष्कृतम्।।
राजा सिन्धूनां पवते पति.र्दिवˆ- ऋतस्य याति पथिभि कनिक्रदत्। सहस्रधार परि ¤षिच्यते हरि- पुनानो वाच.ञ्जनय.न्नुपावसुः।।
पवमान म.ह्यर्णो वि धावसि- सूरो न चित्रो अव्ययानि पव्यया। गभस्तिपूतो नृभि.रद्रिभि.स्सुतो- महे वाजाय धन्याय धन्वसि।।
इष.मूर्जं पवमानाभ्यर्षसि- श्येनो न वंसु कलशेषु सीदसि। इन्द्राय मद्वा मद्यो मद.स्सुतो- दिवो विष्टम्भˆ उपमो विचक्षणः।।
07.03.19
सप्त स्वसारो अभि मातर.श्शिशु.-न्नव.ञ्जज्ञान.ञ्जेन्यँ विपश्चितम्। अपा.ङ्गन्धर्व.न्दिव्य.न्नृचक्षसं- सोमँ विश्वस्य भुवनस्य राजसे।।
ईशानˆ इमा भुवनानि वीयसे- युजानˆ इन्दो~ हरित.स्सुपर्ण्यः। ता.स्ते क्षरन्तु मधुम.द्घृतं पय.-स्तव व्रते सोम तिष्ठन्तु कृष्टयः।।
त्व.न्नृचक्षाˆ असि सोम विश्वत- पवमान वृषभ ता वि धावसि। सˆ न पवस्व वसुम.द्धिरण्यव.-द्वयं स्याम भुवनेषु जीवसे।।
गोवि.त्पवस्व वसुवि.द्धिरण्यवि.-द्रेतोधाˆ इन्दो~ भुवने.ष्वर्पितः। त्वं सुवीरो असि सोम विश्ववि.-त्त.न्त्वा विप्राˆ उप गिरेम आसते।।
उ.न्मध्वˆ ऊर्मि.र्वननाˆ अतिष्ठिप.-दपो वसानो महिषो वि गाहते। राजा पवित्ररथो वाज.मारुह.-त्सहस्रभृष्टि.र्जयति श्रवो बृहत्।।
07.03.20
सˆ भन्दनाˆ उ.दियर्ति प्रजावती.-र्विश्वायु.र्विश्वा.स्सुभराˆ अहर्दिवि। ब्रह्म प्रजाव.द्रयि.मश्वपस्त्यं- पीतˆ इन्द.विन्द्र. मस्मभ्यँ याचतात्।।
सो अग्रे अह्नां हरि.र्हर्यतो मद- प्र चेतसा चेतयते अनु द्युभिः। द्वा जना यातय.न्नन्त.रीयते- नरा च शंस.न्दैव्य.ञ्च धर्तरि।। (ईयते, नराशंसम्, च, दैव्यम्)
अञ्जते व्यञ्जते स.मञ्जते- क्रतुं रिहन्ति मधुनाभ्यञ्जते। सिन्धो.रुच्छ्वासे पतयन्त.मुक्षणं- हिरण्यपावा पशु.मासु गृभ्णते।।
विपश्चिते पवमानाय गायत- मही न धारात्यन्धो अर्षति। अहि.र्न जूर्णा. मति सर्पति त्वच.-मत्यो न क्रीळ.न्नसर.द्वृषा हरिः।।
अग्रेगो राजाप्य.स्तविष्यते- विमानो अह्नां भुवने.ष्वर्पितः। हरि.र्घृतस्नु. स्सुदृशीको अर्णवो- ज्योतीˆरथ पवते राय ओक्यः।।
07.03.21
असर्जि स्कम्भो दिवˆ उद्यतो मद- परि त्रिधातु.र्भुवना. न्यर्षति। अंशुं रिहन्ति मतय पनिप्नत.-ङ्गिरा यदि निर्णिज.मृग्मिणो ययुः।।
प्र ते धाराˆ अ.त्यण्वानि मेष्य- पुनानस्य सँयतो यन्ति रंहयः। य.द्गोभि.रिन्दो~ चम्वो.स्समज्यस- आ सुवान.स्सोम कलशेषु सीदसि।।
पवस्व सोम क्रतुवि.न्नˆ उक्थ्यो-व्यो वारे परि धाव मधु प्रियम्। जहि विश्वा.न्रक्षसˆ इन्दो~ अत्रिणो- बृह.द्वदेम विदथे सुवीराः।।
9.89 प्र तु द्रवेति नवर्चस्य सूक्तस्य, काव्यˆ उशना पवमान.स्सोम-स्त्रिष्टुप्।
07.03.22
प्र तु द्रव परि कोश.न्नि ¤षीद- नृभि पुनानो अभि वाज. मर्ष। अश्व.न्न त्वा वाजिनं मर्जयन्तो-च्छा बर्हीˆ रशनाभि.र्नयन्ति।।
स्वायुध पवते देवˆ इन्दु.-रशस्तिहा वृजनं रक्षमाणः। पिता देवाना.ञ्जनिता सुदक्षो- विष्टम्भो दिवो धरुण पृथिव्याः।।
ऋषि.र्विप्र पुरˆएता जनाना.-मृभु.र्धीरˆ उशना काव्येन। सˆ चि.द्विवेद निहितँ य.दासा.-मपीच्य1(अ).ङ्गुह्य.न्नाम गोनाम्।।
एषˆ स्यˆ ते मधुमा इन्द्र सोमो- वृषा वृष्णे परि पवित्रे अक्षाः‘। सहस्रसा. श्शतसाˆ भूरिदावा- शश्वत्तमं बर्हि.रा वा.ज्यस्थात्।।
एते सोमाˆ अभि गव्या सहस्रा- महे वाजायामृताय श्रवांसि। पवित्रेभि पवमानाˆ असृग्र.-न्छ्रवस्यवो न पृतनाजो अत्याः।।
07.03.23
परि हि ¤ष्मा पुरुहूतो जनानाँ- विश्वासर.द्भोजना पूयमानः। अथा भर श्येनभृत प्रयांसि- रयिन्तुञ्जानो अभि वाज.मर्ष।।
एषˆ सुवान परि सोम पवित्रे- सर्गो न सृष्टो अदधाव.दर्वा। तिग्मे~ शिशानो महिषो न शृङ्गे~- गाˆ गव्य.न्नभि शूरो न सत्वा।।
एषा ययौ परमा.दन्त.रद्रे- कूचि.त्सती.रूर्वे गाˆ विवेद। दिवो न विद्यु. त्स्तनय.न्त्यभ्रै.-स्सोमस्य ते पवत इन्द्र धारा।।
उत स्म राशिं परि यासि गोना.-मिन्द्रेण सोम सरथं पुनानः। पूर्वी.रिषो बृहती.र्जीरदानो~- शिक्षा शचीव.स्तव ताˆ उप¤ष्टुत्।।
9.90 अयं सोमˆ इत्यष्टर्चस्य सूक्तस्य, काव्यˆ उशना पवमान.स्सोम. स्त्रिष्टुप्।
07.03.24
अयं सोमˆ इन्द्र तुभ्यं सुन्वे- तुभ्यं पवते त्व.मस्य पाहि। त्वं ह य.ञ्चकृषे त्वँ ववृष- इन्दुं मदाय युज्याय सोमम्।।
सˆ ईं रथो न भुरिषा.ळयोजि- मह पुरूणि सातये वसूनि। आ.दीँ विश्वा नहुष्याणि जाता- स्व¤र्षाता वन ऊर्ध्वा नवन्त।।
वायु.र्न यो नियुत्वा इष्टयामा- नासत्येव हव आ शम्भविष्ठः। विश्ववारो द्रविणोदाˆइव त्म-न्पूषेव धीजवनोसि सोम।।
इन्द्रो न यो महा कर्माणि चक्रि.-र्हन्ता वृत्राणा.मसि सोम पूर्भित्। पैद्वो न हि त्व.महिनाम्नां- हन्ता विश्वस्यासि सोम दस्योः।।
अग्नि.र्न यो वन आ सृज्यमानो- वृथा पाजांसि कृणुते नदीषु। जनो न युध्वा महतˆ उपब्दि.-रियर्ति सोम पवमानˆ ऊर्मिम्।।
एते सोमाˆ अति वारा.ण्यव्या- दिव्याˆ न कोशासो अभ्रवर्षाः। वृथा समुद्रं सिन्धवो न नीची.-स्सुतासो अभि कलशा असृग्रन्न्।।
शुष्मी शर्धो न मारुतं पवस्वा-नभिशस्ता दिव्या यथा विट्। आपो न मक्षू सुमति.र्भवा न.-स्सहस्राप्सा पृतनाषा.ण्ण यज्ञः।।
राज्ञो नु ते वरुणस्य व्रतानि- बृह.द्गभीर.न्तव सोम धाम। शुचि.ष्ट्व.मसि प्रियो न मित्रो- दक्षाय्यो अर्यमेवासि सोम।।
9.91 प्रो स्य वह्निरिति सप्तर्चस्य सूक्तस्य, काव्य उशना- पवमान. स्सोम.स्त्रिष्टुप्।
07.03.25
प्रो~ स्यˆ वह्नि पथ्याभि.रस्या.-न्दिवो न वृष्टि पवमानो अक्षाः‘। सहस्रधारो असद.न्न्य1(अ)स्मे~- मातु.रुपस्थे वन आ च सोमः।।
राजा सिन्धूना.मवसिष्ट वासˆ- ऋतस्य नाव.मारुह.द्रजिष्ठाम्। अप्सु द्रप्सो वावृधे श्येनजूतो- दुह ईं पिता दुह ईं पितु.र्जाम्।।
सिंह.न्नसन्त मध्वो अयासं- हरि. मरुष.न्दिवो अस्य पतिम्। शूरो युत्सु प्रथम पृच्छते गाˆ- अस्य चक्षसा परि पा.त्युक्षा।।
मधुपृष्ठ.ङ्घोर.मयास. मश्वं- रथे युञ्ज.न्त्युरुचक्र ऋष्वम्। स्वसारˆ ई.ञ्जामयो मर्जयन्ति- सनाभयो वाजिन.मूर्जयन्ति।।
चतस्रˆ ई.ङ्घृतदुह.स्सचन्ते- समाने अन्त.र्धरुणे नि¤षत्ताः। ताˆ ई.मर्षन्ति नमसा पुनाना.-स्ताˆ ईँ विश्वत परि ¤षन्ति पूर्वीः।।
विष्टम्भो दिवो धरुण पृथिव्याˆ- विश्वाˆ उत क्षितयो हस्ते अस्य। अस.त्त उत्सो गृणते नियुत्वा.-न्मध्वो अंशु पवत इन्द्रियाय।।
वन्व.न्नवातो अभि देववीति.-मिन्द्राय सोम वृत्रहा पवस्व। शग्धि मह पुरुश्चन्द्रस्य राय.-स्सुवीर्यस्य पतय.स्स्याम।।
9.92 प्र हिन्वानˆ इति षळृचस्य सूक्तस्य, मैत्रावरुणि. र्वसिष्ठः- पवमान. सोम-स्त्रिष्टुप्।
07.03.26
प्र हिन्वानो जनिता रोदस्योˆ- रथो न वाजं सनिष्य.न्नयासीत्। इन्द्र.ङ्गच्छ.न्नायुधा संशिशानो- विश्वा वसु हस्तयो.रादधानः।।
अभि त्रिपृष्ठँ वृषणँ वयोधा.-माङ्गूषाणा.मवावशन्त वाणीः। वना वसानो वरुणो न सिन्धू.-न्वि रत्नधाˆ दयते वार्याणि।।
शूरग्राम.स्सर्ववीर.स्सहावा.-न्जेता पवस्व सनिता धनानि। तिग्मायुधः क्षिप्रधन्वा सम.-त्स्वषाळ्ह.स्साह्वा.न्पृतनासु शत्रून्।।
उरुगव्यूति.रभयानि कृण्व.-न्त्समीचीने~ आ पवस्वा पुरन्धी~। अप. ¤स्सिषास.न्नुषस. स्स्व1(अ).र्गा.-स्स.ञ्चिक्रदो महो अस्मभ्यँ वाजान्।।
मत्सि सोम वरुणं मत्सि मित्रं- मत्सीन्द्र.मिन्दो~ पवमान विष्णुम्। मत्सि शर्धो मारुतं मत्सि देवा.-न्मत्सि महा.मिन्द्र.मिन्दो~ मदाय।।
एवा राजेव क्रतुमा अमेन- विश्वा घनिघ्न.द्दुरिता पवस्व। इन्दो~ सूक्ताय वचसे वयो धाˆ- यूयं पात स्वस्तिभि.स्सदा नः।। इति तृतीयाध्याय स्समाप्तः।।
सप्तमाष्टके चतुर्थाध्यायः (वर्गाः 1-28)
9.93 असर्जीति षळृचस्य सूक्तस्य, मारीचः कश्यपः पवमानस्सोम- स्त्रिष्टुप्।
07.04.01
असर्जि वक्वा रथ्ये यथाजौ- धिया मनोता प्रथमो मनीषी। दश स्वसारो अधि सानो अव्ये-जन्ति वह्निं सदना.न्यच्छ।।
वीती जनस्य दिव्यस्य कव्यै.-रधि सुवानो नहुष्येभि.रिन्दुः। प्र यो नृभि. रमृतो मर्त्येभि.-र्मर्मृजानोविभि.र्गोभि.रद्भिः।।
वृषा वृष्णे रोरुव.दंशु.रस्मै- पवमानो रुश.दीर्ते पयो गोः। सहस्र.मृक्वा पथिभि.र्वचोवि.-दध्वस्मभि.स्सूरो अण्वँ वि याति।।
रुजा दृळ्हा चि.द्रक्षस.स्सदांसि- पुनानˆ इन्द~ ऊर्णुहि वि वाजान्। वृश्चोपरिष्टा.त्तुजता वधेन- ये अन्ति दूरा.दुपनाय.मेषाम्।।
सˆ प्रत्नव.न्नव्यसे विश्ववार- सूक्ताय पथ कृणुहि प्राचः। ये दु¤ष्षहासो वनुषा बृहन्त.-स्ताँ.स्ते अश्याम पुरुकृ.त्पुरुक्षो~।।
एवा पुनानो अप.स्स्व1(अ).र्गाˆ- अस्मभ्य.न्तोका तनयानि भूरि। श.न्नः क्षेत्र.मुरु ज्योतींषि सोम-ज्यो.ङ्न.स्सूर्य.न्दृशये रिरीहि।।
9.94 परि सुवानˆ इति षळृचस्य सूक्तस्य, मारीचः कश्यपः पवमान.स्सोम. स्त्रिष्टुप्।
07.04.02
परि सुवानो हरि.रंशु पवित्रे- रथो न सर्जि सनये हियानः। आप.च्छ्लोक.मिन्द्रियं पूयमान- प्रति देवा अजुषत प्रयोभिः।।
अच्छा नृचक्षाˆ असर.त्पवित्रे- नाम दधान कवि.रस्य योनौ। सीद.न्होतेव सदने चमूषूपे.-मग्म.न्नृषय.स्सप्त विप्राः।।
प्र सुमेधाˆ गातुवि.द्विश्वदेव.-स्सोम पुनान.स्सदˆ एति नित्यम्। भुव.द्विश्वेषु काव्येषु रन्ता-नु जना.न्यतते पञ्च धीरः।।
तव त्ये सोम पवमान निण्ये- विश्वे देवा.स्त्रयˆ एकादशासः। दश स्वधाभि. रधि सानो अव्ये- मृजन्ति त्वा नद्य.स्सप्त यह्वीः।।
त.न्नु सत्यं पवमानस्यास्तु- यत्र विश्वे कारव.स्सन्नसन्त। ज्योति.र्य.दह्ने अकृणो.दु लोकं- प्राव.न्मनु.न्दस्यवे क.रभीकम्।।
परि सद्मेव पशुमान्ति होता- राजा न सत्य.स्समिती.रियानः। सोम पुनान कलशा अयासी.-त्सीद.न्मृगो न महिषो वनेषु।।
9.95 साकमुक्षˆ इति पञ्चर्चस्य सूक्तस्य, गौतमो नोधाः पवमानस्सोम- स्त्रिष्टुप्।
07.04.03
साकमुक्षो मर्जयन्त स्वसारो- दश धीरस्य धीतयो धनुत्रीः। हरि पर्यद्रव.ज्जा.स्सूर्यस्य- द्रोण.न्ननक्षे अत्यो न वाजी।।
सं मातृभि.र्न शिशु.र्वावशानो- वृषा दधन्वे पुरुवारो अद्भिः। मर्यो न योषा.मभि निष्कृतँ य.-न्त्स.ङ्गच्छते कलश उस्रियाभिः।।
उत प्र पिप्य ऊध.रघ्न्यायाˆ- इन्दु.र्धाराभि.स्सचते सुमेधाः। मूर्धान.ङ्गाव पयसा चमू.-ष्वभि श्रीणन्ति वसुभि.र्न निक्तैः।।
सˆ नो देवेभि पवमान र.-देन्दो~ रयि.मश्विनँ वावशानः। रथिरायता. मुशती पुरन्धि.-रस्मद्य्र1(अ).गा दावने वसूनाम्।।
नू नो रयि.मुप मास्व नृवन्तं- पुनानो वाताप्यँ विश्व¤श्चन्द्रम्। प्र वन्दितु. रिन्दो~ ता.र्यायु- प्रात.र्मक्षू धियावसु.र्जगम्यात्।।
9.96 अधि यदिति पञ्चर्चस्य सूक्तस्य, घौरः कण्वः पवमान.स्सोम-स्त्रिष्टुप्।
07.04.04
अधि य.दस्मि.न्वाजिनीव शुभ.-स्स्पर्धन्ते धिय.स्सूर्ये न विशः। अपो वृणान पवते कवीय.-न्व्रज.न्न पशुवर्धनाय मन्म।।
द्विता व्यूर्ण्व.न्नमृतस्य धाम- स्वर्विदे भुवनानि प्रथन्त। धिय पिन्वाना. स्स्वसरे न गावˆ-ऋतायन्ती.रभि वावश्र इन्दुम्।।
परि य.त्कवि काव्या भरते- शूरो न रथो भुवनानि विश्वा। देवेषु यशो मर्ताय भूष.-न्दक्षाय राय पुरुभूषु नव्यः।।
श्रिये जात.श्श्रिय आ नि.रियाय- श्रियँ वयो जरितृभ्यो दधाति। श्रियँ वसानाˆ अमृतत्व.माय.-न्भवन्ति सत्या समिथा मितद्रौ।।
इष.मूर्ज.मभ्य1(अ)र्षाश्व.ङ्गा.-मुरु ज्योति कृणुहि मत्सि देवान्। विश्वानि हि सु¤षहा तानि तुभ्यं- पवमान बाधसे सोम शत्रून्।।
9.97 कनिक्रन्तीति पञ्चर्चस्य सूक्तस्य, कण्वः प्रस्कण्वः पवमान.स्सोम- स्त्रिष्टुप्।
07.04.05
कनिक्रन्ति हरि.रा सृज्यमान.-स्सीद.न्वनस्य जठरे पुनानः। नृभि.र्यत कृणुते निर्णिज.ङ्गाˆ- अतो मती.र्जनयत स्वधाभिः।।
हरि.स्सृजान पथ्या.मृत.-स्येयर्ति वाच.मरितेव नावम्। देवो देवाना.ङ्गुह्यानि नामा-वि.ष्कृणोति बर्हिषि प्रवाचे।।
अपामिवे.दूर्मय.स्तर्तुराणा- प्र मनीषाˆ ईरते सोम.मच्छ। नमस्यन्ती.रुप च यन्ति स.ञ्चा-च विश.न्त्युशती.रुशन्तम्।।
तं मर्मृजानं महिष.न्न साना.-वंशु.न्दुह.न्त्युक्षण.ङ्गिरि¤ष्ठाम्। तँ वावशानं मतय.स्सचन्ते- त्रितो बिभर्ति वरुणं समुद्रे।।
इष्य.न्वाच.मुपवक्तेव होतु- पुनानˆ इन्दो~ वि ¤ष्या मनीषाम्। इन्द्र.श्च य.त्क्षयथ.स्सौभगाय- सुवीर्यस्य पतय.स्स्याम।।
9.98 प्र सेनानी.रिति चतुर्विंश.त्यृचस्य सूक्तस्य, दैवोदासिः प्रतर्दनः- पवमान.स्सोम- स्त्रिष्टुप्।
07.04.06
प्र सेनानी.श्शूरो अग्रे रथाना.-ङ्गव्य.न्नेति हर्षते अस्य सेना। भद्रा.न्कृण्व.न्निन्द्रहवा.न्त्सखिभ्यˆ- आ सोमो वस्त्रा रभसानि दत्ते।।
स.मस्य हरिं हरयो मृज.-न्त्यश्वहयै.रनिशित.न्नमोभिः। आ तिष्ठति रथ. मिन्द्रस्य सखा- विद्वा एना सुमतिँ या.त्यच्छ।।
सˆ नो देव देवताते पवस्व- महे सोम प्सरस इन्द्रपानः। कृण्व.न्नपो वर्षय.न्द्या.मुतेमा.-मुरो.रा नो वरिवस्या पुनानः।।
अजीतयेहतये पवस्व- स्वस्तये सर्वतातये बृहते। त.दुशन्ति विश्व इमे सखाय.-स्त.दहँ वश्मि पवमान सोम।।
सोम पवते जनिता मतीना.-ञ्जनिता दिवो जनिता पृथिव्याः। जनिताग्ने. र्जनिता सूर्यस्य- जनि.तेन्द्रस्य जनि.तोत विष्णोः।।
07.04.07
ब्रह्मा देवानां पदवी कवीना.-मृषि.र्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणां स्वधिति.र्वनानां- सोम पवित्र.मत्येति रेभन्न्।।
प्रावीविप.द्वाचˆ ऊर्मि.न्न सिन्धु.-र्गिर. स्सोम पवमानो मनीषाः। अन्त‘ पश्य.न्वृजनेमावरा.-ण्या तिष्ठति वृषभो गोषु जानन्न्।।
सˆ मत्सर पृत्सु वन्व.न्नवात.-स्सहस्ररेताˆ अभि वाज.मर्ष। इन्द्रायेन्दो~ पवमानो मनीष्य1-(अं)शो.रूर्मि.मीरय गाˆ इषण्यन्न्।।
परि प्रिय कलशे देववातˆ- इन्द्राय सोमो रण्यो मदाय। सहस्रधार.श्शतवाजˆ इन्दु.-र्वाजी न सप्ति.स्समना जिगाति।।
सˆ पूर्व्यो वसुवि.ज्जायमानो- मृजानो अप्सु दुदुहानो अद्रौ। अभिशस्तिपाˆ भुवनस्य राजा- विद.द्गातुं ब्रह्मणे पूयमानः।।
07.04.08
त्वया हि न पितर.स्सोम पूर्वे- कर्माणि चक्रु पवमान धीराः। वन्व.न्नवात परिधी रपोर्णु- वीरेभि.रश्वै.र्मघवा भवा नः।।
यथापवथाˆ मनवे वयोधाˆ- अमित्रहा वरिवोवि.द्धविष्मान्। एवा पवस्व द्रविण.न्दधानˆ- इन्द्रे स.न्तिष्ठ जनयायुधानि।।
पवस्व सोम मधुमा ऋतावा-पो वसानो अधि सानो अव्ये। अव द्रोणानि घृतवान्ति सीद- मदिन्तमो मत्सरˆ इन्द्रपानः।।
वृष्टि. न्दिव.श्शतधार पवस्व- सहस्रसाˆ वाजयु.र्देववीतौ। सं सिन्धुभि कलशे वावशान.-स्स.मुस्रियाभि प्रतिर.न्नˆ आयुः।।
एषˆ स्यˆ सोमो मतिभि पुनानो-त्यो न वाजी तर.ती.दरातीः। पयो न दुग्ध.मदिते.रिषिर.-मुर्विव गातु.स्सुयमो न वोळ्हा।।
07.04.09
स्वायुध.स्सोतृभि पूयमानो-भ्यर्ष गुह्य.ञ्चारु नाम। अभि वाजं सप्तिरिव श्रवस्या-भि वायु.मभि गाˆ देव सोम।।
शिशु.ञ्जज्ञानं हर्यतं मृजन्ति- शुम्भन्ति वह्निं मरुतो गणेन। कवि.र्गीर्भि काव्येना कवि.स्स.-न्त्सोम पवित्र.मत्येति रेभन्न्।।
ऋषिमनाˆ यˆ ऋषिकृ.त्स्वर्षा.-स्सहस्र¤णीथ पदवी कवीनाम्। तृतीय.न्धाम महिष ¤स्सिषास.-न्त्सोमो विराज.मनु राजति¤ष्टुप्।।
चमू¤ष.च्छ्येन.श्शकुनो विभृत्वा- गोविन्दु.र्द्रप्सˆ आयुधानि बिभ्रत्। अपा. मूर्मिं सचमान.स्समुद्र.-न्तुरीय.न्धाम महिषो विवक्ति।।
मर्यो न शुभ्र.स्तन्वं मृजानो-त्यो न सृत्वा सनये धनानाम्। वृषेव यूथा परि कोश.मर्ष.-न्कनिक्रद.च्चम्वो3(ओ).रा विवेश।।
07.04.10
पवस्वेन्दो~ पवमानो महोभि- कनिक्रद.त्परि वारा.ण्यर्ष। क्रीळ.ञ्चम्वो3(ओ).रा विश पूयमानˆ- इन्द्र.न्ते रसो मदिरो ममत्तु।।
प्रास्य धाराˆ बृहती.रसृग्र.-न्नक्तो गोभि कलशा आ विवेश। साम कृण्व.न्त्सामन्यो विपश्चि.-त्क्रन्द.न्ने.त्यभि सख्यु.र्न जामिम्।।
अपघ्न.न्नेषि पवमान शत्रू.-न्प्रिया.न्न जारो अभिगीतˆ इन्दुः। सीद.न्वनेषु शकुनो न पत्वा- सोम पुनान कलशेषु सत्ता।।
आ ते रुच पवमानस्य सोम- योषेव यन्ति सुदुघा.स्सुधाराः। हरि.रानीत पुरुवारो अ.-प्स्वचिक्रद.त्कलशे देवयूनाम्।।
षष्ठेनुवोके सप्तसूक्तानि
9.99 अस्य प्रेषे.त्यष्टपञ्चाश.दृचस्य सूक्तस्याद्यानां तिसृणां मैत्रावरुणि. र्वसिष्ठ.- श्चतुर्थ्यादि तिसृणां वासिष्ठˆ इन्द्रप्रमतिः, ततो द्वितीयादि नव तृचानां पवमान.स्सोम- स्त्रिष्टुप्, सप्तम्यादि तिसृणां वासिष्ठो वृषगणो- दशम्यादि तिसृणां वासिष्ठो मन्यु-स्रयोदश्यादि तिसृणां वासिष्ठ उपमन्युः, षोडश्यादि तिसृणां वासिष्ठो व्याघ्रपा-देकोनाविंश्यादि तिसृणां वासिष्ठ. श्शक्ति-र्द्वाविंश्यादि तिसृणां वासिष्ठः कर्णश्रु-त्पञ्चविंश्यादि तिसृणां वासिष्ठो मृळीको-ष्टाविंश्यादि तिसृणां वासिष्ठो वसुक्रˆ- एकत्रिंश्यादि चतुर्दशानां- शाक्त्यः पराशरः, पञ्चचत्वारिंश्यादि चतुर्दशाना.माङ्गिरसः कुत्सˆ ऋषयः- पवमान स्सोम. स्त्रिष्टुप्।
07.04.11
अस्य प्रेषा हेमना पूयमानो- देवो देवेभि.स्स.मपृक्त रसम्। सुत पवित्रं पर्येति रेभ-न्मितेव सद्म पशुमान्ति होता।।
भद्रा वस्त्रा समन्या3(आ) वसानो- महा.न्कवि.र्निवचनानि शंसन्न्। आ वच्यस्व चम्वो पूयमानो- विचक्षणो जागृवि.र्देववीतौ।।
स.मु प्रियो मृज्यते सानो अव्ये- यशस्तरो यशसा.ङ्क्षैतो अस्मे~। अभि स्वर धन्वा पूयमानो- यूयं पात स्वस्तिभि.स्सदा नः।।
प्र गायताभ्यर्चाम देवा.-न्त्सोमं हिनोत महते धनाय। स्वादु पवाते अति वार.मव्य.-मा सीदाति कलश.न्देवयु.र्नः।।
इन्दु.र्देवाना.मुप सख्य.माय.-न्त्सहस्रधार पवते मदाय। नृभि.स्स्तवानो अनु धाम पूर्व.-मग.न्निन्द्रं महते सौभगाय।।
07.04.12
स्तोत्रे राये हरि.रर्षा पुनानˆ- इन्द्रं मदो गच्छतु ते भराय। देवै.र्याहि सरथं राधो अच्छा - यूयं पात स्वस्तिभि. स्सदा नः।।
प्र काव्य.मुशनेव ब्रुवाणो- देवो देवाना.ञ्जनिमा विवक्ति। महिव्रत. श्शुचिबन्धु पावक- पदा वराहो अभ्येति रेभन्न्।।
प्र हंसास.स्तृपलं मन्यु.मच्छा-मा.दस्तँ वृषगणाˆ अयासुः। आङ्गूष्य1(अ) पवमानं सखायो- दुर्मर्षं साकं प्र वदन्ति वाणम्।।
स रंहत उरुगायस्य जूतिँ- वृथा क्रीळन्तं मिमते न गावः। परीणस.ङ्कृणुते तिग्मशृङ्गो- दिवा हरि.र्ददृशे नक्त.मृज्रः।।
इन्दु.र्वाजी पवते गोन्योघाˆ- इन्द्रे सोम.स्सहˆ इन्व.न्मदाय। हन्ति रक्षो बाधते प.र्यराती.-र्वरिव कृण्व.न्वृजनस्य राजा।।
07.04.13
अध धारया मध्वा पृचान.-स्तिरो रोम पवते अद्रिदुग्धः। इन्दु.रिन्द्रस्य सख्य.ञ्जुषाणो- देवो देवस्य मत्सरो मदाय।।
अभि प्रियाणि पवते पुनानो- देवो देवा.न्त्स्वेन रसेन पृञ्चन्न्। इन्दु.र्धर्मा.ण्यृतुथा वसानो- दश क्षिपो अव्यत सानो अव्ये।।
वृषा शोणो अभिकनिक्रद.द्गाˆ- नदय.न्नेति पृथिवी.मुत द्याम्। इन्द्रस्येव वग्नु.रा शृण्व आजौ- प्रचेतय.न्नर्षति वाच.मेमाम्।।
रसाय्य पयसा पिन्वमानˆ- ईरय.न्नेषि मधुमन्त.मंशुम्। पवमान. स्सन्तनि.मेषि कृण्व.-न्निन्द्राय सोम परि¤षिच्यमानः।।
एवा पवस्व मदिरो मदा.-योदग्राभस्य नमय.न्वधस्नैः। परि वर्णं भरमाणो रुशन्त.-ङ्गव्यु.र्नो अर्ष परि सोम सिक्तः।।
07.04.14
जुष्ट्वी नˆ इन्दो~ सुपथा सुगा.-न्युरौ पवस्व वरिवांसि कृण्वन्न्। घनेव विष्व.ग्दुरितानि विघ्न.-न्नधि ¤ष्णुना धन्व सानो अव्ये।।
वृष्टि.न्नो अर्ष दिव्या.ञ्जिगत्नु.-मिळावतीं शङ्गयी.ञ्जीरदानुम्। स्तुकेव वीता धन्वा विचिन्व.-न्बन्धू रिमा अवरा इन्दो~ वायून्।।
ग्रन्थि.न्न वि ¤ष्य ग्रथितं पुनानˆ- ऋजु.ञ्च गातुँ वृजिन.ञ्च सोम। अत्यो न क्रदो हरि.रा सृजानो- मर्यो देव धन्व पस्त्यावान्।।
जुष्टो मदाय देवतात इन्दो~- परि ¤ष्णुना धन्व सानो अव्ये। सहस्रधार. स्सुरभि.रदब्ध- परि स्रव वाजसातौ नृ¤षह्ये।।
अरश्मानो येरथाˆ अयुक्ताˆ- अत्यासो न ससृजानासˆ आजौ। एते शुक्रासो धन्वन्ति सोमाˆ- देवास.स्ता उप याता पिबध्यै।।
07.04.15
एवा न इन्दो~ अभि देववीतिं- परि स्रव नभो अर्ण.श्चमूषु। सोमो अस्मभ्य.ङ्काम्यं बृहन्तं- रयि.न्ददातु वीरवन्त.मुग्रम्।।
तक्ष.द्यदी मनसो वेनतो वा.-ग्ज्येष्ठस्य वा धर्मणि क्षो.रनीके। आ.दी.माय. न्वर.मा वावशानाˆ- जुष्टं पति.ङ्कलशे गावˆ इन्दुम्।।
प्र दानुदो दिव्यो दानुपिन्वˆ- ऋत.मृताय पवते सुमेधाः। धर्मा भुव. द्वृजन्यस्य राजा- प्र रश्मिभि.र्दशभि.र्भारि भूम।।
पवित्रेभि पवमानो नृचक्षाˆ- राजा देवाना.मुत मर्त्यानाम्। द्विता भुव.द्रयिपतीˆ रयीणा.-मृतं भर.त्सुभृत.ञ्चार्विन्दुः।।
अर्वाइव श्रवसे साति.म.-च्छेन्द्रस्य वायो.रभि वीति.मर्ष। सˆ न.स्सहस्रा बृहती.रिषो दाˆ- भवा सोम द्रविणोवि.त्पुनानः।।
07.04.16
देवाव्यो न परि¤षिच्यमानाः-क्षयं सुवीर.न्धन्वन्तु सोमाः। आयज्यव.स्सुमतिँ विश्ववाराˆ- होतारो न दिवियजो मन्द्रतमाः।।
एवा देव देवताते पवस्व- महे सोम प्सरसे देवपानः। मह.श्चि.द्धि ¤ष्मसि हिता.स्समर्ये- कृधि सु¤ष्ठाने~ रोदसी~ पुनानः।।
अश्वो न क्रदो वृषभि.र्युजान.-स्सिंहो न भीमो मनसो जवीयान्। अर्वाचीनै पथिभि.र्ये रजिष्ठाˆ- आ पवस्व सौमनस.न्न इन्दो~।।
शत.न्धाराˆ देवजाताˆ असृग्र.-न्त्सहस्र.मेना कवयो मृजन्ति। इन्दो~ सनित्र.न्दिवˆ आ पवस्व- पुरˆएतासि महतो धनस्य।।
दिवो न सर्गाˆ अससृग्र.मह्नां- राजा न मित्रं प्र मिनाति धीरः। पितु.र्न पुत्र क्रतुभि.र्यतानˆ- आ पवस्व विशे अस्या अजीतिम्।।
07.04.18
प्र ते धाराˆ मधुमती.रसृग्र.-न्वारा.न्य.त्पूतो अत्ये.ष्यव्यान्। पवमान पवसे धाम गोना.-ञ्जज्ञान.स्सूर्य.मपिन्वो अर्कैः।।
कनिक्रद.दनु पन्था.मृतस्य- शुक्रो वि भा.स्यमृतस्य धाम। सˆ इन्द्राय पवसे मत्सरवा.-न्हिन्वानो वाचं मतिभि कवीनाम्।।
दिव्य.स्सुपर्णोव चक्षि सोम- पिन्व.न्धारा कर्मणा देववीतौ। एन्दो.विश कलशं सोमधान.-ङ्क्रन्द.न्निहि सूर्यस्योप रश्मिम्।।
तिस्रो वाचˆ ईरयति प्र वह्निर्- ऋतस्य धीतिं ब्रह्मणो मनीषाम्। गावो यन्ति गोपतिं पृच्छमाना.-स्सोमँ यन्ति मतयो वावशानाः।।
सोम.ङ्गावो धेनवो वावशाना.-स्सोमँ विप्राˆ मतिभि पृच्छमानाः। सोम. स्सुत पूयते अज्यमान.-स्सोमे अर्का.स्त्रिष्टुभ.स्स.न्नवन्ते।।
07.04.18
एवा न.स्सोम परि¤षिच्यमानˆ- आ पवस्व पूयमान. स्स्वस्ति। इन्द्र.मा विश बृहता रवेण- वर्धया वाच.ञ्जनया पुरन्धिम्।।
आ जागृवि.र्विप्रˆ ऋता मतीनां- सोम पुनानो असद.च्चमूषु। सपन्ति यं मिथुनासो निकामाˆ- अध्वर्यवो रथिरास.स्सुहस्ताः।।
सˆ पुनानˆ उप सूरे न धातो-भे~ अप्राˆ रोदसी~ वि ¤षˆ आवः‘। प्रिया चि.द्यस्य प्रियसासˆ ऊती- सˆ तू धन.ङ्कारिणे न प्र यंसत्।। (धाता,आ,उभे इति)
सˆ वर्धिता वर्धन पूयमान.-स्सोमो मीढ्वा अभि नो ज्योतिषावीत्। येना न पूर्वे पितर पदज्ञा.-स्स्वर्विदो अभि गाˆ अद्रि.मुष्णन्न्।।
अक्रा.न्त्समुद्र प्रथमे विधर्म.-न्जनय.न्प्रजाˆ भुवनस्य राजा। वृषा पवित्रे अधि सानो अव्ये- बृह.त्सोमो वावृधे सुवानˆ इन्दुः।।
07.04.19
मह.त्त.त्सोमो महिष.श्चकारा-पाँ य.द्गर्भोवृणीत देवान्। अदधा.दिन्द्रे पवमानˆ ओजो-जनय.त्सूर्ये ज्योति.रिन्दुः।।
मत्सि वायु.मिष्टये राधसे च- मत्सि मित्रावरुणा पूयमानः। मत्सि शर्धो मारुतं मत्सि देवा.-न्मत्सि द्यावापृथिवी~ देव सोम।।
ऋजु पवस्व वृजिनस्य हन्ता-पामीवां बाधमानो मृध.श्च। अभिश्रीण. न्पय पयसाभि गोना.-मिन्द्रस्य त्व.न्तव वयं सखायः।।
मध्व.स्सूदं पवस्व वस्वˆ उत्सँ- वीर.ञ्च नˆ आ पवस्वा भग.ञ्च। स्वदस्वेन्द्राय पवमान इन्दो~- रयि.ञ्च नˆ आ पवस्वा समुद्रात्।।
सोम.स्सुतो धारयात्यो न हित्वा- सिन्धु.र्न निम्न.मभि वाज्यक्षाः‘। आ योनिँ वन्य.मसद.त्पुनान.-स्स.मिन्दु.र्गोभि.रसर.त्स.मद्भिः।।
07.04.20
एषˆ स्यˆ ते पवत इन्द्र सोम.-श्चमूषु धीरˆ उशते तवस्वान्। स्वर्चक्षाˆ रथिर.स्सत्यशुष्म- कामो न यो देवयता.मसर्जि।।
एषˆ प्रत्नेन वयसा पुनान.-स्तिरो वर्पांसि दुहितु.र्दधानः। वसान.श्शर्म त्रिवरूथ.मप्सु- होतेव याति समनेषु रेभन्न्।।
नू न.स्त्वं रथिरो देव सोम- परि स्रव चम्वो पूयमानः। अप्सु स्वादिष्ठो मधुमा ऋतावा- देवो न य.स्सविता सत्यमन्मा।।
अभि वायुँ वी.त्यर्षा गृणानो3(ओ)-भि मित्रावरुणा पूयमानः। अभी नर. न्धीजवनं रथे¤ष्ठा.-मभीन्द्रँ वृषणँ वज्रबाहुम्।।
अभि वस्त्रा सुवसना.न्यर्षा-भि धेनू.स्सुदुघा पूयमानः। अभि चन्द्रा भर्तवे नो हिरण्या-भ्यश्वा.न्रथिनो देव सोम।।
07.04.21
अभी नो अर्ष दिव्या वसू.-न्यभि विश्वा पार्थिवा पूयमानः। अभि येन द्रविण.मश्नवामा-भ्यार्षेय.ञ्जमदग्निव.न्नः।।
अया पवा पवस्वैना वसूनि- माँश्चत्व इन्दो~ सरसि प्र धन्व। ब्रध्न.श्चि.दत्र वातो न जूत- पुरुमेध.श्चि.त्तकवे नर.न्दात्।।
उत नˆ एना पवयापवस्वा-धि श्रुते श्रवाय्यस्य तीर्थे। षष्टिं सहस्रा नैगुतो वसूनि- वृक्ष.न्न पक्व.न्धूनव.द्रणाय।।
महीमे~ अस्य वृषनाम शूषे~- माँश्चत्वे वा पृशने वा वधत्रे~। अस्वापय. न्निगुत.स्स्नेहय.च्चा.-पामित्रा अपाचितो अचेतः।।(अप,अचितः,अच, इतः)
स.न्त्री पवित्रा वितता.न्ये.-ष्य.न्वेक.न्धावसि पूयमानः। असि भगो असि दात्रस्य दाता-सि मघवा मघवद्भ्यˆ इन्दो~।।
07.04.22
एषˆ विश्ववि.त्पवते मनीषी- सोमो विश्वस्य भुवनस्य राजा। द्रप्सा ईरय.न्विदथे.ष्विन्दु.-र्वि वार.मव्यं समयाति याति।।
इन्दुं रिहन्ति महिषाˆ अदब्धा- पदे रेभन्ति कवयो न गृध्राः। हिन्वन्ति धीराˆ दशभिः क्षिपाभि.-स्स.मञ्जते रूप.मपां रसेन।।
त्वया वयं पवमानेन सोम- भरे कृतँ वि चिनुयाम शश्वत्। त.न्नो मित्रो वरुणो मामहन्ता.-मदिति.स्सिन्धु पृथिवी उत द्यौः।।
9.100 अभि नˆ इति द्वादशर्चस्य सूक्तस्याम्बरीष ऋजिश्वानौ- पवमान.स्सोमो-नुष्टु-बेकादशी बृहती।
07.04.23
अभि नो वाजसातमं- रयि.मर्ष पुरुस्पृहम्। इन्दो~ सहस्रभर्णस.-न्तुविद्युम्नँ विभ्वासहम्।।
परि ष्यˆ सुवानो अव्ययं- रथे न वर्माव्यत। इन्दु.रभि द्रुणा हितो- हियानो धाराभि.रक्षाः‘।।
परि ¤ष्यˆ सुवानो अक्षा‘- इन्दु.रव्ये मदच्युतः। धारा यˆ ऊर्ध्वो अध्वरे-भ्राजा नैति गव्ययुः।।
सˆ हि त्व.न्देव शश्वते- वसु मर्ताय दाशुषे। इन्दो~ सहस्रिणं रयिं-शतात्मानँ विवाससि।।
वय.न्ते अस्य वृत्रह.-न्वसो~ वस्व पुरुस्पृहः। नि नेदिष्ठतमाˆ इष.-स्स्याम सुम्नस्याध्रिगो~।।
द्वि.र्यं पञ्च स्वयशसं- स्वसारो अद्रिसंहतम्। प्रिय.मिन्द्रस्य काम्यं- प्रस्नापय.न्त्यूर्मिणम्।।
07.04.24
परि त्यं हर्यतं हरिं- बभ्रुं पुनन्ति वारेण। यो देवा.न्विश्वा इ.त्परि- मदेन सह गच्छति।।
अस्य वो ह्यवसा- पान्तो दक्षसाधनम्। य.स्सूरिषु श्रवो बृह.-द्दधे स्व1(अ).र्ण हर्यतः।।
सˆ वाँ यज्ञेषु मानवी~- इन्दु.र्जनिष्ट रोदसी~। देवो देवी~ गिरि¤ष्ठाˆ-अस्रेध.न्त.न्तुवि¤ष्वणि।।
इन्द्राय सोम पातवे- वृत्रघ्ने परि ¤षिच्यसे। नरे च दक्षिणावते- देवाय सदनासदे।।
ते प्रत्नासो व्युष्टिषु- सोमा पवित्रे अक्षरन्न्। अपप्रोथन्त.स्सनुत.र्हुरश्चित- प्रात.‘स्ता अप्रचेतसः।।
तं सखाय पुरोरुचँ- यूयँ वय.ञ्च सूरयः। अश्याम वाजगन्ध्यं- सनेम वाजपस्त्यम्।।
9.101 आ हर्यताये.त्यष्टर्चस्य सूक्तस्य, काश्यपौ रेभसूनू- पवमान.स्सोमोनुष्टु-बाद्या बृहती।
07.04.25
आ हर्यताय धृष्णवे- धनु.स्तन्वन्ति पौंस्यम्। शुक्राँ वय.न्त्यसुराय निर्णिजँ- विपा.मग्रे महीयुवः।।
अध क्षपा परिष्कृतो- वाजा अभि प्र गाहते। यदी विवस्वतो धियो- हरिं हिन्वन्ति यातवे।।
त.मस्य मर्जयामसि- मदो यˆ इन्द्रपातमः। य.ङ्गावˆ आसभि.र्दधु- पुरा नून.ञ्च सूरयः।।
त.ङ्गाथया पुराण्या- पुनान.मभ्यनूषत। उतो~ कृपन्त धीतयो- देवाना.न्नाम बिभ्रतीः।।
त.मुक्षमाण.मव्यये- वारे पुनन्ति धर्णसिम्। दूत.न्न पूर्वचित्तय- आ शासते मनीषिणः।।
07.04.2
सˆ पुनानो मदिन्तम.-स्सोम.श्चमूषु सीदति। पशौ न रेतˆ आदध.-त्पति.र्वचस्यते धियः।।
सˆ मृज्यते सुकर्मभि.-र्देवो देवेभ्य.स्सुतः। विदे य.दासु सन्ददि.-र्मही.रपो वि गाहते।।
सुतˆ इन्दो~ पवित्र आ- नृभि.र्यतो वि नीयसे। इन्द्राय मत्सरिन्तम.-श्चमू.ष्वा नि ¤षीदसि।।
9.102 अभी नवन्त इति नवर्चस्य सूक्तस्य, काश्यपौ रेभसूनू- पवमान.स्सोमोनुष्टुप्।
07.04.27
अभी नवन्ते अद्रुह- प्रिय.मिन्द्रस्य काम्यम्। वत्स.न्न पूर्व आयुनि- जातं रिहन्ति मातरः।।
पुनानˆ इन्द.वा भर- सोम द्विबर्हसं रयिम्। त्वँ वसूनि पुष्यसि- विश्वानि दाशुषो गृहे।।
त्व.न्धियं मनोयुजं- सृजा वृष्टि.न्न तन्यतुः। त्वँ वसूनि पार्थिवा- दिव्या च सोम पुष्यसि।।
परि ते जिग्युषो यथा- धारा सुतस्य धावति। रंहमाणा व्य1(अ)व्ययँ- वारँ वाजीव सानसिः।।
क्रत्वे दक्षाय न कवे- पवस्व सोम धारया। इन्द्राय पातवे सुतो- मित्राय वरुणाय च।।
07.04.28
पवस्व वाजसातम- पवित्रे धारया सुतः। इन्द्राय सोम विष्णवे- देवेभ्यो मधुमत्तमः।।
त्वां रिहन्ति मातरो- हरिं पवित्रे अद्रुहः। वत्स.ञ्जात.न्न धेनव- पवमान विधर्मणि।।
पवमान महि श्रव.-श्चित्रेभि.र्यासि रश्मिभिः। शर्ध.न्तमांसि जिघ्नसे- विश्वानि दाशुषो गृहे।।
त्व.न्द्या.ञ्च महिव्रत- पृथिवी.ञ्चाति जभ्रिषे। प्रति द्रापि.ममुञ्चथा- पवमान महित्वना।। इति चतुर्थोध्याय स्समाप्तः।।
सप्तमाष्टके पञ्चमाध्यायः (वर्गाः 1-33)
9.103 पुरोजितीति षोळशर्चस्य सूक्तस्याद्यानां तिसृणां श्यावाश्वि. रन्धीगु.-श्चतुर्थ्यादि तिसृणां नाहुषो ययातिः- सप्तम्यादि तिसृणां मानवो नहुषो- दशम्यादि तिसृणां सांवरणो मनु-स्त्रयोदश्यादि चतसृणां वैश्वामित्रः प्रजापतिः- पवमान.स्सोमोनुष्टु-ब्द्वितीया.तृतीये गायत्र्यौ।
07.05.01
पुरोजिती वो अन्धस.-स्सुताय मादयित्नवे। अप श्वानं श्नथिष्टन- सखायो दीर्घजिह्व्यम्।।
यो धारया पावकया- परिप्रस्यन्दते सुतः। इन्दु.रश्वो न कृत्व्यः।।
त.न्दुरोष.मभी नर.-स्सोमँ विश्वाच्या धिया। यज्ञं हिन्व.न्त्यद्रिभिः।।
सुतासो मधुमत्तमा.-स्सोमाˆ इन्द्राय मन्दिनः। पवित्रवन्तो अक्षर.-न्देवा. न्गच्छन्तु वो मदाः।।
इन्दु.रिन्द्राय पवत- इति देवासो अब्रुवन्न्। वाच.स्पति.र्मखस्यते- विश्व.स्येशानˆ ओजसा।।
07.05.02
सहस्रधार पवते- समुद्रो वाचमीङ्खयः। सोम पतीˆ रयीणां- सखेन्द्रस्य दिवेदिवे।।
अयं पूषा रयि.र्भग.-स्सोम पुनानो अर्षति। पति.र्विश्वस्य भूमनो- व्यख्य. द्रोदसी~ उभे~।।
स.मु प्रियाˆ अनूषत- गावो मदाय घृष्वयः। सोमास कृण्वते पथ-पवमानासˆ इन्दवः।।
यˆ ओजिष्ठ.स्त.मा भर- पवमान श्रवाय्यम्। य पञ्च चर्षणी.रभि- रयिँ येन वनामहै।।
सोमा पवन्त इन्दवो-स्मभ्य.ङ्गातुवित्तमाः। मित्रा.स्सुवानाˆ अरेपस.-स्स्वाध्य.स्स्वर्विदः।।
07.05.03
¤सुष्वाणासो व्यद्रिभि.-श्चितानाˆ गो.रधि त्वचि। इष.मस्मभ्य. मभित.-स्स.मस्वर.न्वसुविदः।।
एते पूताˆ विपश्चित.-स्सोमासो दध्याशिरः। सूर्यासो न दर्शतासो- जिगत्नवो ध्रुवाˆ घृते।।
प्र सुन्वानस्यान्धसो- मर्तो न वृत त.द्वचः। अप श्वान.मराधसं- हता मख.न्न भृगवः।।
आ जामि.रत्के अव्यत- भुजे न पुत्रˆ ओण्योः। सर.ज्जारो न योषणाँ- वरो न योनि.मासदम्।।
सˆ वीरो दक्षसाधनो- वि य.स्तस्तम्भ रोदसी~। हरि पवित्रे अव्यत- वेधाˆ न योनि.मासदम्।।
अव्यो वारेभि पवते- सोमो गव्ये अधि त्वचि। कनिक्रद.द्वृषा हरि.-रिन्द्रस्याभ्येति निष्कृतम्।।
9.104 क्राणा शिशु.रित्यष्टर्चस्य सूक्तस्याप्त्यस्त्रितः- पवमानस्सोमˆ- उष्णिक्।
07.05.04
क्राणा शिशु.र्महीनां- हिन्व.न्नृतस्य दीधितिम्। विश्वा परि प्रिया भुव.-दध द्विता।।
उप त्रितस्य पाष्यो3(ओ).-रभक्त य.द्गुहा पदम्। यज्ञस्य सप्त धामभि.-रध प्रियम्।।
त्रीणि त्रितस्य धारया- पृष्ठे.ष्वेरया रयिम्। मिमीते अस्य योजना- वि सुक्रतुः।। (पृष्ठेषु, आ, ईरय)
जज्ञानं सप्त मातरो- वेधा.मशासत श्रिये। अय.न्ध्रुवो रयीणा.-ञ्चिकेत यत्।।
अस्य व्रते सजोषसो- विश्वे देवासो अद्रुहः। स्पार्हाˆ भवन्ति रन्तयो- जुषन्त यत्।।
07.05.05
य.मी गर्भ.मृतावृधो- दृशे चारु.मजीजनन्न्। कविं मंहिष्ठ. मध्वरे- पुरुस्पृहम्।।
समीचीने~ अभि त्मना- यह्वी~ ऋतस्य मातरा। तन्वानाˆ यज्ञ.मानुष.-ग्य.दञ्जते।।
क्रत्वा शुक्रेभि.रक्षभिर्- ऋणो.रप व्रज.न्दिवः। हिन्व.न्नृतस्य दीधितिं- प्राध्वरे।।
9.105 प्र पुनानायेति षळृचस्य सूक्तस्याप्त्यो द्वितः- पवमान.स्सोमˆ- उष्णिक्।।
07.05.06
प्र पुनानाय वेधसे- सोमाय वचˆ उद्यतम्। भृति.न्न भरा मतिभि.-र्जुजोषते।।
परि वारा.ण्यव्यया- गोभि.रञ्जानो अर्षति। त्री ¤षधस्था पुनान- कृणुते हरिः।।
परि कोशं मधुश्चुत.-मव्यये वारे अर्षति। अभि वाणीर् ऋषीणां- सप्त नूषत।।
परि ¤णेता मतीनाँ- विश्वदेवो अदाभ्यः। सोम पुनान.श्चम्वो.- र्विश.द्धरिः।।
परि दैवी.रनु स्वधाˆ- इन्द्रेण याहि सरथम्। पुनानो वाघ.द्वाघद्भि- रमर्त्यः।।
परि सप्ति.र्न वाजयु.-र्देवो देवेभ्य.स्सुतः। व्यानशि पवमानो वि धावति।।
सप्तमेनुवाके एकादश सूक्तानि
9.106 सखायˆ इति षळृचस्य सूक्तस्य, काश्यपौ पर्वतनारदौ पवमान.स्सोमˆ उष्णिक्। (शिखण्डिन्या. वप्सरसा. वृषिके-त्र पाक्षिके, किञ्च पर्वतनारदौ काण्वा.वपि)।
07.05.07
सखायˆ आ नि ¤षीदत- पुनानाय प्र गायत। शिशु.न्न यज्ञै परि- भूषत श्रिये।।
स.मी वत्स.न्न मातृभि.-स्सृजता गयसाधनम्। देवाव्य1(अ) मद.मभि- द्विशवसम्।।
पुनाता दक्षसाधनँ- यथा शर्धाय वीतये। यथा मित्राय वरुणाय- शन्तमः।।
अस्मभ्य.न्त्वा वसुविद.-मभि वाणी.रनूषत। गोभि.¤ष्टे वर्ण.मभि- वासयामसि।।
सˆ नो मदानां पत- इन्दो~ देवप्सराˆ असि। सखेव सख्ये गातुवित्तमो भव।।
सनेमि कृध्य1(अ)स्म.दा- रक्षस.ङ्क.ञ्चि.दत्रिणम्। अपादेव.न्द्वयु.मंहो- युयोधि नः।।
9.107 तं वˆ इति षळृचस्य सूक्तस्य, पर्वतनारदौ पवमानस्सोमˆ उष्णिक्।
07.05.08
तँ व.स्सखायो मदाय- पुनान.मभि गायत। शिशु.न्न यज्ञै. स्स्वदयन्त- गूर्तिभिः।।
सँ वत्सˆइव मातृभि.-रिन्दु.र्हिन्वानो अज्यते। देवावी.र्मदो मतिभि- परिष्कृतः।।
अय.न्दक्षाय साधनो-यं शर्धाय वीतये। अय.न्देवेभ्यो मधुमत्तम. स्सुतः।।
गोम.न्नˆ इन्दो~ अश्वव.-त्सुत.स्सुदक्ष धन्व। शुचि.न्ते वर्ण.मधि- गोषु दीधरम्।।
सˆ नो हरीणां पत- इन्दो~ देवप्सरस्तमः। सखेव सख्ये नर्यो- रुचे भव।।
सनेमि त्व.मस्म.दाँ- अदेव.ङ्क.ञ्चि.दत्रिणम्। साह्वा इन्दो~ परि बाधो- अप द्वयुम्।।
9.108 इन्द्रमच्छेति चतुर्दशर्चस्य सूक्तस्या-द्यानां तिसृणां चाक्षुषोग्नि-श्चतुर्थ्यादि तिसृणां मानव.श्चक्षुः- सप्तम्यादि तिसृणा.माप्सवो मनु.-र्दशम्यादि पञ्चानां चाक्षुषो-ग्निः पवमान सोमˆ उष्णिक्।
07.05.09
इन्द्र.मच्छ सुताˆ इमे- वृषणँ यन्तु हरयः। श्रुष्टी जातासˆ इन्दव.स्स्वर्विदः।।
अयं भराय सानसि.-रिन्द्राय पवते सुतः। सोमो जैत्रस्य चेतति- यथा विदे।।
अस्ये.दिन्द्रो मदे.ष्वा- ग्राभ.ङ्गृभ्णीत सानसिम्। वज्र.ञ्च वृषणं भर.-त्स.मप्सुजित्।।
प्र धन्वा सोम जागृवि.-रिन्द्रायेन्दो~ परि स्रव। द्युमन्तं शुष्म.मा भरा- स्वर्विदम्।।
इन्द्राय वृषणं मदं- पवस्व विश्वदर्शतः। सहस्रयामा पथिकृ.द्विचक्षणः।।
07.05.10
अस्मभ्य.ङ्गातुवित्तमो- देवेभ्यो मधुमत्तमः। सहस्रँ याहि पथिभि- कनिक्रदत्।।
पवस्व देववीतय- इन्दो~ धाराभि.रोजसा। आ कलशं मधुमा.न्त्सोम- न.स्सदः।।
तव द्रप्साˆ उदप्रुतˆ- इन्द्रं मदाय वावृधुः। त्वा.न्देवासो अमृताय- कं पपुः।।
आ न.स्सुतासˆ इन्दव- पुनानाˆ धावता रयिम्। वृष्टिद्यावो रीत्याप.- स्स्वर्विदः।।
सोम पुनानˆ ऊर्मिणा-व्यो वारँ वि धावति। अग्रे वाच पवमान कनिक्रदत्।।
07.05.11
धीभि.र्हिन्वन्ति वाजिनँ- वने क्रीळन्त.मत्यविम्। अभि त्रिपृष्ठं मतय.-स्स.मस्वरन्न्।।
असर्जि कलशा अभि- मीळ्हे सप्ति.र्न वाजयुः। पुनानो वाच.ञ्जनय.न्नसि¤ष्यदत्।।
पवते हर्यतो हरि.-रति ह्वरांसि रंह्या। अभ्यर्ष.न्त्स्तोतृभ्यो वीरव.द्यशः।।
अया पवस्व देवयु.-र्मधो.र्धाराˆ असृक्षत। रेभ.न्पवित्रं पर्येषि विश्वतः।।
9.109 परीत इति षड्विंश.त्यृचस्य सूक्तस्य, बार्हस्पत्यो भरद्वाजो मारीचः कश्यपो राहूगणो गोतमो भौमोत्रि.र्गाथिनो विश्वामित्रो भार्गवो जमदग्नि. र्मैत्रावरुणि. र्वसिष्ठ ऋषयः, पवमान.स्सोमो देवता, आद्या चतुर्थी षष्ठ्यष्टमी नवमी दशमी चतुर्दश्य. स्सप्तदश्या.द्ययुजश्च बृहत्यः, द्वितीया पञ्चमी सप्त.म्येकादशी त्रयोदशी पञ्चदश्योष्टादश्यादि युजश्च सतो बृहत्यः, तृतीया षोडशी च द्विपदा विराट्।
07.05.12
परीतो षिञ्चता सुतं- सोमो यˆ उत्तमं हविः। दधन्वा यो नर्यो अप्स्व1(अ)न्त.रा- ¤सुषाव सोम.मद्रिभिः।। (परि, इतः, सिञ्चत)
नूनं पुनानोविभि परि स्रवा-दब्ध.स्सुरभिन्तरः। सुते चि.त्त्वाप्सु मदामो अन्धसा- श्रीणन्तो गोभि.रुत्तरम्।।
परि सुवान.श्चक्षसे देवमादन- क्रतु.रिन्दु.र्विचक्षणः।।
पुनान.स्सोम धारया-पो वसानो अर्षसि। आ रत्नधाˆ योनि.मृतस्य सीद.-स्युत्सो देव हिरण्ययः।।
दुहानˆ ऊध.र्दिव्यं मधु प्रियं- प्रत्नं सधस्थ.मासदत्। आपृच्छ्य.न्धरुणँ वा.ज्यर्षति- नृभि.र्धूतो विचक्षणः।।
07.05.13
पुनान.स्सोम जागृवि.-रव्यो वारे परि प्रियः। त्वँ विप्रो अभवोङ्गिरस्तमो- मध्वा यज्ञं मिमिक्ष नः।।
सोमो मीढ्वा.न्पवते गातुवित्तमˆ- ऋषि.र्विप्रो विचक्षणः। त्व.ङ्कवि.रभवो देववीतमˆ- आ सूर्यं रोहयो दिवि।।
सोमˆ उ ¤षुवाण.स्सोतृभि.-रधि ¤ष्णुभि.रवीनाम्। अश्वयेव हरिता याति धारया- मन्द्रया याति धारया।।
अनूपे गोमा.न्गोभि.रक्षा.‘-स्सोमो दुग्धाभि.रक्षाः‘। समुद्र.न्न सँवरणा. न्यग्म.-न्मन्दी मदाय तोशते।।
आ सोम सुवानो अद्रिभि.-स्तिरो वारा.ण्यव्यया। जनो न पुरि चम्वो. र्विश.द्धरि.-स्सदो वनेषु दधिषे।।
07.05.14
सˆ मामृजे तिरो अण्वानि मेष्यो- मीळ्हे सप्ति.र्न वाजयुः। अनुमाद्य पवमानो मनीषिभि.-स्सोमो विप्रेभिर् ऋक्वभिः।।
प्र सोम देववीतये- सिन्धु.र्न पिप्ये अर्णसा। अंशो पयसा मदिरो न जागृवि.-रच्छा कोशं मधुश्चुतम्।।
आ हर्यतो अर्जुने अत्के अव्यत- प्रिय.स्सूनु.र्न मर्ज्यः। त.मीं हिन्व.न्त्यपसो यथा रथ.-न्नदी.ष्वा गभस्त्योः।।
अभि सोमासˆ आयव- पवन्ते मद्यं मदम्। समुद्रस्याधि विष्टपि मनीषिणो- मत्सरास.स्स्वर्विदः।।
तर.त्समुद्रं पवमानˆ ऊर्मिणा- राजा देवˆ ऋतं बृहत्। अर्ष.न्मित्रस्य वरुणस्य धर्मणा- प्र हिन्वानˆ ऋतं बृहत्।।
07.05.15
नृभि.र्येमानो हर्यतो विचक्षणो- राजा देव.स्समुद्रियः।।
इन्द्राय पवते मद.-स्सोमो मरुत्वते सुतः। सहस्रधारो अ.त्यव्य.मर्षति- त.मी मृज.न्त्यायवः।।
पुनान. श्चमू~ जनय.न्मति.ङ्कवि.-स्सोमो देवेषु रण्यति। अपो वसान परि गोभि.रुत्तर.-स्सीद.न्वने.ष्वव्यत।।
तवाहं सोम रारण- सख्य इन्दो~ दिवेदिवे। पुरूणि बभ्रो~ नि चरन्ति मा.मव परिधी रति ता इहि।।
उताह.न्नक्त.मुत सोम ते दिवा- सख्याय बभ्र~ ऊधनि। घृणा तपन्त.मति सूर्यं पर.-श्शकुनाˆइव पप्तिम।।
07.05.16
मृज्यमान.स्सुहस्त्य- समुद्रे वाच.मिन्वसि। रयिं पिशङ्गं बहुलं पुरुस्पृहं- पवमानाभ्यर्षसि।।
मृजानो वारे पवमानो अव्यये- वृषाव चक्रदो वने। देवानां सोम पवमान निष्कृत.-ङ्गोभि.रञ्जानो अर्षसि।।
पवस्व वाजसातये-भि विश्वानि काव्या। त्वं समुद्रं प्रथमो वि धारयो-देवेभ्य.स्सोम मत्सरः।।
सˆ तू पवस्व परि पार्थिवं रजो- दिव्या च सोम धर्मभिः। त्वाँ विप्रासो मतिभि.र्विचक्षण- शुभ्रं हिन्वन्ति धीतिभिः।।
पवमानाˆ असृक्षत- पवित्र.मति धारया। मरुत्वन्तो मत्सराˆ इन्द्रियाˆ- हया- मेधा.मभि प्रयांसि च।।
अपो वसान परि कोश.मर्ष.-तीन्दु.र्हियान.स्सोतृभिः। जनय.न्ज्योति. र्मन्दनाˆ अवीवश.-द्गा कृण्वानो न निर्णिजम्।।
9.110 पवस्वेति षोळशर्चस्य सूक्तस्य, आद्ययो.र्द्वयो. श्शाक्त्यो गौरिवीति,स्तृतीयाया वसिष्ठः शक्ति.,श्चतुर्थ्यादि द्वयो.राङ्गिरसˆ उरुः, षष्ठ्यादि द्वयो. र्भारद्वाजˆ ऋजिश्वा,ष्टम्यादि द्वयो.राङ्गिरसˆ ऊर्ध्वसद्मा, दशम्यादि द्वयो.राङ्गिरसः कृतयशाˆ, द्वादश्यादि द्वयो.र्ऋणञ्चय,श्चतुर्दश्यादि तिसृणां वासिष्ठ. श्शक्ति.रित्यृषयः, पवमान.स्सोमो देवता, अयुजः ककुभो- युज. स्सतोबृहत्यः, सˆ सुन्वे यˆ इति यवमध्या गायत्री।
07.05.17
पवस्व मधुमत्तमˆ- इन्द्राय सोम क्रतुवित्तमो मदः। महि द्युक्षतमो मदः।।
यस्य ते पीत्वा वृषभो वृषायते-स्य पीता स्वर्विदः। सˆ सुप्रकेतो अभ्यक्रमी.दिषो-च्छा वाज.न्नैतशः।।
त्वं ह्य1(अ)ङ्ग दैव्या- पवमान जनिमानि द्युमत्तमः। अमृतत्वाय घोषयः।।
येना नवग्वो दध्य.ङ्ङपोर्णुते- येन विप्रासˆ आपिरे। देवानां सुम्ने अमृतस्य चारुणो- येन श्रवां.स्यानशुः।।
एषˆ स्यˆ धारया सुतो-व्यो वारेभि पवते मदिन्तमः। क्रीळ.न्नूर्मि. रपामिव।।
07.05.18
यˆ उस्रियाˆ अप्याˆ अन्त.रश्मनो- नि.र्गाˆ अकृन्त.दोजसा। अभि व्रज.न्तत्निषे गव्य.मश्व्यँ- वर्मीव धृष्ण.वा रुज।।
आ सोता परि¤षिञ्चता-श्व.न्न स्तोम.मप्तुरं रजस्तुरम्। वनक्रक्ष.मुदप्रुतम्।।
सहस्रधारँ वृषभं पयोवृधं- प्रिय.न्देवाय जन्मने। ऋतेन यˆ ऋतजातो विवावृधे- राजा देवˆ ऋतं बृहत्।।
अभि द्युम्नं बृह.द्यशˆ- इष.स्पते दिदीहि देव देवयुः। वि कोशं मध्यमँ युव।।
आ वच्यस्व सुदक्ष चम्वो.स्सुतो- विशाँ वह्नि.र्न विश्पतिः। वृष्टि.न्दिव पवस्व रीति.- मपा.ञ्जिन्वा गविष्टये धियः।।
07.05.19
एत.मु त्यं मदच्युतं- सहस्रधारँ वृषभ.न्दिवो दुहुः। विश्वा वसूनि बिभ्रतम्।।
वृषा वि जज्ञे जनय.न्नमर्त्य- प्रतप.न्ज्योतिषा तमः। सˆ सु¤ष्टुत कविभि. र्निर्णिज.न्दधे- त्रिधात्वस्य दंससा।।
सˆ सुन्वे यो वसूनाँ- यो राया.मानेता यˆ इळानाम्। सोमो य.स्सुक्षितीनाम्।।
यस्य नˆ इन्द्र पिबा.द्यस्य मरुतो- यस्य वार्यमणा भगः। आ येन मित्रावरुणा करामह- एन्द्र.मवसे महे।।
इन्द्राय सोम पातवे- नृभि.र्यत.स्स्वायुधो मदिन्तमः। पवस्व मधुमत्तमः।।
इन्द्रस्य हार्दि सोमधान.मा विश- समुद्रमिव सिन्धवः। जुष्टो मित्राय वरुणाय वायवे- दिवो विष्टम्भˆ उत्तमः।।
9.111 परि प्रेति द्वाविंश.त्यृचस्य सूक्तस्यैश्वरयो धिष्ण्याग्नयः, पवमान.स्सोमो- द्विपदा विराट्।
07.05.20
परि प्र धन्वेन्द्राय सोम- स्वादु.र्मित्राय पूष्णे भगाय।।
इन्द्र.स्ते सोम सुतस्य पेया- क्रत्वे दक्षाय विश्वे च देवाः।।
एवामृताय महे क्षयाय- सˆ शुक्रो अर्ष दिव्य पीयूषः।।
पवस्व सोम महा.न्त्समुद्र- पिता देवानाँ विश्वाभि धाम।।
शुक्र पवस्व देवेभ्य.स्सोम- दिवे पृथिव्यै श.ञ्च प्रजायै।।
दिवो धर्तासि शुक्र पीयूष.-स्सत्ये विधर्म.न्वाजी पवस्व।।
पवस्व सोम द्युम्नी सुधारो- महा.मवीना.मनु पूर्व्यः।।
नृभि.र्येमानो जज्ञान पूतः-क्षर.द्विश्वानि मन्द्र.स्स्वर्वित्।।
इन्दु पुनान प्रजा.मुराण- कर.द्विश्वानि द्रविणानि नः।।
पवस्व सोम क्रत्वे दक्षाया-श्वो न निक्तो वाजी धनाय।।
07.05.21
त.न्ते सोतारो रसं मदाय- पुनन्ति सोमं महे द्युम्नाय।।
शिशु.ञ्जज्ञानं हरि मृजन्ति- पवित्रे सोम.न्देवेभ्यˆ इन्दुम्।।
इन्दु पविष्ट चारु.र्मदाया-पा मुपस्थे कवि.र्भगाय।।
बिभर्ति चा.र्विन्द्रस्य नाम- येन विश्वानि वृत्रा जघान।।
पिब.न्त्यस्य विश्वे देवासो- गोभि.श्श्रीतस्य नृभि.स्सुतस्य।।
प्र सुवानो अक्षा.‘स्सहस्रधार.-स्तिर पवित्रँ वि वार.मव्यम्।।
सˆ वाज्यक्षा.‘स्सहस्ररेताˆ- अद्भि.र्मृजानो गोभि.श्श्रीणानः।।
प्र सोम याहीन्द्रस्य कुक्षा- नृभिर्येमानो अद्रिभि.स्सुतः।।
असर्जि वाजी तिर पवित्र.-मिन्द्राय सोम.स्सहस्रधारः।।
अञ्ज.न्त्येनं मध्वो रसे.-नेन्द्राय वृष्ण इन्दुं मदाय।।
देवेभ्य.स्त्वा वृथा पाजसे-पो वसानं हरिं मृजन्ति।।
इन्दु.रिन्द्राय तोशते नि तोशते- श्रीण.न्नुग्रो रिण.न्नपः।।
9.112 पर्यू.ष्विति द्वादशर्चस्य सूक्तस्य, त्र्यरुण.त्रसदस्यू राजानौ- पवमान स्सोमः, आद्या.स्तिस्रोनुष्टुभः पिपीलिकमध्याः- चतुर्थ्यादि षळूर्ध्वबृहत्यो-न्त्या.स्तिस्रो विराजः।
07.05.22
पर्यू ¤षु प्र धन्व वाजसातये- परि वृत्राणि सक्षणिः। द्विष.स्तरध्या ऋणयाˆ नˆ ईयसे।।
अनु हि त्वा सुतं सोम मदामसि- महे समर्यराज्ये। वाजा अभि पवमान प्र गाहसे।।
अजीजनो हि पवमान सूर्यँ- विधारे शक्मना पयः। गोजीरया रंहमाण पुरन्ध्या।।
अजीजनो अमृत मर्त्ये.ष्वा- ऋतस्य धर्म.न्नमृतस्य चारुणः। सदासरो वाज.मच्छा ¤सनिष्यदत्।।
अभ्यभि हि श्रवसा ततर्दि.-थोत्स.न्न क.ञ्चि.ज्जनपान.मक्षितम्। शर्याभि.र्न भरमाणो गभस्त्योः।।
आ.दी.ङ्के चि.त्पश्यमानासˆ आप्यँ- वसुरुचो दिव्याˆ अभ्यनूषत। वार.न्न देव. स्सविता व्यूर्णुते।।
07.05.23
त्वे~ सोम प्रथमाˆ वृक्तबर्हिषो- महे वाजाय श्रवसे धिय.न्दधुः। सˆ त्व.न्नो वीर वीर्याय चोदय।।
दिव पीयूषं पूर्व्यँ य.दुक्थ्यं- महो गाहा.द्दिवˆ आ नि.रधुक्षत। इन्द्र.मभि जायमानं स.मस्वरन्न्।।
अध य.दिमे~ पवमान रोदसी~- इमा च विश्वा भुवनाभि मज्मना। यूथे न निष्ष्ठाˆ वृषभो वि तिष्ठसे।।
सोम पुनानो अव्यये वारे- शिशु.र्न क्रीळ.न्पवमानो अक्षाः‘। सहस्रधार.श्शतवाजˆ इन्दुः।।
एषˆ पुनानो मधुमा ऋता-वेन्द्रा.येन्दु पवते स्वादु.रूर्मिः। वाजसनि. र्वरिवोवि.द्वयोधाः।।
सˆ पवस्व सहमान पृतन्यू.-न्त्सेध.न्रक्षां.स्यप दुर्गहाणि। स्वायुध. स्सासह्वा.न्त्सोम शत्रून्।।
9.113 अया रुचेति तृचस्य सूक्तस्य, पारुच्छेपि.रनानतः- पवमान.स्सोमो-त्यष्टिः।
07.05.24
अया रुचा हरिण्या पुनानो- विश्वा द्वेषांसि तरति स्वयुग्वभि.-स्सूरो न स्वयुग्वभिः। धारा सुतस्य रोचते- पुनानो अरुषो हरिः। विश्वा य.द्रूपा परिया.त्यृक्वभि.-स्सप्तास्येभिर् ऋक्वभिः।।
त्व.न्त्य.त्पणीनाँ विदो वसु- सं मातृभि.र्मर्जयसि स्व आ दम- ऋतस्य धीतिभि.र्दमे। परावतो न साम त.-द्यत्रा रणन्ति धीतयः। त्रिधातुभि.ररुषीभि.र्वयो दधे- रोचमानो वयो दधे।।
पूर्वा.मनु प्रदिशँ याति चेकित.-त्सं रश्मिभि.र्यतते दर्शतो रथो- दैव्यो दर्शतो रथः। अग्म.न्नुक्थानि पौं.-स्येन्द्र.ञ्जैत्राय हर्षयन्न्। वज्र.श्च य.द्भवथो अनपच्युता- सम.त्स्वनपच्युता।।
9.114 नानान.मिति चतुर्ऋचस्य सूक्तस्याङ्गिरस. श्शिशुः- पवमान. स्सोमः- पङ्क्तिः।
07.05.25
नानानँ वा उ नो धियो- वि व्रतानि जनानाम्। तक्षा रिष्टं रुतं भिष.-ग्ब्रह्मा सुन्वन्त.मिच्छ.-तीन्द्रायेन्दो~ परि स्रव।।
जरतीभि.रोषधीभि- पर्णेभि.श्शकुनानाम्। कार्मारो अश्मभि.र्द्युभि.-र्हिरण्यवन्त.मिच्छ.-तीन्द्रायेन्दो~ परि स्रव।।
कारु.रह.न्ततो भिष.-गुपलप्रक्षिणी नना। नानाधियो वसूयवो-नु गाˆइव तस्थि-मेन्द्रायेन्दो~ परि स्रव।।
अश्वो वोळ्हा सुखं रथं- हसना.मुपमन्त्रिणः। शेपो रोमण्वन्तौ भेदौ-वा.रि.न्मण्डूकˆ इच्छ.-तीन्द्रायेन्दो परि स्रव।।
9.115 शर्यणावती.त्येकादशर्चस्य सूक्तस्य, मारीचः कश्यपः पवमान.स्सोमः- पङ्क्तिः।
07.05.26
शर्यणावति सोम.-मिन्द्र पिबतु वृत्रहा। बल.न्दधानˆ आत्मनि- करिष्य.न्वीर्यं मह.-दिन्द्रायेन्दो~ परि स्रव।।
आ पवस्व दिशां पत- आर्जीका.त्सोम मीढ्वः। ऋतवाकेन सत्येन- श्रद्धया तपसा सुतˆ- इन्द्रायेन्दोˆ परि स्रव।।
पर्जन्यवृद्धं महिष.-न्तं सूर्यस्य दुहिताभरत्। त.ङ्गन्धर्वा प्र.त्यगृभ्ण.-न्तं सोमे रस.मादधु.-रिन्द्रायेन्दो~ परि स्रव।।
ऋतँ वद.न्नृतद्युम्न- सत्यँ वद.न्त्सत्यकर्मन्न्। श्रद्धाँ वद.न्त्सोम राज.-न्धात्रा सोम परिष्कृतˆ- इन्द्रायेन्दो~ परि स्रव।।
सत्यमुग्रस्य बृहत.-स्सं स्रवन्ति संस्रवाः। सँ यन्ति रसिनो रसा- पुनानो ब्रह्मणा हर- इन्द्रायेन्दो~ परि स्रव।।
07.05.27
यत्र ब्रह्मा पवमान- छन्दस्या3(आँ) वाचँ वदन्न्। ग्राव्णा सोमे महीयते- सोमेनानन्द.ञ्जनय.-न्निन्द्रायेन्दो~ परि स्रव।।
यत्र ज्योति.रजस्रँ- यस्मि.न्लोके स्वर्हितम्। तस्मि.न्मा.न्धेहि पवमाना-मृते लोके अक्षित- इन्द्रायेन्दो~ परि स्रव।।
यत्र राजा वैवस्वतो- यत्रावरोधन.न्दिवः। यत्रामू.र्यह्वती.राप.-स्तत्र मा. ममृत.ङ्कृ.-धीन्द्रायेन्दो~ परि स्रव।।
यत्रानुकाम.ञ्चरण.-न्त्रिनाके त्रिदिवे दिवः। लोकाˆ यत्र ज्योतिष्मन्त.-स्तत्र मा.ममृत.ङ्कृ.-धीन्द्रायेन्दो~ परि स्रव।।
यत्र कामाˆ निकामा.श्च- यत्र ब्रध्नस्य विष्टपम्। स्वधा च यत्र तृप्ति.श्च- तत्र मा.ममृत.ङ्कृ.-धीन्द्रायेन्दो~ परि स्रव।।
यत्रानन्दा.श्च मोदा.श्च- मुद प्रमुदˆ आसते। कामस्य यत्राप्ता कामा.-स्तत्र मा.ममृत.ङ्कृ-धीन्द्रायेन्दो~ परि स्रव।।
9.116 य इन्दोरिति चतुर्ऋचस्य सूक्तस्य, मारीचः कश्यपः पवमान.स्सोमः- पङ्क्तिः।
07.05.28
यˆ इन्दो पवमानस्या-नु धामा.न्यक्रमीत्। त.माहु. स्सुप्रजाˆ इति- य.स्ते सोमाविध.न्मनˆ- इन्द्रायेन्दो~ परि स्रव।।
ऋषे मन्त्रकृतां स्तोमै- कश्यपोद्वर्धय.न्गिरः। सोम.न्नमस्य राजानँ- यो जज्ञे वीरुधां पति.-रिन्द्रायेन्दो~ परि स्रव।।
सप्त दिशो नानासूर्या.-स्सप्त होतारˆ ऋत्विजः। देवाˆ आदित्याˆ ये सप्त-तेभि.स्सोमाभि रक्ष नˆ- इन्द्रायेन्दो~ परि स्रव।।
य.त्ते राज.न्छृतं हवि.-स्तेन सोमाभि रक्ष नः। अरातीवा मा न.स्तारी.-न्मो~ च न कि.ञ्चना.मम.-दिन्द्रायेन्दो~ परि स्रव।।
।। अथ परिशिष्टम्।।
यत्र त.त्परमं पदँ- विष्णो. र्लोके महीयते। देवै. स्सुकृतकर्मभि.-स्तत्र मा. ममृत.ङ्कृधीन्द्रायेन्दो~ परि स्रव।।
यत्र तत्परमाय्यं- भूताना.मधिपतिम्। भावभावी च योगी च- तत्र मा ममृत.ङ्कृधीन्द्रायेन्दो~ परि स्रव।।
यत्र लोका. स्तनूत्यज.-श्श्रद्धया तपसा जिताः। तेज.श्च यत्र ब्रह्म च- तत्र मा ममृत.ङ्कृधीन्द्रायेन्दो~ परि स्रव।।
यत्र गङ्गा च यमुना च- यत्र प्राची सरस्वती। यत्र सोमेश्वरो देव.-स्तत्र मा. ममृत.ङ्कृधीन्द्रायेन्दो~ परि स्रव।।
यत्र त.द्विष्णु. र्महीयते- नराणा. मधिपतिम्। यत्र शङ्खचक्रगदाधरस्मरणं मुक्तिश्च- तत्र मा ममृत.ङ्कृधीन्द्रायेन्दो~ परि स्रव।। इति परिशिष्टम्।। ।। इति नवमं मण्डलम्।। विश्वेश्वराय नमः....
पवमान मन्त्राणा मृषि च्छन्दो देवताः
•नवमं मण्डलं पावमानं सौम्यम्।
•स्वादिष्ठया दश मधुच्छन्दाः, पवस्व मेधातिथिः, एष शुनश्शेपः, सन हिरण्यस्तूपः, समिद्ध एकादश, काश्यपो सितो देवलो वा, विंशति स्सूक्ता न्याद्यमाप्रिय श्चतुरनुष्टुबन्तं, मन्द्रया नव, असृग्र, मेते सोमाः, परि प्रिया, प्रस्वानास, उपास्मै, सोमा असृग्रम्।। 1।।
•सोमः परि प्राष्टौ, एष धिया, प्र ते, प्र निम्नेनेव, परि सुवान स्सप्त, यत्सोम प्रकविः, एते धावन्ति, एते सोमासः, सोमा असृग्रं, प्रसोमासः, पवस्व षड्, दृह्ळच्युत आगस्त्यः, तममृक्षन्तेध्मवाहो दार्ह्ळच्युतः, एष कविर्नृमेधः, एष वाजी प्रियमेधः, प्रास्य नृमेधः, प्रधारा बिन्दुः, प्रसोमासो गोतमः, प्रसोमासश्श्यावाश्वः, प्रसोमास स्त्रितः, प्रसुवान, आ नः पवस्व प्रभूवसुः, असर्जि ससुतो रहूगुणः, एष उस्य आशुरर्ष बृहन्मतिः, प्र ये गावो मेध्यातिथिः, जनयन् यो अत्य इव।2
•प्रणोयास्यः, स पवस्वा-सृग्र-न्नया सोमः, पञ्च कवि र्भार्गवः, तन्त्वा पवस्वोत्ते शुष्मास उचथ्यः, अध्वर्यो परिद्युक्ष उत्ते चतुष्कमवत्सारः, अस्य प्रत्नां - यवं यवं - परि सोमः- प्रते धारा – स्तरत् – स पवस्व प्रगायत्रेण- उपान्त्या पुर उष्णिक्। अयावीती त्रिंशद महीयु रेते असृग्रं, जमदग्नि रापवस्व निध्रुविः, काश्यपो, वृषा सोम कश्यपः।। 3।।
•हिन्वन्ति भृगु र्वारुणि र्जमदग्नि र्वा, पवस्व शतं वैखानसा अष्टादश्यनुष्टुप्, परा स्तिस्र आग्नेय्यः, त्वं सोमासि द्वात्रिंशत्, भरद्वाजः कश्यपो गोतमोत्रि र्विश्वामित्रो जमदग्नि र्वसिष्ठ इतीह तृचास्सप्तर्षयः। शेषे पवित्रो वसिष्ठो वोभौ वा पवस्व सोम तिस्रो नित्य द्विपदा गायत्र्यः, अवितान स्तिस्रः पौष्ण्यो वा यत्ते पवित्रं पञ्चाग्नेय्य स्सावित्र्यग्नि सावित्री वैश्वदेवी वा, सामन्त्यास्त्रिंशीः, पुर उष्णिक्, सप्त विंशी, अनुष्टुबन्त्ये च ते पावमान्यध्येतृ स्तुती।। 4।।
•भद्रन्नो अपि वातय मनः।। ॐ शान्ति श्शान्ति श्शान्तिः।।
•शान्ता पृथिवी शिव मन्तरिक्ष न्द्यौर्नो देव्यभय न्नो अस्तु। शिवादिशः प्रदिश उद्दिशो न आपो विश्वतः परि पान्तु सर्वतः।। ॐ शान्ति श्शान्ति श्शान्तिः।।
पवमान (होमादि) प्रयोग सङ्कल्पः
•मम गर्भे वसतः, जातस्य, जायमानस्य, वर्धमानस्य च, यदुग्रं पापं
•मातृ – पितृ – वचनोल्लङ्घनात्, स्थावर – जङ्गम हरणात्,
•गोवधात्, चौर्यात्, स्त्रीवधात्,
•क्रय विक्रयात्, योनिदोषात्, अभक्ष्य – भक्षणात्, अभ्योज्य – भोजनात्, असत्प्रतिग्रहात्, असंभोजनाच्च यत्पापं,
•बालहननात्, मातृ पितृ वधात्, भूमितस्करत्वात्, सर्ववर्णगमनात्,
•अकृतयजनात्, अकृताध्ययनात्, अज्ञानाच्च यत्पापं,
•अयाच्य याचनात्, अयाज्य याजनात्, अमन्त्रान्न भोजनाच्च यत्पापं,
•औपसन, वैश्वदेवादि नित्यकर्माकरणाच्च यत्पापं,
•संवत्सरकृत - अशेष पापक्षय द्वारा, मम शरीरशुद्ध्यर्थं,
•पवमान – होमोक्त फल सिद्धये च
•पवमानमन्त्रै र्होष्यामि/ पवमान मन्त्र पारायणं करिष्ये/ पवमान मन्त्रपारायण पुरस्सरमभिषेचनं करिष्ये।
अन्वाधानम्
•.. .. .. अग्नीषोमौ चक्षुषी आज्येन,
•पवमानं सोमं चत्वारिंशद्वारम्(40),
•समिद्धमग्निं पवमानमेकवारम् (1),
•तनूनपातमग्निं पवमानमेकवारम् (1)
•इळोग्निं पवमानमेकवारम् (1),
•बर्हिरग्निं पवमानमेकवारम् (1),
•देवीर्द्वारोग्निं पवमानमेकवारम् (1)
•उषासानक्ताग्नि पवमानमेकवारम् (1),
•दैव्या होतारा प्रचेतसाग्निं पवमानमेकवारम् (1),
•तिस्रो देवीस्सरस्वतीळा भारतीरग्निं पवमानमेकवारम् (1)
•त्वष्टारमग्निं पवमानमेकवारम् (1)
•वनस्पतिमग्निं पवमानमेकवारम् (1),
•स्वाहाकृतिमग्निं पवमानमेकवारम् (1),
•सोमं पवमानं पञ्चदशोत्तर पञ्चशतवारम् (515),
•अग्निं पवमानन्त्रिवारम् (3),
•सोम पवमान मष्टादशवारम् (18),
•पूषणं पवमान न्त्रिवारम्(3),
•सोमं पवमान न्दशवारम्(10),
•अग्निं पवमान न्द्विवारम्(2),
•सवितारं पवमानमेकवारम्(1),
•अग्निसवितारौ पवमानमेकवारम्(1),
•सवितारं पवमानमेकवारम्(1),
•अग्निसवितारौ पवमानमेकवारम् (1),
•विश्वान् देवान् पवमानमेकवारम् (1)
•सोमं पवमानन्त्रिवारम् (3),
•पावमान्यध्येतारं पवमानन्द्विवारम् (2)।
दानमन्त्राः
•गोदानम् – गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश। यस्मात् तस्माच्छिवं मे स्यादत श्शान्तिं प्रयच्छ मे।।
•क्षीर दानम् - अलक्ष्मीं हरते क्षिप्रं सुख सौभ्याग्य दायकम्। क्षीरं मांगल्य मायुष्यं, अत श्शान्तिं प्रयच्छ मे।
•आज्यदानम् - कामधेनु समुद्भूतं देवाना मुत्तमं हविः।
आयु र्विवर्धनं दातु राज्यं पातु सदैव माम्।
•मधुदानम् - यस्माच्छ्राद्धे पितॄणाञ्च, पीतं मध्वमृतोद्भवम्। अतस्तस्य प्रदानेन मोक्ष स्स्याद्दुःख सागरात्।।
•उदकदानम् - पानीयं पावनं श्रेष्ठं प्राणिनां उपजीवनम्। तस्मात् पानीय दानेन शान्ति रस्तु सदा शुभा।
==00==
|