13

                        
                        
नवग्रह स्तोत्रम् - मृत्युञ्जय स्तोत्रम् (व्यासकृतम्) === नमस्सूर्याय चन्द्राय मङ्गलाय बुधाय च। गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः।। 1) जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्। तमोघ्नं सर्वपापघ्नं प्रणतोस्मि दिवाकरम्।। सूर्यग्रहाय नमः। 2) दधिशङ्खतुषाराभं क्षीरोदार्णव सम्भवम्। नमामि शशिनं सोमं शम्भो.र्मुकुटभूषणम्।। चन्द्रग्रहाय नमः। 3) धरणी.गर्भ.सम्भूतं विद्युत्कान्ति.समप्रभम्। कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम्।। कुजग्रहाय नमः। 4) प्रियंगुकलिका.श्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्।। बुधग्रहाय नमः। 5) देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्।। बृहस्पतिग्रहाय नमः। 6) हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्।। शुक्रग्रहाय नमः। 7) नीलाञ्जन.समाभासं रविपुत्रं यमाग्रजम्। छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्।। शनैश्चरग्रहाय नमः। 8) अर्धकायं महावीरं चन्द्रादित्य.विमर्दनम्। सिंहिकागर्भ.सम्भूतं तं राहुं प्रणमाम्यहम्।। राहुग्रहाय नमः। 9) पलाशपुष्प.सङ्काशं तारका.ग्रह.मस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्।। केतुगणाय नमः। ===== 10) मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे। अमृतेशाय शर्वाय महादेवाय ते नमः।। मृत्युञ्जयाय नमः। ===== 11) सूर्य.श्शौर्य,मथेन्दु.रुच्चपदवीं, सन्मंगलं मंगल: सद्बुद्धिञ्च बुधो, गुरुश्च गुरुतां, शुक्र.स्सुखं शं शनिः। राहु.र्बाहुबलं करोतु विपुलं, केतुः कुलस्योन्नतिम् नित्यं प्रीतिकरा भवन्तु भवतां, सर्वेनुकूला ग्रहाः।। सूर्य-चन्द्र- कुज- बुध- गुरु- शुक्र- शनि- राहु - केतवः प्रीयन्ताम्।। सूर्यपुरोगा.स्सर्वे ग्रहाः प्रीयन्ताम्।। मृत्युञ्जयः प्रीयताम्।।