Already Registered? Login
नवग्रह स्तोत्रम् - मृत्युञ्जय स्तोत्रम् (व्यासकृतम्) === नमस्सूर्याय चन्द्राय मङ्गलाय बुधाय च। गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः।। 1) जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्। तमोघ्नं सर्वपापघ्नं प्रणतोस्मि दिवाकरम्।। सूर्यग्रहाय नमः। 2) दधिशङ्खतुषाराभं क्षीरोदार्णव सम्भवम्। नमामि शशिनं सोमं शम्भो.र्मुकुटभूषणम्।। चन्द्रग्रहाय नमः। 3) धरणी.गर्भ.सम्भूतं विद्युत्कान्ति.समप्रभम्। कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम्।। कुजग्रहाय नमः। 4) प्रियंगुकलिका.श्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्।। बुधग्रहाय नमः। 5) देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्।। बृहस्पतिग्रहाय नमः। 6) हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्।। शुक्रग्रहाय नमः। 7) नीलाञ्जन.समाभासं रविपुत्रं यमाग्रजम्। छायामार्ताण्डसम्भूतं तं नमामि शनैश्चरम्।। शनैश्चरग्रहाय नमः। 8) अर्धकायं महावीरं चन्द्रादित्य.विमर्दनम्। सिंहिकागर्भ.सम्भूतं तं राहुं प्रणमाम्यहम्।। राहुग्रहाय नमः। 9) पलाशपुष्प.सङ्काशं तारका.ग्रह.मस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्।। केतुगणाय नमः। ===== 10) मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे। अमृतेशाय शर्वाय महादेवाय ते नमः।। मृत्युञ्जयाय नमः। ===== 11) सूर्य.श्शौर्य,मथेन्दु.रुच्चपदवीं, सन्मंगलं मंगल: सद्बुद्धिञ्च बुधो, गुरुश्च गुरुतां, शुक्र.स्सुखं शं शनिः। राहु.र्बाहुबलं करोतु विपुलं, केतुः कुलस्योन्नतिम् नित्यं प्रीतिकरा भवन्तु भवतां, सर्वेनुकूला ग्रहाः।। सूर्य-चन्द्र- कुज- बुध- गुरु- शुक्र- शनि- राहु - केतवः प्रीयन्ताम्।। सूर्यपुरोगा.स्सर्वे ग्रहाः प्रीयन्ताम्।। मृत्युञ्जयः प्रीयताम्।।