12

                        
                        
नवग्रह - मृत्युञ्जय मन्त्राः। 1) आसत्येन रजसा वर्तमानो निवेशय.न्नमृतं मर्त्यञ्च। हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन्न्। सूर्यग्रहाय नमः। 2) आप्यायस्व समेतु ते विश्वत.स्सोम वृष्णियम्। भवा वाजस्य सङ्गथे।। चन्द्रग्रहाय नमः। 3) अग्नि.र्मूर्धा दिव ककु.त्पति पृथिव्या अयम्। अपा रेतासि जिन्वति।। कुजग्रहाय नमः। 4) उद्बुध्यस्वाग्ने प्रतिजागृह्येन.मिष्टापूर्ते ससृजेथा.मयञ्च। पुन कृण्वस्त्वा पितरँ युवान.मन्वातासी.त्त्वयि तन्तु.मेतम्।। बुधग्रहाय नमः। 5) बृहस्पते अति यदर्यो अर्हाद्-द्युमद्विभाति क्रतुम.ज्जनेषु। य.द्दीदय.च्छवसर्तप्रजात तदस्मासु द्रविण.न्धेहि चित्रम्।। बृहस्पति ग्रहाय नमः। 6) शुक्र.न्ते अन्य.द्यजत.न्ते अन्य.-द्विषुरूपे~ अहनी~ द्यौ.रिवासि। विश्वा हि माया अवसि स्वधावो- भद्रा ते पूष.न्निह राति.रस्तु।। शुक्रग्रहाय नमः। 7) श.मग्नि.रग्निभि.स्कर.-च्छन्न.स्तपतु सूर्यः। शँ वातो वा.त्वरपा अपस्रिधः। शनैश्चरग्रहाय नमः। 8) कया न.श्चित्र आ भुव.दूती सदावृध.स्सखा। कया शचिष्ठया वृता।। राहुग्रहाय नमः। 9) केतु.ङ्कृण्व.न्नकेतवे पेशो मर्या अपेशसे। समुषद्भि.रजायथाः।। केतुगणाय नमः। 10) त्र्यम्बकँ यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धना.न्मृत्यो.र्मुक्षीय मामृतात्।। मृत्युञ्जयाय नमः।