110

                        
                        
अग्निमुख प्रयोगः (पुराणोक्तप्रयोगः) पूर्वोक्तैवं गुण विशेषण विशिष्टायां शुभतिथौ, ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं...... होमं करिष्ये। तदङ्गमग्निप्रतिष्ठापनं करिष्ये।।  उपविश्य, शुचौ देशे श्वेततण्डुलचूर्णेन चतुरस्रं प्रादेशमात्रं स्थण्डिलं कल्पयित्वा।। द्वाभ्यां दर्भाभ्या मुल्लिख्य,  यत्र क्वचाग्नि.मुपसमाधास्य, तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो रेखा लिखित्वा, नैरृत्यां निरस्य, अप उपस्पृश्य, अवोक्षणशेषतोयमुत्सिच्य, प्रागुदग्वा अन्यत्र तोयं निदधाति। • प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत्‌। अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत्‌।। • अवाक्करोभ्युक्ष्य निधाय वह्नि मुत्सिच्यतेवो क्षणतोयशेषम्। प्राक्तोय.मन्य.न्निदधा.त्युदग्वा यथा बहिस्स्याच्च परिस्तराणाम्‌।। • रेखाद्वयं तु मूलेन चतस्रोग्रेण चोल्लिखेत्‌। कर्मान्ते द्विविधा छित्वा नैरृत्यां दर्भमुत्सृजेत्‌।।  अग्नि प्रतिष्ठापनम्  अग्निं प्रतिष्ठाप्य, अग्निमिद्ध्वा।। • सृष्ट्वाथ मर्त्यान् वृषभोविशन्महान् बद्धस्त्रिधा यो हि स रौति जीविषु। शृंगाणि चत्वारि च शीर्षयुग्मकम् त्रिपादमस्यैव च सप्तहस्तकम्‌।।  स्मृतिश्च • सप्तहस्त श्चतुश्शृंग स्सप्तजिह्वो द्विशीर्षकः। त्रिपात्प्रसन्नवदन स्सुखासीन श्शुचिस्मितः।। • स्वाहान्तु दक्षिणे पार्श्वे देवीं वामे स्वधान्तथा। बिभ्रद्दक्षिणहस्तैस्तु शक्तिमन्नं स्रुचं स्रुवम्‌।। • तोमरं व्यजनं वामै र्घृतपात्रं तु धारयन्न्‌। मेषारूढं जटाबद्धं गौरवर्णं महौजसम्‌।। • धूमध्वजं लोहिताक्षं सप्तार्चि स्सर्वकामदम्‌। आत्माभिमुख मासीन मेवं ध्यायेद्धुताशनम्‌।। मन्त्रः • व्याप्नोति सर्वाः प्रदिशो दिश स्सदा प्रागेव जातोन्तरु गर्भकोशके। जनिष्यमाणोपि च जात एष वै प्रत्यङ्मुखो भाति च विश्वतोमुखः।।  प्राङ्मुखाग्ने! मम अभिमुखो भव। सुमुखो भव। सुप्रसन्नो भव। वरदो भव। यथोक्तजिह्वया हविर्गृहाण।।  परिसमूहनम् • धियः प्रचोदयेद्यो न स्सवितु.स्तस्य सन्ततम्‌। तद्वरेण्यं महाभर्गो देवस्य हृदि धीमहि।।  सोदकेन पाणिना प्रदक्षिणमग्निं परिसमूह्य, अग्निमलंकृत्य।।  अग्नये नमः। हुतवहाय नमः। हुताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः। मध्ये श्रीमद्यज्ञेश्वराय नमः।।  परिस्तरणम्  प्रागग्रैर्दर्भैरग्निं परिस्तृणाति, प्रागुदगग्रैर्वा, दक्षिणानुत्तरान् करोति, उत्तरानधरान्‌। पुरस्तात्, दक्षिणतः, पश्चात्, उत्तरतः।  पात्रासादनम्  उत्तरेणाग्निं प्रागग्रान्दर्भान्त्सस्तीर्य, द्वन्द्वन्न्यञ्चि पात्राणि प्रयुनक्ति, देवसंयुक्तानि। दर्व्याज्यस्थाल्यौ, प्रोक्षणी प्रणीत्यौ, इध्मस्रुवाविति।  पवित्रकरणम्  समावप्रच्छिन्नाग्रावनन्तर्गर्भौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन, अप उपस्पृश्य, अद्भिरनुमृज्य,  प्रोक्षणी - प्रणीतीसंस्कारः  प्रोक्षण्यामवधाय, प्रोक्ष्य, तस्यामप आनीय, हस्तयो रंगुष्ठोपकनिष्ठिकाभ्या मुत्तानाभ्यां पाणिभ्यामुदगग्रे गृहीत्वा, प्राचीस्त्रिरुत्पूय, अभिमन्त्र्य, सपवित्रेण पाणिना पात्राणि संमृश्य, पात्राण्युदक्प्रवण मुत्तानानि कृत्वा, विस्रस्येध्मम्, त्रिः प्रोक्षति, प्रोक्षणशेष मग्नेर्दक्षिणतो निधाय,  पूर्णपात्रमादाय, अपरेणाग्निं पवित्रान्तर्हिते पात्रेप आनीय, उदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय, समं प्राणैर्हृत्वा, उत्तरेणाग्निं दर्भेषु सादयित्वा, दर्भैः प्रच्छाद्य  ब्रह्मवरणम्  ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य,  अस्मिन् प्रकृते कर्मणि त्वं ब्रह्मा भव। ब्रह्मणः इदमासनं। (ब्रह्मा वदति) सुखासनम्‌।  आज्यस्थाली संस्कारः  सपवित्रमाज्यस्थाली मादाय, आज्यं विलाप्य, अपरेणाग्निं पवित्रान्तर्हिताया माज्यस्थाल्या माज्यं निरुप्य, उदीचोङ्गारान्निरुह्य, तेष्वधिश्रित्य, ज्वलता तृणेनावद्युत्य, द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाळ्य, प्रत्यस्य, चरुणा सह त्रिःपर्यग्नि कृत्वा, (त्रिः पर्यग्निकरणस्यैकम्) उदगुद्वास्य, अंगारान् प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय, प्रागारभ्य पश्चान्नीत्वा पुनः प्रागेव समाप्तिः। पवित्रग्रन्थिं विस्रस्य, प्रक्षाळ्य, प्रागग्रमग्नौ पवित्रे अनुप्रहृत्य।  स्रुक् स्रुव संस्कारः  येन जुहोति- तदग्नौ प्रतितप्य, दर्भाग्रैस्संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य, निधाय (स्रुवमुत्तरतो निधाय) दर्भा नद्भिस्सस्पृश्याग्नौ प्रहरति।।  परिधि तन्त्रम्  इध्ममादाय, परिधीन् परिदधाति। स्थविष्ठं पश्चात्, दक्षिणतोणीयांसं दीर्घं, अणिष्ठ ह्रस्वमुत्तरतः, उदगग्रं मध्यमम्, प्रागग्रा.वितरौ मध्यमपरिधि मुपस्पृश्य, पुरस्तादूर्ध्वे आघारसमिधा वादधाति। (आग्नेय्यामेकां, इतरामैशान्याम्)  अग्नि परिषेचनम्  अग्निं परिषिञ्चति- (पूर्व परिषेचनम्) • अदितेनुमतिं देहि। (इति दक्षिणतः प्राचीनम्) • त्वं चानुमति देवते। (इति पश्चादुदीचीनम्) • सरस्वत्यनुमन्येथाः। (इत्युत्तरतः प्राचीनम्) • सवितर्देव चोदय। (इति समन्तं परिषिच्य)  इध्माधानम्  इध्ममलङ्कृत्य, स्वयमलङ्कृतः, ब्रह्माणमलङ्कृत्य, स्रुवेणेध्ममभिघार्य, • सृष्ट्वाथ मर्त्यान् वृषभो विशन्महान् बद्धस्त्रिधा यो हि स रौति जीविषु। शृंगाणि चत्वारि च शीर्षयुग्मकम् त्रिपादमस्यैव च सप्तहस्तकम्‌।।  अस्मिन् प्रकृते कर्मणि ब्रह्मन्न्- इध्ममाधास्ये।  आधत्स्व। (इति ब्रह्मा वदेत्)  आघारौ  इतरदर्वीमादाय, उत्तरपरिधि सन्धिमन्ववहृत्य, वायव्यादाग्नेयान्तं - जुहुयात्। प्रजापतय इदं न मम।  द्वितीय मैन्द्र मितरपरिधिसन्धि मन्ववहृत्य, प्रागुदञ्चं पूर्ववदाघारयति, नैरृत्यादीशानान्तं जुहुयात्। इन्द्रायेदं न मम। इत्युक्त्वा  आज्यभागौ  आज्य होमः। एकम्‌। द्वे। त्रीणि। चत्वारि। • स्वाहुतं स्यादिदं तस्मा अग्नये जातवेदसे।। (उत्तरार्ध पूर्वार्धे) अग्नय इदं न मम।  एकम्‌। द्वे। त्रीणि। चत्वारि। • स्वाहुतं स्यादिदं तस्मै सोमायामृत रूपिणे।। (दक्षिणार्ध पूर्वार्धे) सोमायेदं न मम।  मुखाहुतिः  एकं, द्वे, त्रीणि, चत्वारि • स्वाहुतं स्यादिदं तस्मा अग्नये जातवेदसे।। (मध्ये) अग्नय इदं न मम।  चरुतन्त्रम्  पक्वाज्जुहोति। चरुणा मुखाहुतिः कार्या (चरुरस्ति चेत्)। तत्र अवदान विधानम्‌। चरु श्रपयित्वा, अभिघार्य, प्राचीन मुदीचीनं वोद्वास्य, प्रतिष्ठितं पुनरभिघार्य,  दर्व्यामुपस्तीर्य, चरुमध्याद्द्विरवदाय, पुनरभिघार्य, हविः प्रत्यभिघारयति। • स्वाहुतं स्यादिदं तस्मा अग्नये जातवेदसे।। (मध्ये) अग्नय इदं न मम। ।।यथोपदेशं प्रधानाहुतीर्जुहोति।।  स्विष्टकृत्  अवदाने स्विष्टकृति विशेषः।  दर्व्यामुपस्तीर्य, उत्तरार्धात् सकृत् स्विष्टकृतेवदाय, न हविः प्रत्यभिघारयति। ततो द्विरभिघार्य। • हव्यवाहं सञ्जुहुमो जिष्णुं रक्षोहणं हवे. आयतन.त्रयावासं – ज्योतिष्मन्त.मभीष्टदम्. दीद्यन्त. माराधये त-मिष्टं स्विष्टं करोति यः. अभिमातीन् पाप्मनोभि-भावयेद् गृहपो मम.. प्रक्षिप्तं हवि.रस्माकं - वैकल्य.रहितं कुरु. अग्ने देव श्रुतौ लोके स्विष्टकृत् त्वं प्रसिध्यसि.. विश्वशत्रून् निराकुर्वन् विस्तीर्णान् मे पथः कुरु. आयु.र्वर्धस्व वेदोक्तं ज्योतिष्म.दजरं मम.. स्वाहुतं स्यादिदं तस्मै।। .... अग्नये स्विष्टकृत इदं न मम ।।  इध्मसन्नहनान्यद्भिस्सस्पृश्य, अग्नौ प्रहरति। रुद्राय तन्तिचरायेदं न मम।। अपउपस्पृश्य। प्रथमाघारहोमश्च प्रधानाहुत्यनन्तरम्‌। यद्धोतव्यं तु तत्सर्वं स्रुवेणोक्तं कपर्दिना।।  जयादि होमः पूर्वोक्तैवंगुणविशेषण विशिष्टायामस्यां शुभतिथौ श्री परमेश्वरप्रीत्यर्थं,... अमुक होमप्रतिष्ठा सिद्ध्यर्थं- जयादिहामं करिष्ये। स्रुवेणाज्यं गृहीत्वा, जयादिहोमं कुर्यात्।।  जयाः • चित्तं चित्ति स्तथाकूता -कूती विज्ञातमेव च। विज्ञानं च मनश्शक्य - र्यो दर्शो पूर्णमासकः।। बृहद्रथन्तरं चैते जया स्तेभ्यो जुहोम्यहम्‌।। जयादि देवताभ्य इदं न मम। • वृष्णे जयाख्य मन्त्रांस्तु धातादा द्यत्प्रभावतः। आजिषूद्गीर्णशक्तिश्च शक्रोभूत् सर्वपूजितः।। • सर्वशक्तं महामन्त्र - द्रष्टारं तं जुहोम्यहम्‌। वेदात्मकाय तस्मै वै सुहुतं घृतमस्तु ते।। प्रजापतय इदं न मम।।  अभ्यातानाः • अग्निस्स भूताधिपतिः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। अग्नये भूतानामधिपतय इदं न मम। • ज्येष्ठाधिपोसौ सुरराज इन्द्रो ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। इन्द्राय ज्येष्ठाना मधिपतय इदं न मम।। • यमः पृथिव्या अधिपः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। यमाय पृथिव्या अधिपतय इदं न मम। • नाथोन्तरिक्षस्य स वायुदेवो ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। वायवेन्तरिक्षस्याधिपतय इदं न मम। • सूर्यो दिवश्चाधिपतिः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। सूर्याय दिवोधिपतय इदं न मम। • नक्षत्रनाथ स्स हि चन्द्रमा वै ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। चन्द्रमसे नक्षत्राणामधिपतय इदं न मम। • बृहस्पतिर् ब्रह्मपतिः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। बृहस्पतये ब्रह्मणोधिपतय इदं न मम। • मित्रश्च सत्याधिपतिः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। मित्राय सत्याना मधिपतय इदं न मम। • अपांपतिर्यो वरुणः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। वरुणायापा मधिपतय इदं न मम। • स्रोत्याधिपो वै परम स्समुद्रो ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। समुद्राय स्रोत्याना मधिपतय इदं न मम। • अन्नं हि साम्राज्यपति प्रधानं ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। अन्नाय साम्राज्याना मधिपतिन इदं न मम। • स ओषधीना मधिपो हि सोमो ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। सोमायौषधीना मधिपतय इदं न मम। • सूते जगद्यः प्रसवाधिपो वै ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। सवित्रे प्रसवाना मधिपतय इदं न मम। • रुद्रः पशूना मधिपः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। रुद्राय पशूना मधिपतय इदं न मम। (अप उपस्पृश्य) • त्वष्टा स रूपाधिपतिः परात्मा ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। त्वष्ट्रे रूपाणा मधिपतय इदं न मम। • विष्णुः पतिर्योखिल पर्वतानां ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अव्याच्च मां कर्मणि देवहूत्यां तस्मै नम स्स्वाहुतमस्तु तस्मै।। विष्णवे पर्वताना मधिपतय इदं न मम। • गणाधिपा ये मरुतश्च सन्तो ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अवन्तु मां कर्मणि देवहूत्यां तेभ्यो नम स्स्वाहुतमस्तु तेभ्यः।। मरुद्भ्यो गणानामधिपतिभ्य इदं न मम।  (पितृ पितामहयो रजीवतोः) • पितामहा ये पितरः परेवरे ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अवन्तु मां कर्मणि देवहूत्यां तेभ्यो नम स्स्वाहुतमस्तु तेभ्यः।। मन्त्रोक्त देवताभ्य इदं न मम।  (पितरि जीवति, मृते च पितामहे) • पितामहा ये ह्यवरे कुलानां ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अवन्तु मां कर्मणि देवहूत्यां तेभ्यो नम स्स्वाहुतमस्तु तेभ्यः।। मन्त्रोक्त देवताभ्य इदं न मम।  (जीवति पितामहे - मृते च पितरि) • अस्मत् कुलानां पितरः परे ये ब्रह्माशिषोः क्षत्रपुरोधयोश्च। अवन्तु मां कर्मणि देवहूत्यां तेभ्यो नम स्स्वाहुतमस्तु तेभ्यः।। मन्त्रोक्त देवताभ्य इदं न मम।  (पितृपितामहयोर्जीवतो स्सतोः प्रथमस्य जप एव कर्तव्यः।। अप उपस्पृश्य)  राष्ट्रभृतः • अग्निर् ऋताषा.डृतधाम.नामक- श्चोर्जस्तु ता ओषधय.स्तथा क्रतुम्‌। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। • तस्मै नम स्स्वाहुतमस्तु तस्मै।। ऋतासाह ऋतधाम्नेग्नये गन्धर्वायेदं । • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। ओषधिभ्योफ्सरोभ्य ऊर्ग्भ्य इदं न मम।। • सूर्यो विभु स्संहित विश्वसामको मरीचय श्चायुव एतदीयकाः। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। संहिताय विश्वसाम्ने सूर्याय गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। मरीचिभ्योफ्सरोभ्य आयुभ्य इदं न मम।। • स सूर्यरश्मिश्च सुषुम्न चन्द्रमा नक्षत्रभा बेकुरयश्च ताः क्रतुम्‌। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। सुषुम्नाय सूर्यरश्मये चन्द्रमसे गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। नक्षत्रेभ्योफ्सरोभ्यो बेकुरिभ्य इदं न मम।। • यज्ञो हि भुज्युस्स सुपर्ण नामक -स्ता दक्षिणाख्यास्स्तव रूपिकाः क्रतुम्‌। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। भुज्यवे सुपर्णाय यज्ञाय गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। दक्षिणाभ्योफ्सरोभ्य स्तवाभ्य इदं न मम।। • स विश्वकर्मा च मनः प्रजापतिर् ऋक्साम वह्न्यात्मक देवताः क्रतुम्‌। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। प्रजापतये विश्वकर्मणे मनसे गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। ऋक्सामेभ्योफ्सरोभ्यो वह्निभ्य इदं न मम।। • विश्वव्यचा हीषिर वात नामक श्चापो मुदाख्या मम होम कर्म। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। इषिराय विश्वव्यचसे वाताय गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। अद्भ्योफ्सरोभ्यो मुदाभ्य इदं न मम।। • इह चापि परत्र तावकी किल रैर्या भुवनस्य ते पते। मम राहि च रैभरं चिरं सुधृतिं स्वस्ति ममेद मीप्सितम्‌।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। भुवनस्य पत्य इदं न मम।। • मृत्युः परात्मा परमेष्ठिनामको भू विश्वनाम्न्यो मम होमकर्म च। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। परमेष्ठिनेधिपतये मृत्यवे गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। विश्वस्मा अफ्सरोभ्यो भूभ्य इदं न मम।। • पर्जन्यनामा च सुभूति सुक्षिति स्सुवर्व.दाख्य.स्स हि भद्रकृत् पुनः। ता विद्युतो वर्‌ष्टु.रिमा रुचः क्रतुं गन्धर्व एषोपि तदप्सरो गणाः।। क्षत्रं च तद्ब्रह्म सदा प्रपान्तु न- स्तस्मै नम स्स्वाहुतमस्तु तस्मै।। सुक्षितये सुभूतये भद्रकृते सुवर्वते पर्जन्याय गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। विद्युद्भ्योफ्सरोभ्यो रुग्भ्य इदं न मम।। • स दूरहेति.स्त्वमृडश्च मृत्युरा - यन्तु प्रजा.स्तस्य च भीरुनामिकाः। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। दूरेहेतयेमृडयाय मृत्यवे गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। प्रजाभ्योफ्सरोभ्यो भीरुभ्य इदं न मम।। • कामस्स चारुः कृपणेन्द्रियार्थग - स्संशोचयन्त्यो भृश माधयश्च ताः। गन्धर्व एषोपि तदप्सरो गणाः क्षत्रं च तद्ब्रह्म सदा प्रपान्तु नः।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। चारवे कृपणकाशिने कामाय गन्धर्वायेदं न मम।। • ताभ्यो नम स्स्वाहुतमस्तु ताभ्यः।। आधिभ्योफ्सरोभ्य श्शोचयन्तीभ्य इदं न मम।। • इह चापि परत्र तावकी किल रैर्या भुवनस्य ते पते। स न आभर सौख्य मुर्वरं सततं क्षत्रिय भूसुरेषु च।। तस्मै नम स्स्वाहुतमस्तु तस्मै।। भुवनस्य पत्ये ब्रह्मणोधिपतय इदं न मम।।  (प्रजापतिं मनसा ध्यायन्न्) प्राजापत्या • विश्वानि जातानि समेति कस्सम - स्त्वत्तो जगत्सर्वमिदं प्रजायते। यत्काम माप्तुं जुहुम.स्तदस्तु नः पुना रयीणां पतयो भवेम हि।। प्रजापतय इदं न मम।।  व्याहृतयः • स्वाहुतं स्यादिदं तस्मै भुवोधिपतयेग्नये।। अग्नय इदं न मम। • स्वाहुतं स्यादिदं तस्मै भुवः पात्रे च वायवे।। वायव इदं न मम। • स्वाहुतं स्यादिदं तस्मै सूर्याय स्वर्गलोकपे।। सूर्यायेदं न मम। • अकार्ष मस्मिन् क्रतुसंविधाने न्यूनातिरिक्तान्ययथाविधि प्राक्। अग्निस्तदेनः प्रविमोच्य विद्वान् स्विष्टं क्रियात् स्वाहुतमस्तु सर्वम्‌।। अग्नये स्विष्टकृते इदं न मम।।  परिधि प्रहरणम् - विसर्जनम्  परिधि प्रहरण पक्षे - मध्यम परिधिं प्रहृत्य, इतरौ युगपत्प्रहरन्, उत्तरार्धस्याग्र मंगारेषूपोहति। परिधी नभिमन्त्र्य, आघार समिधौ प्रहरति। तनुभ्य इदं न मम।  (संस्कार प्रायश्चित्त शान्ति कर्मसु परिधीनां विसर्जनम्, पौष्टिकेषु प्रहरणमिति निर्णयः। चरुहोमे कृते संस्रावहोमः, नान्यत्रेति च)  विसर्जन पक्षे शम्या अपोह्य, मध्यमपरिधिं विसृज्य, इतरौ युगपद्विसृजेत्‌।  दर्व्या मितरदर्व्यग्र मवधाय, सस्रावेणाभिजुहोति। वसुभ्यो रुद्रेभ्य आदित्येभ्य स्सस्रावभागेभ्य इदं न मम।। ----------------------------------------------------------------------  प्रायश्चित्त होमाः अस्मिन् प्रकृते कर्मणि, ज्ञाताज्ञातादि सकलदोषनिर्हरणार्थं, कर्मान्तरित कर्मविपर्यास प्रायश्चित्तार्थं, स्वराक्षर पदवृत्त वर्णलोप प्रायश्चित्तार्थं, वाङ्नियमलोप प्रायश्चित्तार्थं, ऋत्विङ्मौढ्य प्रायश्चित्तार्थं, स्कन्दादि दोषप्रायश्चित्तार्थं, मिन्दादिदोष प्रायश्चित्तार्थं, समस्त भयाद्युपद्रव दोषनिर्हरणार्थं, अग्न्युपघात प्रायश्चित्तार्थं, सर्वप्रायश्चित्तार्थं च- आज्याहुतीर्होष्यामि।। • आज्ञातं यत्त्वनाज्ञातं यज्ञे च क्रियते मिथु। अग्ने कल्पय तद्यज्ञे यथातथवि.दस्यहो।। अग्नय इदं न मम।। • यज्ञः पुरुष एवामू अन्योन्येन सुसंमितौ। अग्ने कल्पय तद्यज्ञे यथातथवि.दस्यहो।। अग्नय इदं न मम।। • अनुग्रहात् त्वद्धरिवन् महेन्द्र भूयिष्ठभाजो बहुलं भवेम। गिरो यदि स्यु स्स्वरवर्णतो वा आप्याययोनाः परिवर्धकस्सन्‌।। इन्द्राय हरिवते वर्धमानायेदं न मम। • त्रिविक्रमो विष्णुरिदं जगत्त्रयं त्रिभिः पदै राक्रममाण उत्तमः। मुमोग्धु दोषं वचसां स कर्मणां यतो हि होम स्सफलो भवेन्मम।। विष्णव इदं न मम।। • शिवङ्करं त्र्यम्बकमीश्वरं यजे- सुगन्धिकं पुष्टि विवर्धनं परम्‌। मुच्येय मृत्योरिव बन्धनात् सना- दुर्वारुकं माप्यमृता.त्कदाचन।। त्र्यम्बकायेदं न मम।। • विद्वद्भि.श्चाप्यविद्वद्भिर् ऋत्विग्भि.रिह यद्धुतम्‌। अंहसोस्मा दग्निदेव - श्श्रद्धादेवी मुमोग्धु नः।। अग्निश्रद्धाभ्यामिदं न मम।। • अस्कन्दत् पृथिवीं द्यौस्सा गा अस्कन्द.द्युवर्षभः। भुवनानि च विश्वानि यज्ञः प्रजनकोपि च।। स्कन्दादेव प्रजायन्ते प्रजाश्चापि वृषादयः। जनयेम वयं स्कन्दात् स्कन्ददोषः प्रणश्यतात्‌।। स्कन्दादिभ्यो देवताभ्य इदं न मम।। • ममर्त्विजो यत् क्रतुहोम संविधा- वंगस्य मिन्दा समभूत् स्वरूपतः। अग्निस्तदङ्गं पुन राहर.त्वरं स जातवेदाः कृपया विचर्षणिः।। अग्नये जातवेदसे विचर्‌षणय इदं न मम।। (मिन्दा - हिंसा) • चक्षु.रिन्द्रिय.मेतेदु - रग्नि.रिन्द्रो बृहस्पतिः। अश्विना.वादधीयातां भवेम ज्ञानचक्षुषः।। अग्नीन्द्र बृहस्पत्यश्विभ्य इदं न मम।। • समिन्धतां त्वा वसवोपि रुद्रा ब्रह्मादितेया वसुनीथ नित्यम्‌। तनू.र्घृतै.र्वर्धय सप्तधामन् सत्यास्स्यु.रेते यजमान कामाः।। अग्नये वसुनीथायेदं न मम।। • भूलोकस्य भुवस्स्वर्ग लोकयो रधिपः प्रभुः। प्रजापतिर् जगत्स्रष्टा तस्मै स्वाहुत मस्त्विदम्‌।। प्रजापतय इदं न मम।  पूर्णाहुति प्रयोगः आज्यं द्वादशकृत्वस्तु गृहीत्वा पूरयेत्स्रुचम्‌। तया चाज्याहुतिः कार्या सा पूर्णाहुतिरिष्यते।। पूर्वोक्तैवंगुणविशेषण विशिष्टायां शुभतिथौ, श्री परमेश्वर प्रीत्यर्थं.... अमुक होमसम्पूर्णता सिद्ध्यर्थं, पूर्णाहुतिहोमं करिष्ये।। द्वादशगृहीतेनाज्येन स्रुचं पूरयित्वा,  एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्टौ, नव, दश, एकादश, द्वादश  पूर्णाहुति मन्त्रः • अग्ने तवेमा स्समिधोपि सप्त जिह्वाश्च होत्रा अपि सप्त मन्त्राः। प्रेयांसि धामानि च सप्तधेज्य! त्वमापृणैना मम सप्त योनीः।। तस्मै नम स्स्वाहुतमस्तु तेग्ने।। अग्नये सप्तवत इदं न मम।। • पूर्णाहुति रियं ख्याता पूर्णा आहुतयो यया। इष्ट्वा सर्वोत्तमां यां वै यज्वापि प्रतितिष्ठति।। • पूर्णाहुति मुहूर्त स्सुमुहूर्तोस्तु।  हस्तं प्रक्षाल्य, आतमितोः प्राणानायम्य, विष्णुर्विष्णुर्विष्णुः।। सङ्कल्प प्रभृत्येतत्क्षण पर्यन्तं नानाप्रकारेण- सम्भावित सकलदोष निर्‌हरणार्थं, सर्वप्रायश्चित्तं होष्यामि।। • भूलोकस्य भुवस्स्वर्ग लोकयोरधिपः प्रभुः। प्रजापतिर् जगत्स्रष्टा तस्मै स्वाहुत मस्त्विदम्‌।। प्रजापतय इदं न मम।  उत्तर परिषेचनम् • अदितेनुमतिर्दत्ता। (इति दक्षिणतः प्राचीनम्) • त्वया चानुमते तथा। (इति पश्चादुदीचीनम्) • सरस्वत्यन्वमंस्थाश्च। (इत्युत्तरतः प्राचीनम्) • प्रासुव स्सवितृप्रभो।। (इति समन्तं परिषिच्य)  पूर्णपात्र तन्त्रम् - मार्जनम्  प्रणीतास्वप आनीय, अक्षतोदकैः पूरयित्वा, अभिमन्त्र्य • सत्स्वरूपाश्च ता आप - स्तन्वतां मम सत् सदा सर्वस्वरूपा ता आप - स्सर्वं मे कुर्यु.रीप्सितम्‌।। • पूर्णास्ताः पूर्णपात्रस्थाः पूर्णं मेस्तु सदा शुभम्‌। अक्षय्या आप एवेमा ममाक्षय्यं सदा भवेत्‌।।  दिङ्मार्जनम् • देवाः प्राग्दिशि मार्जन्तु। (प्राच्यां) • दक्षिणस्यां च पूर्वजाः। (दक्षिणस्यां) • गृहाद्याः पशवः पश्चात्‌। (प्रतीच्यां) • उत्तरेपां गणास्तथा।। (उदीच्यां) • यज्ञेशाद्याश्च सकला देवा ऊर्ध्वदिशि स्मृताः। (ऊर्ध्वायां)  पत्न्यंजलावपां निनयनम् • आपो वः प्रहिणोमि स्वां योनि.मब्धिं च मत् पयः। मा परासेचि भूयास - मच्छिद्रः प्रजया सदा।। • पूर्णपात्रं प्रणीयाथा-ञ्जलौ यत् सिच्यते जलम्‌। तत्प्रजावृद्धिदं भूया - द्यजमान.कुलस्य वै।। • तेनैव सदपत्येन नरः पूर्णो यथा भवेत्‌। मुखं विमृश्यावभृथ - जलं प्रोक्षेत् तदीप्सया।। अक्षतान् शिरसिधारयेत्‌।  मार्जन मन्त्राः • सुरास्त्वामभिषिंचन्तु ब्रह्म विष्णु महेश्वराः। वासुदेवो जगन्नाथ - स्तथा सङ्कर्षणो विभुः।। • प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते। आखण्डलोग्निर्भगवान् यमो वै निरृतिस्तथा।। • वरुणः पवनश्चैव धनाध्यक्ष स्तथा शिवः। ब्रह्मणा सहिता स्सर्वे दिक्पालाः कीर्तिदास्तथा।। • पुष्टिश्श्रद्धा क्रिया चैव रतिर्मेधा धृतिस्तथा। ऋद्धिर्लज्जा तथा शान्तिः कान्ति स्तुष्टिश्च मातरः।। • एतास्त्वामभिषिंचन्तु देवपत्न्य स्समागताः।। • आदित्य श्चन्द्रमा भौमो बुध जीवसितार्कजाः। ग्रहास्त्वामभिषिंचन्तु राहुः केतुश्च तर्पिताः। • देव दानव गन्धर्व यक्षराक्षस पन्नगाः। ऋषयो मुनयो गावो देवमातर एवच।। • देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसांगणाः। • अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च। षधानि च रत्नानि कालश्चापां गणास्तथा।। • सरित स्सागरा श्शैला - स्तीर्थानि जलदा नदाः। एते त्वामभिषिंचन्तु सर्वकामार्थ सिद्धये।।  दक्षिणादानम्  जयादि ब्रह्म विसर्जनान्ते, भवत्कृतब्रह्मत्व दक्षिणां मानसोत्साह परिमित हिरण्यं, तुभ्यमहं सम्प्रददे न मम।।  उत्तर तन्त्रम्  प्रागादि परिस्तरणान्युत्तरे विसृजेत्‌। अग्नेस्तृणान्यपचिनोति। तेजस्वी यशस्वी ब्रह्मवर्चसी भवति - इति विज्ञायते।  पुनरलंकृत्य- अग्नये नमः, हुतवहाय नमः, हुताशिने नमः, कृष्णवर्त्मने नमः, देवमुखाय नमः, सप्तजिह्वाय नमः, वैश्वानराय नमः, जातवेदसे नमः, मध्ये श्रीमद्यज्ञेश्वराय नमः।।  होमान्ते, यज्ञेश्वराय नमः। हुतशिष्ट माज्योपहार नैवेद्यं निवेदयामि।  प्रदक्षिण नमस्कारमन्त्राः • अग्ने त्वं नय रायेस्मान् सुपथेन विदुत्तम। जुह्वतां नाशयैनांसि कुर्वीमहि नमांसि ते।। • नमस्ते गार्‌हपत्याय नमस्ते दक्षिणाग्नये। नम आहवनीयाय महावेद्यै नमो नमः। • काण्डद्वयोपपाद्याय कर्मब्रह्म स्वरूपिणे। स्वर्गापवर्ग रूपाय यज्ञेशाय नमो नमः। • यज्ञेशाच्युत गोविन्द माधवानन्त केशव। कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तुते।।  अभिवादनम् चतुस्सागर... अभिवादये।।  विष्णुस्मरणम् • प्रमादात्कुर्वतां पुंसां प्रच्यवेताध्वरे यदि। स्मरणादेव तद्विष्णो स्संपूर्णं स्यादिति स्मृतिः।। • यत्कर्म कुर्वतां पुंसां कर्मलोपो भवेद्यदि। तत्कर्म सफलं कुर्यु- स्तिस्रः कोट्यो महर्षयः। • अपराधसहस्राणि क्रियन्तेहर्निशं मया। दासोयमिति मां मत्वा क्षमस्व परमेश्वर।। • यत्करोमि यदश्नामि यज्जुहोमि ददामि यत्‌। यत्तपस्यामि वार्‌ष्णेय तत्करोमि त्वदर्पणम्‌।। • कर्ता क्रियाणां स स इज्यते क्रतु स्स एव तत्कर्मफलं च यच्च। स्रुगादि यत्साधन मप्यशेषं हरेर्न किंचिद्व्यतिरिक्तमस्ति।।  प्रार्थनम् स्वस्ति।। • श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम्‌। आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन।। यस्य स्मृत्या च नामोक्त्या तपो होम क्रियादिषु। न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्‌। मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन। यद्धुतं तु मया देव परिपूर्णं तदस्तु ते।। अनेन मया कृतेन.. होमेन भगवान् सर्वात्मकः, श्री यज्ञेश्वरस्सुप्रीणातु। एतत्फलं सर्वं श्रीपरमेश्वरार्पणमस्तु।।  विसर्जनम् • गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर। यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन।। • यज्ञेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थं क्षेमाय पुनरागमनाय च।।  रक्षाधारणम् • जमदग्नि मरीच्यादि मुनीनां तुष्यतां हि यत्‌। आयुष्यं त्रिगुणं स्याच्च तदस्तु मम सर्वदा।। रक्षां गृह्णामि। ==00==