11

                        
                        
Ganapati Puja Yajusha - Aarchika गणपति पूजा (याजुष - आर्चिक पद्धतिः) भूशुद्धिः - अपक्रामन्तु भूतानि पिशाचाः प्रेत गुह्यकाः। ये चात्र निवसंत्येते देवता भुवि सन्ततम्।। अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः। ये भूता विघ्नकर्तार स्ते गच्छंत्वाज्ञया हरेः।। आसन शुद्धिः आसन मन्त्रस्य पृथिव्या मेरु पृष्ठ ऋषिः। सुतलं छंदः। श्री कूर्मो देवता। आसने विनियोगः।। पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वञ्च धारय मां देवि पवित्रं कुरु चासनम्।। अशेष जगदाधार मनन्तं कूर्मरूपिणम्। आसनस्य विशुद्ध्यर्थ मात्मानं तं भजे हरिं।। ओं अं अनन्तासनाय नमः। यं योगासनाय नमः। विं विमलासनाय नमः। रं कूर्मासनाय नमः। इति भूशुद्धिं, आसन शुद्धिं च कृत्वा।। ( अन्नि पूजलकु मुंदुगा ई भूशुद्धिनि, आसन शुद्धिनि चेसे संप्रदायमुन्नदि.) श्रीमहागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः। हरिः ओम्।।  देवीँ वाच मजनयन्त देवास्ताँ विश्वरूपा पशवो वदन्ति। सानो मन्द्रेष मूर्ज न्दुहाना धेनु र्वागस्मा नुप सुष्टुतैतु।। (अयं मुहूर्त स्सुमुहूर्तोस्तु) यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गळा। तयो स्संस्मरणात्पुंसां सर्वतो जय मङ्गळम्।। शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्याये त्सर्व विघ्नोपशान्तये।। तदेव लग्नं सुदिनं तदेव तारा बलं चन्द्रबलं तदेव। विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि।। यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूति र्ध्रुवा नीति र्मति र्मम।। स्मृते सकल कल्याण भाजनं यत्र जायते। पुरुष स्त मजं नित्यं व्रजामि शरणं हरिम्।। सर्वदा सर्वकार्येषु नास्ति तेषा.ममङ्गलम्। येषां हृदिस्थो भगवा न्मङ्गलायतनं हरिः।। लाभ स्तेषां जय स्तेषां कृत स्तेषां पराभवः। येषा मिन्दीवर श्यामो हृदयस्थो जनार्दनः।। आपदामप हर्तारं दातारं सर्व संपदाम्। लोकाभि रामं श्रीरामं भूयो भूयो नमाम्यहम्।। सर्वमङ्गळ माङ्गळ्ये शिवे सर्वार्थ साधिके। शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते।। श्री लक्ष्मीनारायणाभ्यां नमः। श्री उमामहेश्वराभ्यां नमः। श्री वाणी हिरण्यगर्भाभ्यां नमः। श्री शचीपुरन्दराभ्यां नमः। श्री अरुन्धती वसिष्ठाभ्यां नमः। श्री सीतारामाभ्यां नमः। सर्वेभ्यो महाजनेभ्यो नमः।। (अयं मुहूर्त स्सुमुहूर्तोस्तु)।। आचम्य, केशवाय स्वाहा। नारायणाय स्वाहा। माधवाय स्वाहा। गोविन्दाय नमः। विष्णवे नमः। मधुसूदनाय नमः। त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः। हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदरायनमः। सङ्कर्षणाय नमः। वासुदेवाय नमः। प्रद्युम्नाय नमः। अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः। नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः। उपेन्द्राय नमः। हरये नमः। श्री कृष्णाय नमः।। ( श्री कृष्ण परब्रह्मणे नमः) उत्तिष्ठन्तु भूत पिशाचाः, ये ते भूमि भारकाः। ये तेषा मविरोधेन ब्रह्मकर्म समारभे।। प्राणानायम्य।।  ओं भूः। ओं भुवः। ओ सुवः। ओं महः। ओं जनः। ओं तपः। ओ सत्यम्। ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्। ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम्।। सङ्कल्पः। ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते, श्री महा विष्णोराज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणः द्वितीय परार्धे, श्वेतवराहकल्पे, वैवस्वत मन्वन्तरे, कलियुगे प्रथम पादे, जंबूद्वीपे, भरतवर्षे, भरतखण्डे मेरोर्दक्षिण दिग्भागे, श्री शैलस्य ------- प्रदेशे, --- - --- नद्यो र्मध्यदेशे ------ समस्त देवता गोब्राह्मण हरिहर सद्गुरु चरण सन्निधौ, अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन प्रभवादि षष्टि संवथ्सरानां मध्ये, श्रीमत् ----- संवथ्सरे, ------ अयने, ------ ऋतौ,----- मासे, ------- पक्षे, ------ तिथौ, ------ वासरे, ------ नक्षत्रे, योगे, करणे, एवङ्गुण विशेषण विशिष्टायां अस्यां शुभतिथौ श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं, श्रीमतः …… गोत्रस्य, ………… नक्षत्रे ……. राशौ जातस्य, …………… नामधेयस्य, सपरिवारस्य मम (अस्य यजमानस्य), श्रीमत्याः …… गोत्रायाः, ………… नक्षत्रे ……. राशौ जातायाः, …………… नामधेयायाः, सपरिवारायाः, मम ( अस्याः यजमान्याः), मम क्षेम स्थैर्य वीर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं, धर्मार्थ काममोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, (अमुक) ........... कर्म करिष्यमाणः, तदादौ निर्विघ्न परिसमाप्त्यर्थं श्री महागणाधिपति पूजां करिष्ये। कलश पूजा तदङ्गत्वेन कलशाराधनं करिष्ये। कलशं गन्ध पुष्पाक्षतै रभ्यर्च्य। हस्तेनाच्छाद्य।। कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः। मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः।। कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा। ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।। अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः। आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।  आ कलशेषु धावति पवित्रे परिषिच्यते। उक्थै र्यज्ञेषु वर्धते।।  आपोवा इद सर्वं विश्वा भूता न्याप प्राणा वा आप पशव आपोन्न मापोमृत माप स्सम्राडापो विराडाप स्स्वराडाप श्छंदास्यापो ज्योतीष्यापो यजूष्याप स्सत्य माप स्सर्वा देवता आपो भूर्भुव स्सुव राप ओम्।। गङ्गे च यमुने कृष्णे गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।। आयान्तु श्री महागणाधिपति पूजार्थं दुरितक्षय कारकाः।। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।। प्राणप्रतिष्ठा  ओं असुनीते पुनरस्मासु चक्षु पुन प्राण मिह नो धेहि भोगम्। ज्योक्पश्येम सूर्य मुच्चरन्त मनुमते मृळयान स्स्वस्ति। अमृतँ वै प्राणा अमृत माप प्राणानेव यथास्थान मुपह्वयते।।ओं भूर्भुवस्सुवः। श्री महागणाधिपतये नमः। स्थिरोभव। वरदोभव। सुमुखोभव। सुप्रसन्नोभव। ममाभिमुखो भव। स्थिरासनं कुरु।  ओं गणानांत्वा गणपति हवामहे कविङ्कवीना मुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन श्शृण्व न्नूतिभि स्सीद सादनम्।। श्री महागणाधिपतये नमः। ध्यायामि। ध्यानं समर्पयामि। श्री महागणाधिपतये नमः। आवाहयामि।। आसनं समर्पयामि।। श्रीमहागणाधिपतये नमः। पादारविन्दयो पाद्यं समर्पयामि।। श्री महागणाधिपतये नमः। हस्तयोः अर्घ्यं समर्पयामि।। श्री महागणाधिपतये नमः। मुखे शुद्ध आचमनीयं समर्पयामि।। स्नानम्  आपोहिष्ठा मयोभुव स्तान ऊर्जे दधातन। महेरणाय चक्षसे।।  योव श्शिवतमो रस स्तस्य भाजय तेह नः। उशती रिव मातरः।।  तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा चनः।। श्री महागणाधिपतये नमः। शुद्धोदक स्नानं समर्पयामि। स्नानानंतरं शुद्धाचमनीयं समर्पयामि।। वस्त्रम्   ओं अभि वस्त्रासु वसना न्यृषाभि धेनू स्सुदुघा पूयमानः। अभि चन्द्रा भर्तवेनो हिरण्याभ्यश्वान्रथिनो देव सोम। श्री महागणाधिपतये नमः। वस्त्रयुग्मं समर्पयामि। वस्त्रधारणानन्तरं शुद्धाचमनीयं समर्पयामि।। यज्ञोपवीतम्  ओं यज्ञोपवीतं परमं पवित्रं प्रजापते र्यत्सहजं पुरस्तात्। आयुष्य मग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः। श्री महागणाधिपतये नमः। यज्ञोपवीतं समर्पयामि।। यज्ञोपवीत धारणानन्तरं शुद्धाचमनीयं समर्पयामि।। गन्धः   ओं गन्धद्वारा न्दुराधर्‌षा न्नित्यपुष्टा ङ्करीषिणीम्। ईश्वरी सर्वभूताना न्तामिहोप ह्वये श्रियम्। श्री महागणाधिपतये नमः। दिव्य श्री चन्दनं समर्पयामि।। दूर्वाक्षताः  आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकानि समुद्रस्य गृहा इमे। श्री महागणाधिपतये नमः। अक्षतान् समर्पयामि।। नामपूजा 1. ओं सुमुखाय नमः 2. एकदन्ताय नमः 3. कपिलाय नमः 4. गजकर्णकाय नमः 5. लम्बोदराय नमः 6. विकटाय नमः 7. विघ्नराजाय नमः 8.गणाधिपाय नमः 9. धूम्रकेतवे नमः 10. गणाध्यक्षाय नमः 11. फालचन्द्राय नमः 12. गजाननाय नमः 13. वक्रतुण्डाय नमः 14. शूर्पकर्णाय नमः। 15. हेरम्बाय नमः। 16. स्कन्द पूर्वजाय नमः।। सर्वसिद्धि प्रदायकाय नमः। श्री महागणाधिपतये नमः। षोडश नामपूजां समर्पयामि।। धूपः वनस्पत्युद्भवै र्दिव्यै-र्नानागन्धै.स्सुसंयुतः। आघ्रेय स्सर्वदेवानां धूपोयं प्रतिगृह्यताम्।। श्री महागणाधिपतये नमः धूपमाघ्रापयामि।। दीपः साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम्। गृहाण मङ्गळं दीपं त्रैलोक्य तिमिरापहा। भक्त्या दीपं प्रयच्छामि देवाय परमात्मने। त्राहि मां नरका द्घोरा द्दिव्यज्योति.र्नमोस्तुते।। श्री महागणाधिपतये नमः दीपं संदर्शयामि। धूप दीपानंतरं शुद्धाचमनीयं समर्पयामि।। नैवेद्यम्  ओं भूर्भुवस्सुवः। तत्स॑वितुर्वेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।। (प्रोक्ष्य)।  सत्यन्त्वर्तेन परिषिञ्चामि। (सायं - ऋतन्त्वा सत्येन परिषिञ्चामि)। (परिषिच्य) श्री महागणाधिपतये नमः अमृतोपहार नैवेद्यं निवेदयामि।  अमृतमस्तु। अमृतोपस्तरणमसि। (आपोशनम्) प्राणाहुतयः  ओं प्राणाय स्वाहा। ओं अपानाय स्वाहा। ओं व्यानाय स्वाहा। ओं उदानाय स्वाहा। ओं समानाय स्वाहा। श्री महागणपतये नमः। नैवेद्यं निवेदयामि। मध्य मध्ये पानीयं समर्पयामि। हस्तौ प्रक्षाळयामि। पादौ प्रक्षाळयामि। मुखे शुद्धाचमनीयं समर्पयामि।। ताम्बूलम् पूगीफलै स्सकर्पूरै र्नागवल्ली दळैर्युतम्। मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम्।। श्री महागणाधिपतये नमः। ताम्बूलं समर्पयामि।। नीराजनम् घृतवर्ति सहस्रैश्च कर्पूर शकलैस्तथा। नीराजनं मया दत्तं गृहाण वरदो भव।।  पर्याप्त्या अनन्तरायाय सर्वस्तोमोतिरात्र उत्तममहर्भवति सर्वास्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वञ्जयति।। श्री महागणाधि पतये नमः। नीराजनं सन्दर्शयामि।। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि।। मन्त्रपुष्पम्  ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ति प्रचोदयात्।। सुमुख.श्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्नराजो गणाधिपः।। धूम्रकेतु.र्गणाध्यक्षः फालचन्द्रो गजाननः। वक्रतुण्ड.श्शूर्पकर्णो हेरम्ब.स्स्कन्दपूर्वजः।। षोडशैतानि नामानि य पठे.च्छृणुया.दपि। विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।। सङ्ग्रामे सर्वकार्येषु विघ्न.स्तस्य न जायते।। श्री महागणाधिपतये नमः। पादारविन्दयोः, सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि।। प्रदक्षिणम् यानि कानि च पापानि जन्मान्तर कृतानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदेपदे।। पापोहं पापकर्माहं पापात्मा पापसंभवः। त्राहिमां कृपया देव शरणागत वत्सल।। अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप।। श्री महागणाधिपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि।। प्रार्थनम् विघ्नेश्वराय वरदाय सुरेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय। विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते।। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ। अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।। प्रायश्चित्तम् यस्यस्मृत्या च नामोक्त्या तप पूजा क्रियादिषु। न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्।। मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप। यत्पूजितं मया देव परिपूर्णं तदस्तुते।। अनया ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः, श्री महागणाधिपति स्सुप्रीत स्सुप्रसन्नो वरदो भवतु। उत्तरे शुभकर्म.ण्यविघ्नमस्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-)उत्तरे शुभकर्मण्य विघ्नमस्तु। श्री महागणाधिपति प्रसादं शिरसा गृह्णामि।।  ओं यज्ञेन यज्ञ.मयजन्त देवा.-स्तानि धर्माणि प्रथमा.न्यासन्न्। ते ह नाकं महिमान स्सचन्ते यत्र पूर्वे साध्या.स्सन्ति देवाः।। श्री महागणाधिपतिं यथास्थानं प्रवेशयामि।। आवाहनं न जानामि न जानामि विसर्जनम्। पूजाञ्चैव न जानामि क्षम्यतां गणनायक।। ---------------- स्तवनम् गजाननं भूतगणाधि सेवितं कपित्थ जंबूफलसार भक्षणम्। उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम्।। अगजानन.पद्मार्कं गजानन.महर्निशम्। अनेकदन्तं भक्ताना मेकदन्त.मुपास्महे।। भवसञ्चित पापौघ-विध्वंसन.विचक्षणम्। विघ्नान्धकार भास्वन्तं विघ्नराज.महं भजे।। वागीशाद्या.स्सुमनस-स्सर्वार्थाना.मुपक्रमे। यन्नत्वा कृतकृत्या.स्स्यु-स्त.न्नमामि गजाननम्।। ==00==