Ganapati Puja Yajusha - Aarchika
गणपति पूजा (याजुष - आर्चिक पद्धतिः)
भूशुद्धिः - अपक्रामन्तु भूतानि पिशाचाः प्रेत गुह्यकाः।
ये चात्र निवसंत्येते देवता भुवि सन्ततम्।।
अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः।
ये भूता विघ्नकर्तार स्ते गच्छंत्वाज्ञया हरेः।।
आसन शुद्धिः
आसन मन्त्रस्य पृथिव्या मेरु पृष्ठ ऋषिः। सुतलं छंदः। श्री कूर्मो देवता। आसने विनियोगः।।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम्।।
अशेष जगदाधार मनन्तं कूर्मरूपिणम्।
आसनस्य विशुद्ध्यर्थ मात्मानं तं भजे हरिं।।
ओं अं अनन्तासनाय नमः। यं योगासनाय नमः। विं विमलासनाय नमः।
रं कूर्मासनाय नमः। इति भूशुद्धिं, आसन शुद्धिं च कृत्वा।।
( अन्नि पूजलकु मुंदुगा ई भूशुद्धिनि, आसन शुद्धिनि चेसे संप्रदायमुन्नदि.)
श्रीमहागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः। हरिः ओम्।।
देवीँ वाच मजनयन्त देवास्ताँ विश्वरूपा पशवो वदन्ति। सानो मन्द्रेष मूर्ज न्दुहाना धेनु र्वागस्मा नुप सुष्टुतैतु।। (अयं मुहूर्त स्सुमुहूर्तोस्तु)
यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गळा।
तयो स्संस्मरणात्पुंसां सर्वतो जय मङ्गळम्।।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्याये त्सर्व विघ्नोपशान्तये।।
तदेव लग्नं सुदिनं तदेव तारा बलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि।।
यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूति र्ध्रुवा नीति र्मति र्मम।।
स्मृते सकल कल्याण भाजनं यत्र जायते।
पुरुष स्त मजं नित्यं व्रजामि शरणं हरिम्।।
सर्वदा सर्वकार्येषु नास्ति तेषा.ममङ्गलम्।
येषां हृदिस्थो भगवा न्मङ्गलायतनं हरिः।।
लाभ स्तेषां जय स्तेषां कृत स्तेषां पराभवः।
येषा मिन्दीवर श्यामो हृदयस्थो जनार्दनः।।
आपदामप हर्तारं दातारं सर्व संपदाम्।
लोकाभि रामं श्रीरामं भूयो भूयो नमाम्यहम्।।
सर्वमङ्गळ माङ्गळ्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते।।
श्री लक्ष्मीनारायणाभ्यां नमः। श्री उमामहेश्वराभ्यां नमः। श्री वाणी हिरण्यगर्भाभ्यां नमः।
श्री शचीपुरन्दराभ्यां नमः। श्री अरुन्धती वसिष्ठाभ्यां नमः। श्री सीतारामाभ्यां नमः। सर्वेभ्यो महाजनेभ्यो नमः।। (अयं मुहूर्त स्सुमुहूर्तोस्तु)।।
आचम्य, केशवाय स्वाहा। नारायणाय स्वाहा। माधवाय स्वाहा। गोविन्दाय नमः। विष्णवे नमः। मधुसूदनाय नमः। त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः। हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदरायनमः। सङ्कर्षणाय नमः। वासुदेवाय नमः। प्रद्युम्नाय नमः। अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः। नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः। उपेन्द्राय नमः। हरये नमः। श्री कृष्णाय नमः।। ( श्री कृष्ण परब्रह्मणे नमः)
उत्तिष्ठन्तु भूत पिशाचाः, ये ते भूमि भारकाः।
ये तेषा मविरोधेन ब्रह्मकर्म समारभे।।
प्राणानायम्य।।
ओं भूः। ओं भुवः। ओ सुवः। ओं महः। ओं जनः। ओं तपः। ओ सत्यम्।
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्। ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम्।।
सङ्कल्पः।
ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते, श्री महा विष्णोराज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणः द्वितीय परार्धे, श्वेतवराहकल्पे, वैवस्वत मन्वन्तरे, कलियुगे प्रथम पादे, जंबूद्वीपे, भरतवर्षे, भरतखण्डे मेरोर्दक्षिण दिग्भागे, श्री शैलस्य ------- प्रदेशे, --- - --- नद्यो र्मध्यदेशे ------ समस्त देवता गोब्राह्मण हरिहर सद्गुरु चरण सन्निधौ,
अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन प्रभवादि षष्टि संवथ्सरानां मध्ये, श्रीमत् ----- संवथ्सरे, ------ अयने, ------ ऋतौ,----- मासे, ------- पक्षे, ------ तिथौ, ------ वासरे, ------ नक्षत्रे, योगे, करणे, एवङ्गुण विशेषण विशिष्टायां अस्यां शुभतिथौ श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं,
श्रीमतः …… गोत्रस्य, ………… नक्षत्रे ……. राशौ जातस्य, …………… नामधेयस्य, सपरिवारस्य मम (अस्य यजमानस्य), श्रीमत्याः …… गोत्रायाः, ………… नक्षत्रे ……. राशौ जातायाः, …………… नामधेयायाः, सपरिवारायाः, मम ( अस्याः यजमान्याः),
मम क्षेम स्थैर्य वीर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं, धर्मार्थ काममोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, (अमुक) ........... कर्म करिष्यमाणः, तदादौ निर्विघ्न परिसमाप्त्यर्थं श्री महागणाधिपति पूजां करिष्ये।
कलश पूजा
तदङ्गत्वेन कलशाराधनं करिष्ये। कलशं गन्ध पुष्पाक्षतै रभ्यर्च्य। हस्तेनाच्छाद्य।।
कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः।।
कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।।
अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः।
आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।
आ कलशेषु धावति पवित्रे परिषिच्यते। उक्थै र्यज्ञेषु वर्धते।।
आपोवा इद सर्वं विश्वा भूता न्याप प्राणा वा आप पशव आपोन्न मापोमृत माप स्सम्राडापो विराडाप स्स्वराडाप श्छंदास्यापो ज्योतीष्यापो यजूष्याप स्सत्य माप स्सर्वा देवता आपो भूर्भुव स्सुव राप ओम्।।
गङ्गे च यमुने कृष्णे गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।।
आयान्तु श्री महागणाधिपति पूजार्थं दुरितक्षय कारकाः।।
कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।।
प्राणप्रतिष्ठा
ओं असुनीते पुनरस्मासु चक्षु पुन प्राण मिह नो धेहि भोगम्। ज्योक्पश्येम सूर्य मुच्चरन्त मनुमते मृळयान स्स्वस्ति। अमृतँ वै प्राणा अमृत माप प्राणानेव यथास्थान मुपह्वयते।।ओं भूर्भुवस्सुवः। श्री महागणाधिपतये नमः। स्थिरोभव। वरदोभव। सुमुखोभव। सुप्रसन्नोभव। ममाभिमुखो भव। स्थिरासनं कुरु।
ओं गणानांत्वा गणपति हवामहे कविङ्कवीना मुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन श्शृण्व न्नूतिभि स्सीद सादनम्।।
श्री महागणाधिपतये नमः। ध्यायामि। ध्यानं समर्पयामि।
श्री महागणाधिपतये नमः। आवाहयामि।। आसनं समर्पयामि।।
श्रीमहागणाधिपतये नमः। पादारविन्दयो पाद्यं समर्पयामि।।
श्री महागणाधिपतये नमः। हस्तयोः अर्घ्यं समर्पयामि।।
श्री महागणाधिपतये नमः। मुखे शुद्ध आचमनीयं समर्पयामि।।
स्नानम्
आपोहिष्ठा मयोभुव स्तान ऊर्जे दधातन। महेरणाय चक्षसे।।
योव श्शिवतमो रस स्तस्य भाजय तेह नः। उशती रिव मातरः।।
तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा चनः।।
श्री महागणाधिपतये नमः। शुद्धोदक स्नानं समर्पयामि। स्नानानंतरं शुद्धाचमनीयं समर्पयामि।।
वस्त्रम्
ओं अभि वस्त्रासु वसना न्यृषाभि धेनू स्सुदुघा पूयमानः। अभि चन्द्रा भर्तवेनो हिरण्याभ्यश्वान्रथिनो देव सोम।
श्री महागणाधिपतये नमः। वस्त्रयुग्मं समर्पयामि। वस्त्रधारणानन्तरं शुद्धाचमनीयं समर्पयामि।।
यज्ञोपवीतम्
ओं यज्ञोपवीतं परमं पवित्रं प्रजापते र्यत्सहजं पुरस्तात्। आयुष्य मग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।
श्री महागणाधिपतये नमः। यज्ञोपवीतं समर्पयामि।। यज्ञोपवीत धारणानन्तरं शुद्धाचमनीयं समर्पयामि।।
गन्धः
ओं गन्धद्वारा न्दुराधर्षा न्नित्यपुष्टा ङ्करीषिणीम्। ईश्वरी सर्वभूताना न्तामिहोप ह्वये श्रियम्। श्री महागणाधिपतये नमः। दिव्य श्री चन्दनं समर्पयामि।।
दूर्वाक्षताः
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकानि समुद्रस्य गृहा इमे। श्री महागणाधिपतये नमः। अक्षतान् समर्पयामि।।
नामपूजा
1. ओं सुमुखाय नमः 2. एकदन्ताय नमः 3. कपिलाय नमः 4. गजकर्णकाय नमः 5. लम्बोदराय नमः 6. विकटाय नमः 7. विघ्नराजाय नमः 8.गणाधिपाय नमः 9. धूम्रकेतवे नमः 10. गणाध्यक्षाय नमः 11. फालचन्द्राय नमः 12. गजाननाय नमः 13. वक्रतुण्डाय नमः 14. शूर्पकर्णाय नमः। 15. हेरम्बाय नमः। 16. स्कन्द पूर्वजाय नमः।। सर्वसिद्धि प्रदायकाय नमः। श्री महागणाधिपतये नमः। षोडश नामपूजां समर्पयामि।।
धूपः
वनस्पत्युद्भवै र्दिव्यै-र्नानागन्धै.स्सुसंयुतः।
आघ्रेय स्सर्वदेवानां धूपोयं प्रतिगृह्यताम्।।
श्री महागणाधिपतये नमः धूपमाघ्रापयामि।।
दीपः
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम्।
गृहाण मङ्गळं दीपं त्रैलोक्य तिमिरापहा।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां नरका द्घोरा द्दिव्यज्योति.र्नमोस्तुते।।
श्री महागणाधिपतये नमः दीपं संदर्शयामि। धूप दीपानंतरं शुद्धाचमनीयं समर्पयामि।।
नैवेद्यम्
ओं भूर्भुवस्सुवः। तत्स॑वितुर्वेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।। (प्रोक्ष्य)।
सत्यन्त्वर्तेन परिषिञ्चामि।
(सायं - ऋतन्त्वा सत्येन परिषिञ्चामि)। (परिषिच्य)
श्री महागणाधिपतये नमः अमृतोपहार नैवेद्यं निवेदयामि।
अमृतमस्तु। अमृतोपस्तरणमसि। (आपोशनम्)
प्राणाहुतयः
ओं प्राणाय स्वाहा। ओं अपानाय स्वाहा। ओं व्यानाय स्वाहा। ओं उदानाय स्वाहा। ओं समानाय स्वाहा। श्री महागणपतये नमः। नैवेद्यं निवेदयामि। मध्य मध्ये पानीयं समर्पयामि। हस्तौ प्रक्षाळयामि। पादौ प्रक्षाळयामि। मुखे शुद्धाचमनीयं समर्पयामि।।
ताम्बूलम्
पूगीफलै स्सकर्पूरै र्नागवल्ली दळैर्युतम्।
मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम्।।
श्री महागणाधिपतये नमः। ताम्बूलं समर्पयामि।।
नीराजनम्
घृतवर्ति सहस्रैश्च कर्पूर शकलैस्तथा।
नीराजनं मया दत्तं गृहाण वरदो भव।।
पर्याप्त्या अनन्तरायाय सर्वस्तोमोतिरात्र उत्तममहर्भवति सर्वास्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वञ्जयति।।
श्री महागणाधि पतये नमः। नीराजनं सन्दर्शयामि।। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि।।
मन्त्रपुष्पम्
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ति प्रचोदयात्।।
सुमुख.श्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः।।
धूम्रकेतु.र्गणाध्यक्षः फालचन्द्रो गजाननः।
वक्रतुण्ड.श्शूर्पकर्णो हेरम्ब.स्स्कन्दपूर्वजः।।
षोडशैतानि नामानि य पठे.च्छृणुया.दपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।।
सङ्ग्रामे सर्वकार्येषु विघ्न.स्तस्य न जायते।।
श्री महागणाधिपतये नमः। पादारविन्दयोः, सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि।।
प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तर कृतानि च।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदेपदे।।
पापोहं पापकर्माहं पापात्मा पापसंभवः।
त्राहिमां कृपया देव शरणागत वत्सल।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप।।
श्री महागणाधिपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि।।
प्रार्थनम्
विघ्नेश्वराय वरदाय सुरेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते।।
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।।
प्रायश्चित्तम्
यस्यस्मृत्या च नामोक्त्या तप पूजा क्रियादिषु।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप।
यत्पूजितं मया देव परिपूर्णं तदस्तुते।।
अनया ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः, श्री महागणाधिपति स्सुप्रीत स्सुप्रसन्नो वरदो भवतु।
उत्तरे शुभकर्म.ण्यविघ्नमस्त्विति भवन्तो ब्रुवन्तु।
(प्रतिवचनम्-)उत्तरे शुभकर्मण्य विघ्नमस्तु।
श्री महागणाधिपति प्रसादं शिरसा गृह्णामि।।
ओं यज्ञेन यज्ञ.मयजन्त देवा.-स्तानि धर्माणि प्रथमा.न्यासन्न्। ते ह नाकं महिमान स्सचन्ते यत्र पूर्वे साध्या.स्सन्ति देवाः।। श्री महागणाधिपतिं यथास्थानं प्रवेशयामि।।
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजाञ्चैव न जानामि क्षम्यतां गणनायक।।
----------------
स्तवनम्
गजाननं भूतगणाधि सेवितं कपित्थ जंबूफलसार भक्षणम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम्।।
अगजानन.पद्मार्कं गजानन.महर्निशम्।
अनेकदन्तं भक्ताना मेकदन्त.मुपास्महे।।
भवसञ्चित पापौघ-विध्वंसन.विचक्षणम्।
विघ्नान्धकार भास्वन्तं विघ्नराज.महं भजे।।
वागीशाद्या.स्सुमनस-स्सर्वार्थाना.मुपक्रमे।
यन्नत्वा कृतकृत्या.स्स्यु-स्त.न्नमामि गजाननम्।।
==00==
|