(क्षीराब्धि द्वादशी) मथनद्वादशी व्रतविधिः
तुलसी दामोदर पूजनम्।। (कार्तिक शुद्ध द्वादशी पूजा)
• आचम्य ...
• केशवाय स्वाहा। नारायणाय स्वाहा। माधवाय स्वाहा। गोविन्दाय नमः।
विष्णवे नमः। मधुसूदनाय नमः। त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः। हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदरायनमः। सङ्कर्षणाय नमः। वासु देवाय नमः। प्रद्युम्नाय नमः। अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः। नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः। उपेन्द्राय नमः। हरये नमः। श्री कृष्णाय नमः। (श्रीकृष्ण परब्रह्मणे नमः)
• उत्तिष्ठन्तु भूत पिशाचाः, एते भूमि भारकाः। एतेषा मविरोधेन ब्रह्मकर्म समारभे।।
• प्राणानायम्य।। देशकालौ सङ्कीर्त्य
• ओं भूः ...रोम्।।
• सङ्कल्पः ..
• ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते, श्री महाविष्णोराज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणः द्वितीय परार्धे, श्वेतवराहकल्पे, वैवस्वत मन्वन्तरे, कलियुगे प्रथम पादे, जम्बूद्वीपे, भरतवर्षे, भरतखण्डे मेरोर्दक्षिण दिग्भागे, श्री शैलस्य --- प्रदेशे, --- नद्यो.र्मध्यदेशे, समस्त देवता गोब्राह्मण हरिहर सद्गुरु चरण सन्निधौ,
• अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन प्रभवादि षष्टि संवथ्सराणां मध्ये, श्रीमत् ----- संवथ्सरे, दक्षिणायने, शरदृतौ, कार्तिके मासे, शुक्लपक्षे, द्वादश्यां तिथौ,
------ वासरे, ------ नक्षत्रे, ---- योगे, --- करणे,
• एवं-गुणविशेषण-विशिष्टाया.मस्यां शुभतिथौ, मम सर्वापापविमोचनार्थं,
सर्वारिष्टपरिहारद्वारा श्रीमहालक्ष्मीसहित नारायणदामोदर देवताप्रीत्यर्थं
(क्षीराब्धि) मथनद्वादश्यां पर्वणि तुलसीदेवतापूजनं, दामोदरपूजनञ्च करिष्ये।
• कलशपूजानन्तरं गणाधिपतिपूजां तुलसीदेवताप्राणप्रतिष्ठापनं च कृत्वा, ततः तुलसीदेवतां पूजयेत्।
• ध्यानम् -
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये। केशवार्चनयोग्ये मे वरदा भव सर्वदा।। श्री तुलसीदेवीं ध्यायामि।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्।।
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्षस्स्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम्।।
श्रीनारायणदामोदराय नमः। ध्यायामि।।
• आवाहनम्
कृष्णानन्दाश्रु सम्भूते वरदे तुलसि स्वयम्। त्वामद्यावाहयाम्याद्ये कमलापति वल्लभे।।
श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। आवाहयामि।।
• आसनम्-
अनेकहारसंयुक्तं सुवर्णमणिसंयुतम्। रत्नसिंहासनं दिव्यं प्रीत्यर्थं प्रतिगृह्यताम्।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। रत्नसिहासनं समर्पयामि।।
• अर्घ्यम्-
क्षीरोदधिसमुत्पन्ने देवासुरसुपूजिते। विष्णुप्रिये मया दत्तं गृहाणार्घ्यं नमोस्तुते।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। अर्घ्यं समर्पयामि।।
• पाद्यम्-
पद्मनाभप्रिये देवि पाद्य मेतन्मयार्पितम्। संगृहाण शुभे श्यामे वरदे लोकपावनि। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। पाद्यं समर्पयामि।।
• आचमनीयम्-
एलालवङ्गकर्पूरचन्दनाद्यै.स्सुवासितम्। पानीयं तु मयानीतं सम्यगाचमनीयकम्।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। आचमनीयं समर्पयामि।।
• शुद्धोदकस्नानम्-
सुशीतलं सुप्रसन्नं सर्वौषधिसमन्वितम्। मयाहृतं जलं देवि स्नानं कुरु हरिप्रिये।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। शुद्धोदकस्नानं समप्रयामि।।
• वस्त्रम्-
पीतवस्त्रयुगं देवि सर्वाभीष्टप्रदायिनि। सर्वलक्षणसम्पन्ने शुभे ते प्रददाम्यहम्।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। वस्त्रयुग्मं समर्पयामि।।
• कञ्चुकम्-
कञ्चुकं काञ्चनं दिव्यं ब्रह्मणा निर्मितं पुरा। अहं दास्यामि देवेशि विष्णुपत्नि नमोस्तुते। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। कञ्चुकाभरणं समर्पयामि।।
• आभरणम् -
स्वच्छं निर्मलमत्यर्थं पुरतस्ते कृतं शुभम्। कण्ठसूत्रं गृहाण त्वं ददाम्याभरणानि च। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। आभरणानि समर्पयामि।।
• गन्धः-
चन्दनागरुकर्पूर-मृगनाभिसमन्वितम्। गन्धं गृहाण देवेशि देवदेवाङ्गभूषणे।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। गन्धं समर्पयामि।।
• अक्षताः-
शालीयां.श्चन्द्रवर्णांश्च हरिद्रामिश्रितान् शुभान्। अक्षतांश्चार्पये तुभ्यं गृहाण श्रीहरिप्रिये।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। अक्षतान् समर्पयामि।।
• पुष्पणि -
मया दत्तमिदं पुष्पं तुलसीदलसंयुतम्। माल्यं गृहाण देवेशि वरदे विष्णुवल्लभे।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। पुष्पाणि पूजयामि।।
• अथाङ्ग पूजा -
• तुलस्यै नमः गुल्फौ पूजयामि
• विष्णुप्रियायै नमः पादौ पूजयामि
• रम्भोर्वै नमः ऊरू पूजयामि
• क्षीराब्धितनयायैनमः कटिं पूजयामि
• सकलसुरपूज्यायैनमः नाभिं पूजयामि
• इन्दिरायै नमः उदरं पूजयामि
• बृन्दावनवासिन्यै नमः वक्षः पूजयामि
• महालक्ष्म्यै नमः स्तनौ पूजयामि
• सुभुजायै नमः भुजौ पूजयामि
• पद्महस्तायै नमः हस्तौ पूजयामि
• सुमुखायै नमः मुखं पूजयामि
• रमायै नमः ललाटं पूजयामि
• इन्दुसोदर्यै नमः शिरः पूजयामि
• तुलस्यै नमः सर्वाण्यंगानि पूजयामि।
----
संख्या तुलसी शतनामावळिः
1 श्री तुलस्यै नमः
2 श्री नन्दिन्यै नमः
3 श्री देव्यै नमः
4 श्री शिखिन्यै नमः
5 श्री धारिण्यै नमः
6 श्री धात्र्यै नमः
7 श्री सावित्र्यै नमः
8 श्री सत्यसन्धायै नमः
9 श्री कालहारिण्यै नमः
10 श्री गौर्यै नमः
11 श्री देवगीतायै नमः
12 श्री द्रवीयस्यै नमः
13 श्री पद्मिन्यै नमः
14 श्री सीतायै नमः
15 श्री रुक्मिण्यै नमः
16 श्री प्रियभूषणायै नमः
17 श्री श्रेयस्यै नमः
18 श्री श्रीमत्यै नमः
19 श्री मान्यायै नमः
20 श्री गौर्यै नमः
21 श्री गौतमार्चितायै नमः
22 श्री त्रेतायै नमः
23 श्री त्रिपथगायै नमः
24 श्री त्रिपदायै नमः
25 श्री त्रय्यै नमः
26 श्री जगत्रयायै नमः
27 श्री त्रासिन्यै नमः
28 श्री गात्रायै नमः
29 श्री गर्भरक्षिण्यै नमः
30 श्री शोभनायै नमः
31 श्री समायै नमः
32 श्री द्विरदायै नमः
33 श्री आराध्यायै नमः
34 श्री यज्ञविद्यायै नमः
35 श्री महाविद्यायै नमः
36 श्री गुह्यविद्यायै नमः
37 श्री कामाक्ष्यै नमः
38 श्री कुलायै नमः
39 श्री श्रियै नमः
40 श्री भूम्यै नमः
41 श्री भवित्र्यै नमः
42 श्री सावित्र्यै नमः
43 श्री सर्ववेदविदांवरायै नमः
44 श्री शंखिन्यै नमः
45 श्री चक्रिण्यै नमः
46 श्री चारिण्यै नमः
47 श्री चपलेक्षणायै नमः
48 श्री पीतांबरायै नमः
49 श्री पीतसोमायै नमः
50 श्री सुरसायै नमः
51 श्री अक्षिण्यै नमः
52 श्री अंबायै नमः
53 श्री सरस्वत्यै नमः
54 श्री संश्रयायै नमः
55 श्री सर्वदेवतारूपायै नमः
56 श्री विश्वाश्रयायै नमः
57 श्री सुगन्धिन्यै नमः
58 श्री सुवासनायै नमः
59 श्री वरदायै नमः
60 श्री सुश्रोण्यै नमः
61 श्री चंद्रभागायै नमः
62 श्री यमुनाप्रियायै नमः
63 श्री कावेर्यै नमः
64 श्री मणिकर्णिकायै नमः
65 श्री अर्चितायै नमः
66 श्री स्थायिन्यै नमः
67 श्री दानप्रदायै नमः
68 श्री धनवत्यै नमः
69 श्री शोच्यमानसायै नमः
70 श्री शुचये नमः
71 श्री श्रेयस्यै नमः
72 श्री प्रीतचित्तायै नमः
73 श्री विभूत्यै नमः
74 श्री आकृत्यै नमः
75 श्री आविर्भूतायै नमः
76 श्री प्रभाविण्यै नमः
77 श्री गन्धिन्यै नमः
78 श्री स्वर्गिण्यै नमः
79 श्री गदायै नमः
80 श्री वेद्यायै नमः
81 श्री प्रभायै नमः
82 श्री महितायै नमः
83 श्री सरोवासायै नमः
84 श्री सरस्वत्यै नमः
85 श्री ब्रह्मप्रियायै नमः
86 श्री श्यामसुन्दरायै नमः
87 श्री रत्नरूपिण्यै नमः
88 श्री शमनिधये नमः
89 श्री शतानन्दायै नमः
90 श्री शतद्युतये नमः
91 श्री शितिकण्ठायै नमः
92 श्री प्रियायै नमः
93 श्री धात्र्यै नमः
94 श्री श्री बृन्दावन स्थितायै नमः
95 श्री कृष्णायै नमः
96 श्री भक्तवत्सलायै नमः
97 श्री गोपिकाक्रीडायै नमः
98 श्री हरिण्यै नमः
99 श्री अमृतरूपिण्यै नमः
100 श्री औषधरूपिण्यै नमः
101 श्री निरवद्यायै नमः
102 श्री शिवप्रियायै नमः
103 श्री मन्त्रमूर्तये नमः
104 श्री शिष्टेडितायै नमः
105 श्री गृहार्चितायै नमः
106 श्री सुरूपिण्यै नमः
107 श्री सुवासिनी पूजितायै नमः
108 श्री कृष्णकान्तायै नमः
इति तुलसी शतनामावलिः
----
ततः श्रीमहाविष्णुपूजां कृत्वा पुष्पैरर्चयेत्।।
संख्या श्रीविष्णु शतनामावलिः
1 श्री विष्णवे नमः
2 श्री जिष्णवे नमः
3 श्री वषट्काराय नमः
4 श्री देवदेवाय नमः
5 श्री वृषाकपये नमः
6 श्री दामोदराय नमः
7 श्री दीनबन्धवे नमः
8 श्री आदिदेवाय नमः
9 श्री दितिस्तुताय नमः
10 श्री पुण्डरीकाय नमः
11 श्री परानन्दाय नमः
12 श्री परमात्मने नमः
13 श्री परात्पराय नमः
14 श्री परशुधारिणे नमः
15 श्री विश्वात्मने नमः
16 श्री कृष्णाय नमः
17 श्री कलिमलापघ्ने नमः
18 श्री कौस्तुभोद्भासितोरस्काय नमः
19 श्री नराय नमः
20 श्री नारायणाय नमः
21 श्री हरये नमः
22 श्री हराय नमः
23 श्री हरप्रियाय नमः
24 श्री स्वामिने नमः
25 श्री वैकुण्ठाय नमः
26 श्री विश्वतोमुखाय नमः
27 श्री हृषीकेशाय नमः
28 श्री अप्रमेयात्मने नमः
29 श्री वराहाय नमः
30 श्री धरणीधराय नमः
31 श्री धर्मेशाय नमः
32 श्री धरणीनाथाय नमः
33 श्री ध्येयाय नमः
34 श्री धर्मभृतां वराय नमः
35 श्री सहस्रशीर्षाय नमः
36 श्री पुरुषाय नमः
37 श्री सहस्राक्षाय नमः
38 श्री सहस्रपदे नमः
39 श्री सर्वगाय नमः
40 श्री सर्वविदे नमः
41 श्री सर्वाय नमः
42 श्री शरण्याय नमः
43 श्री साधुवल्लभाय नमः
44 श्री कौसल्यानन्दनाय नमः
45 श्री श्रीमते नमः
46 श्री रक्षःकुलविनाशकाय नमः
47 श्री जगत्कर्त्रे नमः
48 श्री जगद्धर्त्रे नमः
49 श्री जगज्जेत्रे नमः
50 श्री जनार्तिघ्ने नमः
51 श्री जानकीवल्लभाय नमः
52 श्री देवाय नमः
53 श्री जलरूपाय नमः
54 श्री जलेश्वराय नमः
55 श्री क्षीराब्धिवासिने नमः
56 श्री क्षीराब्धितनयावल्लभाय नमः
57 श्री शेषशायिने नमः
58 श्री पन्नगारिवाहनाय नमः
59 श्री विष्टरश्रवसे नमः
60 श्री माधवाय नमः
61 श्री मधुरानाथाय नमः
62 श्री मुकुन्दाय नमः
63 श्री मोहनाशनाय नमः
64 श्री दैत्यारये नमः
65 श्री पुण्डरीकाक्षाय नमः
66 श्री अच्युताय नमः
67 श्री मधुसूदनाय नमः
68 श्री सोमसूर्याग्निनयनाय नमः
69 श्री नृसिंहाय नमः
70 श्री भक्तवत्सलाय नमः
71 श्री नित्याय नमः
72 श्री निरामयाय नमः
73 श्री शुद्धाय नमः
74 श्री नरदेवाय नमः
75 श्री जगत्प्रभवे नमः
76 श्री हयग्रीवाय नमः
77 श्री जितरिपवे नमः
78 श्री उपेन्द्राय नमः
79 श्री रुक्मिणीपतये नमः
80 श्री सर्वदेवमयाय नमः
81 श्री श्रीशाय नमः
82 श्री सर्वाधाराय नमः
83 श्री सनातनाय नमः
84 श्री सौम्याय नमः
85 श्री सौम्यप्रदाय नमः
86 श्री स्रष्ट्रे नमः
87 श्री विष्वक्सेनाय नमः
88 श्री जनार्दनाय नमः
89 श्री यशोदातनयाय नमः
90 श्री योगाय नमः
91 श्री योगशास्त्र परायणाय नमः
92 श्री रुद्रात्मकाय नमः
93 श्री रुद्रमूर्तये नमः
94 श्री राघवाय नमः
95 श्री मधुसूदनाय नमः
96 श्री दिव्याय नमः
97 श्री निस्तुलतेजसे नमः
98 श्री पापघ्ने नमः
99 श्री दशरूपवते नमः
100 श्री अमितानन्त तेजसे नमः
101 श्री पुण्याय नमः
102 श्री दुःखविनाशनाय नमः
103 श्री दारिद्र्यनाशनाय नमः
104 श्री दौर्भाग्यनाशनाय नमः
105 श्री सुखवर्धनाय नमः
106 श्री सर्व संपत्कराय नमः
107 श्री सौम्याय नमः
108 श्री महापातकनाशनाय नमः
इति श्री विष्ण्वष्टोत्तर शतनामावलिः
• धूपः-
चन्दनागरुकर्पूर-घृतगुग्गुलसंयुतम्। गृहाण धूपं तुलसि वन्देहं भक्तवत्सले। श्रीतुलसीदेव्यै धूपमाघ्रापयामि।।
• दीपः-
घृतवर्तिषु दीप्तं ते मयार्पितमिदं शुभे। गृहाण मङ्गलं दीपं सर्वैश्वर्यप्रदायिनि।। श्रीतुलसीदेव्यै नमः दीपं दर्शयामि।
• नैवेद्यम् -
क्षीरं च गुडसँयुक्तं सर्पिषा युत.मादरात्। मया निवेदितं भुङ्क्ष्व पञ्चभक्ष्य समन्वितम्।।
श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। नमः नैवेद्यं समर्पयामि।
• ताम्बूलं-
पूगीफलैश्च कर्पूरै-र्नागवल्लीदलै.र्युतम्। ताम्बूलं गृह्यतां देवि वरदा भव शोभने।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। नमः - ताम्बूलम् समर्पयामि।।
• सुवर्णपुष्पम्-
व्रतपूर्तिं महाकीर्तिं दिव्यस्फूर्तिं हरिप्रिये। प्राप्तुकाम इदं देवि सौवर्णं पुष्पमर्पये।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। नमः सुवर्णपुष्पं समर्पयामि।।
• नीराजनम्-
पद्मनाभप्रिये नित्यं पद्मसम्भवपूजिते। पद्मपत्रविशालक्षि वरदा भव मे सदा।
कर्पूरकान्तिवलये घृतदीपावलीत्विषि। दामोदरेणसहितां विलोके त्वां हरिप्रिये।।
श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। नमः नीराजनम् सन्दर्शयामि।।
• मन्त्रपुष्पम्-
सर्वमंगलमाङ्गल्ये शिवे सर्वार्थसाधके। शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। नमः मन्त्रपुष्पं समर्पयामि।
• प्रदक्षिणम्-
यानि कानि च पापानि जन्मान्तर कृतानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे।।
पापोहं पापकर्माहं पापात्मा पापसम्भवः। त्राहि मां कृपया देव शरणागत वत्सल।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मा.त्कारुण्य भावेन रक्ष रक्ष गणाधिप।।
• नमस्कारः-
नमस्करोमि देवि त्वां विष्णुवक्षस्सस्थले स्थिताम्। प्रणतार्तिहरे नित्य. मभीष्टफलदा भव।। श्री तुलसीदेव्यै नमः। श्री नारायणदामोदर स्वामिने नमः। नमः नमस्कारान् समर्पयामि।।
• यस्य स्मृत्या च ...भक्तिहीनं तु देवते. यत्पूजितं मया देवि परिपूर्णं तदस्तुते।
• अनया कल्पोक्त प्रकारेण कृतया पूजया तुलसी देवी सुप्रीता सुप्रसन्ना वरदा भवतु। मया आचरितस्य व्रतस्य फलसिद्धिरस्तु। इति पूजा विधनम्।
-------------
भविष्यपुराणस्थिता व्रतकथा च
श्रीकृष्ण उवाच ---
नारदाशेष धर्मज्ञ लोकानां हितकारण।
कथयस्व महाभाग व्रतं देवर्षिसत्तम।।
नारद उवाच ---
व्रतानामुत्तमं पुण्यं सर्व सौभाग्यकारणम्।
सर्व सम्पत्प्रदं शीघ्रं पुत्रपौत्त्र.प्रवर्धनम्।
इषे मासि सिते पक्षे ह्येकादश्या.मुपोषितः।
तुलसीं च महाविष्णुं पूजयित्वा समाहितः।
पञ्च पद्मा.न्यलङ्कृत्य पञ्च दीपान् प्रकल्पयेत्।
गन्धाद्यक्षत.नैवेद्य-ताम्बूलानि समर्पयेत्।
प्रदक्षिण नमस्कारान् पञ्च पञ्च प्रकल्पयेत्।
तदादि मासपर्यन्तं प्रत्यहं च समाचरेत्।
ऊर्जे मासि सिते पक्षे ह्येकादश्या.मुपोषितः।
पूर्ववत् तुलसीपूजां कृत्वा नियमपूर्वकम्।
रात्रौ जागरणं कुर्या-दधश्शायी जितेन्द्रियः।
ततः प्रभातवेलायां स्नात्वा शुचि.रलङ्कृतः।।
कुडपेन तु पिष्टेन कारयेत् पिष्टकत्रयम्।
एकं तुलस्यै दत्वा तु ब्राह्मणायैक.मेव च।
उलूखलेन्यत् संस्थाप्य चेक्षुमूलेन घट्टयेत्।
यावन्तः क्षीरपृषत-स्स्वशरीरे पतन्ति हि।।
तावन्त्यब्दसहस्राणि स्वर्गेलोके महीयते।
श्रीकृष्ण उवाच-
पूर्वमाचरितं कैस्तु व्रतमेतत् फलैषिभिः।।
तद्व्रताचरणात् किं वै फलं प्राप्तं महामुने।
नारद उवाच---
पुरा कश्चिन्महातेजा ब्राह्मणोभून्महाप्रभो।
वेदशास्त्रार्थतत्त्वज्ञो देवदत्त इति स्मृतः।
स कदाचि.द्द्विजश्रेष्ठो विचिन्त्यास्मीत्यपुत्त्रकः।
आराधयामि देवेशं विष्णुं त्रैलोक्यपावनम्।
इति संचिन्त्य मनसा तपश्चक्रे सुदर्लभम्।
वृद्धब्राह्मणरूपेण प्रादुर्भूत्वा तदन्तिके।
तपश्चरन्तं तं दृष्ट्वा जिष्णुः प्राह महाविभुः।
किमर्थं कृत.माश्चर्यं तपो वद मम द्विज।
श्रुत्वा तद्वाक्य.मचिरात्- प्रणम्य शिरसा हरिम्।
देवदेव जगन्नाथ त्राहि मां पुरुषोत्तम।
अद्य मे सफलं जन्म त्वत्पादाम्भोज.दर्शनात्।
मदीप्सितं च सफलं भविष्यति न संशयः।
अपुत्त्रको महादुःखी शरणं त्वां व्रजाम्यहम्।।
पुत्त्रं देहि महादेव सर्वलोक.वरप्रद।
नारायण उवाच-
आयुर्हीनं सुतं वापि सुतां वा मृतभर्तृकाम्।।
तयो.रेकं वृणीष्वाथ ददामि तव सुव्रत।
देवदत्त उवाच
स्वगृहं प्राप्य भार्याया एतां वार्तां निवेद्य च।
उभयो.रेक मिच्छामि ह्यागमिष्यामि केशव।
इति प्रणम्य शिरसा जगाम स्वगृहं प्रति।।
निवेद्य सम्यग्भार्यायै बहुधालोच्य चिन्तितः।
भार्योवाच-
सुता हि याच्या भोस्स्वामिन् भर्तृहीनापि च त्वया।।
तथेत्युक्त्वा स विप्रेन्द्रः पुनस्तीरं प्रविश्य च।
नारायण नमस्तेस्तु पुत्रिकां दातु.मर्हसि।।
तथेत्युक्त्वा महाविष्णु.रन्तर्धानं ययौ तदा।
अदृष्ट्वा तं महाविप्रः पश्चात् स्वगृह.मागतः।।
किञ्चित्काले व्यतीते तु पुत्त्री जाता तयो.श्शुभा।
सर्वलक्षण.सम्पन्ना सर्वरोग.विवर्जिता।।
पितु.र्गृहे तु सा कन्या वर्धिता च सुरूपिणी।
ततः काले तु सम्प्राप्ते विवाह.मकरोत् पिता।।
जन्मान्तरकृतात् पापात् सा जाता मृतभर्तृका।
जननीजनकौ तस्या-स्तत.स्स्वर्ग.मवापतुः।
तद्गृहे विधवा सापि सर्वधर्म.विवर्जिता।
नास्ति नारायणे.त्युक्तिं वदन्ती मृतभर्तृका।।
अतिथिं नार्चयत्येव कदापि स्वगृहागतम्।
एवं कठिनचित्ता सा स्थिता निष्ठुरभाषिणी।।
शश्वदुच्चार्यते साध्व्या मन्नामाधवया तया।
इति तुष्टो हृषीकेशो द्विजो भूत्वा समागतः।।
ता.मयाचत विष्णुश्च तद्वच.स्साब्रवीत् पुनः।
कालोपपन्ना.नतीथीन् किमर्थ.मवमन्यसे।
इति ब्रुवाणं तं विष्णुं रुषा शीर्णांशुकं ददौ।
तन्मध्ये चाढकं बीजं दृष्ट्वा हरि.रवापयत्।।
मृता कालेन सा कीटो भूत्वा तत्पर्णभुक् स्थिता।
ततः कदाचित् तां स्मृत्वा देवीं हरि.रुवाच ह।।
द्रष्टुं यास्यामि हे देवि- एहि नारायणाभिधाम्।
इत्युक्त्वाथ गते विष्णौ सह तेन रमा ययौ।।
आगत्य किं सुभद्रं ते हरिरित्यन्वयुञ्जत।
कीट उवाच-
एवं तिष्ठाम्यहं देव प्रसीद जगदीश्वर।।
इति प्रणम्य शिरसा कीट-स्तूष्णीं स्थित.स्तदा।
देव्युवाच-
किमर्थ.मेषा कीटोभू-द्देवदेव वदस्व मे।।
इति पृष्ट.स्तया विष्णु-स्तद्वृत्तान्त.मवोचत।
तच्छ्रुत्वा कमला देवी तन्मोक्षं चाप्यपृच्छत।।
श्री भगवानुवाच ----
ऊर्जे मासि सिते पक्षे द्वादश्यामस्ति यद्व्रतम्।
तद्व्रतस्य फलं किञ्चि-द्दातु.मर्हसि शोभने।।
इक्षुबिन्दुफलेनैन मुच्यते पापबन्धनात्।
तथेति श्री.र्ददौ तस्यै कीटोपि स्त्रीत्व.माप हि।
स्त्रीरुवाच-
अद्य मे सफलं जन्म जीवितं च सुजीवितम्।
व्रतानि सफलान्यद्य भव.त्पादाब्ज.दर्शनात्।।
इति स्तुत्वाथ सा नारी श्रियं प्राह मुदा युता।
अहमेत.द्व्रतं देवि करिष्यामि वदस्व मे।।
देव्युवाच-
कार्तीके च सिते पक्षे चैकादश्या.मुपोष्य च।
तुलसीं पूजयित्वाथ पञ्चवर्णैश्च चूर्णकैः।।
पञ्च पद्मैरलङ्कृत्य धूपदीपादिभिःक्रमात्।
रात्रौ जागरणं कृत्वा पुराणपठनादिभिः।।
ततः प्रभातवेलायां स्नात्वा धृत्वाम्बरं शुचिः।
तुलसीं पूर्ववत् पूज्य - कृत्वा वै पिष्टकत्रयम्।।
एकं तुलस्या एकं तु ब्राह्मणाय निवेदयेत्।
अवशिष्टं तु यच्चैकं निधायोलूखले पयः।
प्रोक्षेक्षुमूलै.र्नारी सा हन्या.त्पुण्याङ्गनान्विता।
कीर्तनीया महाविष्णोः कथा.स्तल्लग्नचेतसा।।
षड्रसोपेत.मन्नं च दद्या.द्दक्षिणया सह।
स्वयं चापि हि भुञ्जीया-दिष्टकामार्थ.सिद्धये।।
एवं पञ्चाब्दपर्यन्त-माचरेत् सुसमाहितः।
आदावन्ते च मध्ये च कुर्या.दुद्यापनं मुदा।।
लक्ष्मीविष्ण्वोश्च प्रतिमे कुर्या.च्छक्त्यनुसारतः।
गोमयेनानुलिप्याथ रङ्दवल्लीं प्रकल्पयेत्।।
तन्मध्ये पञ्च कुडपान् संस्थाप्य श्वेततण्डुलान्।
निक्षिप्य प्रतिमायुग्मं तत्र नारायणं रमाम्।।
लक्ष्मीनारायणं देवं पूजयेद् भक्तिपूर्वकम्।
अखण्डितं नवं वस्त्र-मेकैकस्य पृथक् पृथक्।।
गन्धपुष्पाक्षतै.र्धूपै-र्दीपै.र्नैवेद्यसँयुतैः।
नानाविधोपचारैश्च पूजयित्वा यथाविधि।।
प्रदक्षिण.प्रणामांश्च पञ्च पञ्च क्रमेण तु।
रात्रौ जागरणं कुर्यात् पुराणपठनादिभिः।।
ततः प्रभातवेलायां नद्यां स्नात्वा समाहितः।
गृह.मागत्य मेधावी पुनः पूजां समाचरेत्।।
एवं कृत्वा विधिज्ञाय आचार्याय कुटुम्बिने।
सुशीलाय सुशान्ताय प्रतिमादान.माचरेत्।।
सुवासिनीद्वयं पञ्च दश ब्राह्मण.सत्तमान्।
कृत्वा तुष्टान् भोजनाद्यैर् वस्त्राद्यैश्च विशेषतः।।
ब्राह्मणा.न्भोजयेत् पश्चात् स्वयं भुञ्जीत बन्धुभिः।
एवं शक्त्यनुसारेण वित्तशाठ्यं न कारयेत्।।
नोद्यापये.द्व्रतं जातु पुनः कीटो भविष्यति।
एवमाचरितं यैस्तु सर्वाभीष्टप्रदं व्रतम्।।
तेषां भुक्तिश्च मुक्तिश्च भवत्यत्र न संशयः।
इत्युक्त्वाथ महालक्ष्मी-रन्तर्धानं ययौ तदा।।
एवं क्रमेण सा कन्या कृत्वा व्रत.मनुत्तमम्।
इह भुक्त्वाधिकसुख-मन्ते स्वर्गं जगाम हि।।
व्रतेन पापनिर्मुक्ता यास्यन्ति परमां गतिम्।।
।। इति भविष्योत्तरपुराणे मथन द्वादशीव्रतकथा संपूर्णा।।
==00==
|