Already Registered? Login
सौन्दर्यलहरी शिवश्शक्त्या युक्तो यदि भवति शक्तः प्रभवितञ्च न चेदेवं देवो न खलु कुशल.स्स्पन्दितुमपि अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति।। 1।। तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चि स्सञ्चिन्वन् विरचयति लोकानविकलम् वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हर स्सङ्क्षुभ्यैनं भजति भसितोद्धूलनविधिम्।। 2।। अविद्यानामन्त- स्तिमिर-मिहिर- द्वीपनगरी जडानां चैतन्यस्तबक- मकरन्द-स्रुतिझरी। दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवती।। 3।। त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटित-वराभीत्यभिनया। भयात्त्रातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ।। 4।। हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्। स्मरोपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्।। 5।। धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्त स्सामन्तो मलय-मरु.दायोधनरथः। तथाप्येक स्सर्वं हिमगिरिसुते कामपि कृपां अपाङ्गात् ते लब्ध्वा जगदिदमनङ्गो विजयते।। 6।। क्वणत्काञ्चीदामा करिकलभ-कुम्भ- स्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना। धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तान्नः पुरमथितु-राहोपुरुषिका।। 7।। सुधासिन्धोर्मध्ये सुरविटपि-वाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे। शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्।। 8।। महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुत-माकाशमुपरि। मनोपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे।। 9।। सुधाधारासारै- श्चरणयुगलान्तर् विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः। अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुंडे कुहरिणि।। 10।। चतुर्भि श्श्रीकंठै श्शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभि श्शम्भोर्नवभिरपि मूलप्रकृतिभिः। चतुश्चत्वारिंशद् वसुदल-कलाश्र-त्रिवलय त्रिरेखाभि स्सार्धं तव शरणकोणाः परिणताः।। 11।। त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः। यदालोकौत्सुक्या-दमरललना यान्ति मनसा तपोभिर दुष्प्रापामपि गिरिश-सायुज्यपदवीम्।। 12।। नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतित- मनुधावन्ति शतशः। गलद्वेणीबन्धाः कुचकलश-विस्रस्तसिचया हठात्तृट्यत्काञ्च्यो विगलितदुकूला युवतयः।। 13।। क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टि- श्चतुरधिक-पञ्चाशदनिले। दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषा- मप्युपरि तव पादाम्बुजयुगम्।। 14।। शरज्ज्योत्स्नाशुद्धां शशियुत-जटाजूटमकुटां वरत्रासत्राणस्फटिक- घुटिका-पुस्तककराम्। सकृन्नत्वां नत्वा कथमिव सतां सन्निदधते मधुक्षीर- द्राक्षामधुरिम- धुरीणाः फणितयः।। 15।। कवीन्द्राणां चेतः कमलवन- बालातपरुचिं भजन्ते ये सन्तः कतिचि- दरुणामेव भवतीम्। विरिञ्चिप्रेयस्या- स्तरुणतर- शृङ्गारलहरी गभीराभिर्वाग्भिर् विदधति सतां रंजनममी।। 16।। सवित्रीभिर्वाचां शशिमणि- शिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः। स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवी-वदनकमला-मोदमधुरैः।। 17।। तनुच्चायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः। भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः।। 18।। मुखं बिन्दुं कृत्वा कुचयुग- मधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्। स सद्य स्सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्।। 19।। किरन्तीमङ्गेभ्यः किरण निकुरम्बामृतरसं हृदि त्वामाधत्ते हिमकर- शिलामूर्तिमिव यः। स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधासारसिरया।। 20।। तटिल्लेखातन्वीं तपनशशि- वैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम्। महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम्।। 21।। भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वांछन् कथयति भवानि त्वमिति यः। तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्र- स्फुटमुकुट- नीराजितपदाम्।। 22।। त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा शरीरार्धं शम्भो- रपरमपि शङ्के हृतमभूत्। यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशि-चूडालमकुटम्।। 23।। जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत् स्वमपि वपु- रीशस्तिरयति। सदापूर्व स्सर्वं तदिद - मनुगृह्णाति च शिव स्तवाज्ञामालम्ब्य क्षणचलितयोर् भ्रूलतिकयोः।। 24।। त्रयाणां देवानां त्रिगुण- जनितानां तव शिवे भवेत्पूजा पूजा तव चरणयोर्या विरचिता। तथा हि त्वत्पादोद्वहन- मणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलित करोत्तंसमकुटाः।। 25।। विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम्। वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ।। 26।। जपो जल्प श्शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्य क्रमण मशना- द्याहुतिविधिः। प्रणाम स्संवेश स्सुख- मखिल- मात्मार्पणदृशा सपर्यापर्याय- स्तव भवतु यन्मे विलसितम्।। 27।। सुधामप्यास्वाद्य प्रतिभय- जरामृत्युहरिणीं विपद्यन्ते विश्वे विधि- शत.मखाद्या दिविषदः। कराळं यत्क्ष्वेडं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा।। 28।। किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्। प्रणम्रेष्वेतेषु प्रसभ- मुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते।। 29।। स्वदेहोद्भूताभिर् घृणिभि- रणिमाद्याभि-रभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः। किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्नि- र्विरचयति निराजनविधिम्।। 30।। चतुष्षष्ट्या तन्त्रै स्सकलमतिसन्धाय भुवनं स्थितस्तत्तत् सिद्धिप्रसवपरतन्त्रैः पशुपतिः। पुनस्त्वन्निर्बन्धा दखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितल- मवातीतरदिदम्।। 31।। शिव श्शक्तिः कामः क्षिति- रथ रवि श्शीतकिरणः स्मरो हंस श्शक्रस्तदनु च परा मारहरयः। अमी हृल्लेखाभि स्तिसृभि रवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम्।। 32।। स्मरं योनिं लक्ष्मीं त्रितय- मिदमादौ तव मनोर् निधायैके नित्ये निरवधि महाभोगरसिकाः। भजन्ति त्वां चिन्तामणि गुण- निबद्धाक्षवलयाः शिवाग्नौ जुह्वन्त स्सुरभिघृतधाराहुतिशतैः।। 33।। शरीरं त्वं शम्भो श्शशि मिहिर वक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम्। अत श्शेष श्शेषीत्यय- मुभयसाधारणतया स्थित स्सम्बन्धो वां समरस- परानन्दपरयोः।। 34।। मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्। त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे।। 35।। तवाज्ञाचक्रस्थं तपनशशि- कोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता। यमाराध्यन्भक्त्या रविशशिशुचीना मविषये निरालोकेलोके निवसति हि भालोकभुवने।। 36।। विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमान- व्यवसिताम्। ययोः कान्त्या यान्त्या शशिकिरण- सारूप्यसरणेर् विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती।। 37।। समुन्मीलत्संवित् कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम्। यदालापादष्टादश- गुणितविद्यापरिणतिर्- यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव।। 38।। तव स्वाधिष्ठाने हुतवह मधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम्। यदालोके लोकान्दहति महति क्रोधकलिते दयार्द्रा यद्दृष्टि श्शिशिर मुपचारं रचयति।। 39।। तटित्त्वन्तं शक्त्या तिमिरपरिपंथि-स्फुरणया स्फुरन्नानारत्नाभरण- परिणद्धेन्द्रधनुषम्। तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्।। 40।। तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरस- महातांडवनटम्। उभाभ्या मेताभ्या मुदयविधि मुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीम- ज्जगदिदम्।। 41।। गतैर्माणिक्यत्वं गगनमणिभि.स्सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः। स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनु श्शौनासीरं किमिति न निबध्नाति धिषणाम्।। 42।। धुनोतु ध्वान्तन्नस्तुलित दलितेन्दीवर- वनं घनस्निग्धश्लक्ष्णं चिकुर-निकुरम्बं तव शिवे। यदीयं सौरभ्यं सहज- मुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम्।। 43।। तनोतु क्षेमन्न स्तव वदन- सौन्दर्यलहरी- परीवाह स्स्रोत स्सरणिरिव सीमन्तसरणिः। वहन्ती सिन्दूरं प्रबल- कबरीभार- तिमिर- द्विषां बृन्दैर् बन्दीकृतमिव नवीनार्ककिरणम्।। 44।। अरालै स्स्वाभाव्या दलिकलभ सश्रीभि रलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्। दरस्मेरे यस्मिन् दशनरुचि किंजल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहन चक्षु र्मधुलिहः।। 45।। ललाटं लावण्यद्युति विमलमाभाति तव यद् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्। विपर्यासन्यासा दुभयमपि सम्भूय च मिथः सुधालेप-स्यूतिः परिणमति राका हिमकरः।। 46।। भ्रुवौ भुग्ने किञ्चिद्भुवन- भयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्। धनुर्मन्ये सव्येतर-कर-गृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तर- मुमे।। 47।। अह स्सूते सव्यं तव नयन मर्कात्मकतया त्रियामां वामन्ते सृजति रजनीनायकतया। तृतीया ते दृष्टिर् दरदलित हेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयो- रन्तरचरीम्।। 48।। विशाला कळ्याणी स्फुटरुचि- रयोध्या कुवलयैः कृपाधाराधारा किमपि मधुरा भोगवतिका। अवन्ती दृष्टिस्ते बहुनगर- विस्तारविजया ध्रुवं तत्तन्नाम व्यवहरण- योग्या विजयते।। 49।। कवीनां सन्दर्भ स्तबक मकरन्दैकरसिकं कटक्ष-व्याक्षेप- भ्रमरकलभौ कर्णयुगलम्। अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गा दलिकनयनं किञ्चिदरुणम्।। 50।। शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती। हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टि स्सकरुणा।। 51।। गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्त प्रशमरस विद्रावणफले। इमे नेत्रे गोत्राधरपति- कुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः।। 52।। विभक्त त्रैवर्ण्यं व्यतिकरित लीलांजनतया विभाति त्वन्नेत्र त्रितय मिद मीशानदयिते। पुन स्स्रष्टुं देवान् द्रुहिण- हरि- रुद्रानुपरतान् रज स्सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव।। 53।। पवित्रीकर्तु न्नः पशुपति पराधीनहृदये दयामित्रै र्नेत्रै ररुणधवल- श्यामरुचिभिः। नद श्शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थाना मुपनयसि सम्भेद मनघम्।। 54।। निमेषोन्मेषाभ्यां प्रलय मुदयं याति जगती तवेत्याहु स्सन्तो धरणिधर- राजन्यतनये। त्वदुन्मेषाज्जातं जगदिद- मशेषं प्रलयतः परित्रातुं शङ्के परिहृत- निमेषास्तव दृशः।। 55।। तवापर्णे कर्णे जपनयन- पैशुन्यचकिता निलीयन्ते तोये नियत- मनिमेषा श्शफरिकाः। इयं च श्रीर्बद्ध- च्छदपुट- कवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति।। 56।। दृशा द्राघीयस्या दरदलित- नीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे। अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः।। 57।। अरालं ते पालीयुगल मगराजन्यतनये न केषामाधत्ते कुसुमशर- कोदंड- कुतुकम्। तिरश्चीनो यत्र श्रवणपथ- मुल्लंघ्य विलस- न्नपाङ्ग-व्यासङ्गो दिशति शरसन्धान- धिषणाम्।। 58।। स्फुरद्गंडाभोग- प्रतिफलित- ताटङ्कयुगळं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्। यमारुह्य द्रुह्यत्यवनिरथ- मर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते।। 59।। सरस्वत्या स्सूक्ती रमृतलहरी कौशलहरीः पिबन्त्या श्शर्वाणि श्रवणचुलुकाभ्या मविरलम्। चमत्कार श्लाघा चलितशिरसः कुंडलगणो झणत्कारै स्तारैः प्रतिवचन माचष्ट इव ते।। 60।। असौ नासावंश स्तुहिनगिरि- वंशध्वजपट स्त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्। वहत्यन्तर्मुक्ता श्शिशिरकर- निश्वासगलितं समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधरः।। 61।। प्रकृत्या रक्ताया- स्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता। न बिम्बं त्वद्बिम्ब- प्रतिफलन- रागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया।। 62।। स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणा मासी- दतिरसतया चञ्चुजडिमा। अतस्ते शीतांशो- रमृतलहरी- माम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं कांजिकधिया।। 63।। अविश्रान्तं पत्यु र्गुणगण- कथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा। यदग्रासीनाया.स्स्फटिकदृष- दच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा।। 64।। रणे जित्वा दैत्या- नपहृतशिरस्त्रैः कवचिभिर् निवृत्तै- श्चंडांश- त्रिपुरहर- निर्माल्यविमुखैः। विशाखेन्द्रोपेन्द्रै श्शशि विशद- कर्पूरशकला विलीयन्ते मात- स्तव वदन- ताम्बूलकबलाः।। 65।। विपञ्च्या गायन्ती विविध मपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने। तदीयै- र्माधुर्यै- रपलपित- तन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम्।। 66।। कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहु- रधरपानाकुलतया। करग्राह्यं शम्भोर् मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूम स्तव चुबुक मौपम्यरहितम्।। 67।। भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमल- नालश्रियमियम्। स्वत श्श्वेता कालागुरु बहुल- जम्बालमलिना मृणाली लालित्यं वहति यदधो हारलतिका।। 68।। गले रेखास्तिस्रो गतिगमक- गीतैकनिपुणे विवाह- व्यानद्ध- प्रगुण - गुणसंख्या- प्रतिभुवः। विराजन्ते नानाविध- मधुर- रागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते।। 69।। मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भि स्सौन्दर्यं सरसिजभव स्स्तौति वदनैः। नखेभ्य स्सन्त्रस्यन् प्रथममथना - दन्धकरिपो- श्चतुर्णां शीर्षाणां सम- मभय-हस्तार्पणधिया।। 70।। नखाना मुद्द्योतै- र्नव- नलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे। कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीड- ल्लक्ष्मी- चरणतल- लाक्षारसचणम्।। 71।। समं देवि स्कन्द- द्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्। यदालोक्याशङ्का- कुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति।। 72।। अमू ते वक्षोजा- वमृतरस- माणिक्यकुतुपौ न सन्देहस्पन्दो नगपतिपताके मनसि नः। पिबन्तौ तौ यस्मा- दविदित- वधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदन- क्रौञ्चदलनौ।। 73।। वहत्यम्ब स्तम्बेरम- दनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभि- रमलां हारलतिकाम्। कुचाभोगो बिम्बाधर- रुचिभिरन्त श्शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते।। 74।। तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयः पारावारः परिवहति सारस्वतमिव। दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढाना मजनि कमनीयः कवयिता।। 75।। हरक्रोध- ज्वालावलिभि रवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः। समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति।। 76।। यदेतत्कालिन्दी तनुतर तरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम्। विमर्दा दन्योन्यं कुचकलशयो रन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्।। 77।। स्थिरो गङ्गावर्त स्स्तन मुकुल रोमावळिलता कलावालं कुंडं कुसुमशर- तेजोहुतभुजः। रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते।। 78।। निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर् नारीतिलक शनकैस्त्रुट्यत इव। चिरं ते मध्यस्य त्रुटिततटिनी- तीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये।। 79।। कुचौ सद्य स्स्विद्यत्तट घटित- कूर्पास भिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता। तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवली वल्लिभिरिव।। 80।। गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितम्बा दाच्छिद्य त्वयि हरणरूपेण निदधे। अतस्ते विस्तीर्णो गुरुरय- मशेषां वसुमतीं नितम्बप्राग्भार स्स्थगयति लघुत्वं नयति च।। 81।। करीन्द्राणां शुंडान् कनक-कदली- कांडपटली- मुभाभ्या मूरुभ्या मुभयमपि निर्जित्य भवती। सुवृत्ताभ्यां पत्युः प्रणति- कठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुध- करि- कुम्भद्वयमपि।। 82।। पराजेतुं रुद्रं द्विगुण- शरगर्भौ गिरिसुते निषङ्गौ जंघे ते विषम विशिखो बाढमकृत। यदग्रे दृश्यन्ते दश शरफलाः पादयुगळी- नखाग्रच्छद्मान स्सुरमकुट शाणैकनिशिताः।। 83।। श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मात श्शिरसि दयया धेहि चरणौ। ययोः पाद्यं पाथः पशुपति- जटाजूटतटिनी ययोर्लाक्षालक्ष्मी- ररुणहरि- चूडामणिरुचिः।। 84।। नमोवाकं ब्रूमो नयन रमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचि- रसालक्तकवते। असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूना मीशानः प्रमदवन कङ्केलि तरवे।। 85।। मृषा कृत्वा गोत्र- स्खलन मथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते। चिरादन्तश्शल्यं दहनकृत मुन्मूलितवता तुलाकोटि क्वाणैः किलिकिलित मीशानरिपुणा।। 86।। हिमानी हन्तव्यं हिमगिरि- निवासैकचतुरौ निशायां निद्राणां निशि चरमभागे च विशदौ। वरं लक्ष्मीपात्रं श्रिय मतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयत श्चित्रमिह किम्।। 87।। पदं ते कीर्तीनां प्रपद मपदं देवि विपदां कथं नीतं सद्भिः कठिन कमठी कर्पर तुलाम्। कथं वा बाहुभ्या मुपयमन काले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा।। 88।। नखै र्नाक स्स्त्रीणां करकमल सङ्कोच शशिभि- स्तरूणां दिव्यानां हसत इव ते चंडि चरणौ। फलानि स्वस्थेभ्यः किसलय कराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रिय मनिश मह्नाय ददतौ।। 89।। ददाने दीनेभ्य श्श्रिय मनिश माशानु- सदृशी- ममन्दं सौन्दर्य प्रकर- मकरन्दं विकिरति। तवास्मिन् मन्दार- स्तबक-सुभगे यातु चरणे निमज्जन् मज्जीवः करणचरण ष्षट्चरणताम्।। 90।। पदन्यास क्रीडा परिचय मिवारब्धु मनसः स्खलन्तस्ते खेलं भवन कलहंसा न जहति। अतस्तेषां शिक्षां सुभगमणि मंजीररणित- च्छला- दाचक्षाणं चरणकमलं चारुचरिते।। 91।। गतास्ते मञ्चत्वं द्रुहिण-हरि- रुद्रेश्वरभृतः शिव स्स्वच्छ-च्छाया-घटित-कपट-प्रच्छद-पटः। त्वदीयानां भासां प्रतिफलन- रागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्।। 92।। अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे। भृशं तन्वी मध्ये पृथु-रुरसिजा-रोहविषये जगत्त्रातुं शम्भो र्जयति करुणा काचिदरुणा।। 93।। कलङ्कः कस्तूरी रजनिकर-बिम्बं जलमयं कलाभिः कर्पूरैर् मरकतकरंडं निबिडितम्। अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते।। 94।। पुराराते रन्तः पुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणाना मसुलभा। तथा ह्येते नीता श्शतमख-मुखा स्सिद्धिमतुलां तव द्वारोपान्त-स्थितिभि- रणिमाद्याभि- रमराः।। 95।। कलत्रं वैधात्रं कति कति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः। महादेवं हित्वा तव सति सतीना- मचरमे कुचाभ्या- मासङ्गः कुरवक-तरो- रप्यसुलभः।। 96।। गिरामाहुर्देवीं द्रुहिणगृहिणी मागमविदो हरेः पत्नीं पद्मां हरसहचरी मद्रितनयाम्। तुरीया कापि त्वं दुरधिगम निस्सीम-महिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि।। 97।। कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्। प्रकृत्या मूकानामपि च कविता-कारणतया यदाधत्ते वाणी मुखकमल- ताम्बूल- रसताम्।। 98।। सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा। चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्।। 99।। प्रदीपज्वालाभिर् दिवसकर- नीराजनविधिः सुधासूतेश्चन्द्रोपलजललवै रर्घ्यरचना। स्वकीयै रम्भोभि स्सलिलनिधि- सौहित्यकरणं त्वदीयाभिर् वाग्भि- स्तव जननि वाचां स्तुतिरियम्।। 100।। समानीतः पद्भ्यां मणिमुकुरता मम्बरमणिर् भयादन्त- स्स्तिमितकिरण- श्रेणि मसृणः। दधाति त्वद्वक्त्रं प्रतिफलन मश्रान्तविकचं निरातङ्कं चन्द्रा न्निजहृदय पङ्केरुहमिव।। 101।। समुद्भूत स्थूल स्तनभर मुर श्चारु हसितं कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः। हरस्य त्वद्भ्रान्तिं मनसि जनयामि स्म विमला भवत्या ये भक्ताः परिणति रमीषा मिय मुमे।। 102।। निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघात नियम परचित्तैकनिलये। नियत्या निर्मुक्ते निखिलनिगमान्त स्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम्।। 103।। ==00==