94
02 य    01 None    02 None    03 काण्ड    03 प्रपा   

                        
                        
सौन्दर्यलहरी  शिवश्शक्त्या युक्तो यदि भवति शक्तः प्रभवितञ्च न चेदेवं देवो न खलु कुशल.स्स्पन्दितुमपि अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति।। 1।।  तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चि स्सञ्चिन्वन् विरचयति लोकानविकलम् वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हर स्सङ्क्षुभ्यैनं भजति भसितोद्धूलनविधिम्।। 2।।  अविद्यानामन्त- स्तिमिर-मिहिर- द्वीपनगरी जडानां चैतन्यस्तबक- मकरन्द-स्रुतिझरी। दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवती।। 3।।  त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटित-वराभीत्यभिनया। भयात्त्रातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ।। 4।।  हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्। स्मरोपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्।। 5।।  धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्त स्सामन्तो मलय-मरु.दायोधनरथः। तथाप्येक स्सर्वं हिमगिरिसुते कामपि कृपां अपाङ्गात् ते लब्ध्वा जगदिदमनङ्गो विजयते।। 6।।  क्वणत्काञ्चीदामा करिकलभ-कुम्भ- स्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना। धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तान्नः पुरमथितु-राहोपुरुषिका।। 7।।  सुधासिन्धोर्मध्ये सुरविटपि-वाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे। शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्।। 8।।  महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुत-माकाशमुपरि। मनोपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे।। 9।।  सुधाधारासारै- श्चरणयुगलान्तर् विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः। अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुंडे कुहरिणि।। 10।।  चतुर्भि श्श्रीकंठै श्शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभि श्शम्भोर्नवभिरपि मूलप्रकृतिभिः। चतुश्चत्वारिंशद् वसुदल-कलाश्र-त्रिवलय त्रिरेखाभि स्सार्धं तव शरणकोणाः परिणताः।। 11।।  त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः। यदालोकौत्सुक्या-दमरललना यान्ति मनसा तपोभिर दुष्प्रापामपि गिरिश-सायुज्यपदवीम्।। 12।।  नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतित- मनुधावन्ति शतशः। गलद्वेणीबन्धाः कुचकलश-विस्रस्तसिचया हठात्तृट्यत्काञ्च्यो विगलितदुकूला युवतयः।। 13।।  क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टि- श्चतुरधिक-पञ्चाशदनिले। दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषा- मप्युपरि तव पादाम्बुजयुगम्।। 14।।  शरज्ज्योत्स्नाशुद्धां शशियुत-जटाजूटमकुटां वरत्रासत्राणस्फटिक- घुटिका-पुस्तककराम्। सकृन्नत्वां नत्वा कथमिव सतां सन्निदधते मधुक्षीर- द्राक्षामधुरिम- धुरीणाः फणितयः।। 15।।  कवीन्द्राणां चेतः कमलवन- बालातपरुचिं भजन्ते ये सन्तः कतिचि- दरुणामेव भवतीम्। विरिञ्चिप्रेयस्या- स्तरुणतर- शृङ्गारलहरी गभीराभिर्वाग्भिर् विदधति सतां रंजनममी।। 16।।  सवित्रीभिर्वाचां शशिमणि- शिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः। स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवी-वदनकमला-मोदमधुरैः।। 17।।  तनुच्चायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः। भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः।। 18।।  मुखं बिन्दुं कृत्वा कुचयुग- मधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्। स सद्य स्सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्।। 19।।  किरन्तीमङ्गेभ्यः किरण निकुरम्बामृतरसं हृदि त्वामाधत्ते हिमकर- शिलामूर्तिमिव यः। स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधासारसिरया।। 20।।  तटिल्लेखातन्वीं तपनशशि- वैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम्। महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम्।। 21।।  भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वांछन् कथयति भवानि त्वमिति यः। तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्र- स्फुटमुकुट- नीराजितपदाम्।। 22।।  त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा शरीरार्धं शम्भो- रपरमपि शङ्के हृतमभूत्। यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशि-चूडालमकुटम्।। 23।।  जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत् स्वमपि वपु- रीशस्तिरयति। सदापूर्व स्सर्वं तदिद - मनुगृह्णाति च शिव स्तवाज्ञामालम्ब्य क्षणचलितयोर् भ्रूलतिकयोः।। 24।।  त्रयाणां देवानां त्रिगुण- जनितानां तव शिवे भवेत्पूजा पूजा तव चरणयोर्या विरचिता। तथा हि त्वत्पादोद्वहन- मणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलित करोत्तंसमकुटाः।। 25।।  विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम्। वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ।। 26।।  जपो जल्प श्शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्य क्रमण मशना- द्याहुतिविधिः। प्रणाम स्संवेश स्सुख- मखिल- मात्मार्पणदृशा सपर्यापर्याय- स्तव भवतु यन्मे विलसितम्।। 27।।  सुधामप्यास्वाद्य प्रतिभय- जरामृत्युहरिणीं विपद्यन्ते विश्वे विधि- शत.मखाद्या दिविषदः। कराळं यत्क्ष्वेडं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा।। 28।।  किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्। प्रणम्रेष्वेतेषु प्रसभ- मुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते।। 29।।  स्वदेहोद्भूताभिर् घृणिभि- रणिमाद्याभि-रभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः। किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्नि- र्विरचयति निराजनविधिम्।। 30।।  चतुष्षष्ट्या तन्त्रै स्सकलमतिसन्धाय भुवनं स्थितस्तत्तत् सिद्धिप्रसवपरतन्त्रैः पशुपतिः। पुनस्त्वन्निर्बन्धा दखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितल- मवातीतरदिदम्।। 31।।  शिव श्शक्तिः कामः क्षिति- रथ रवि श्शीतकिरणः स्मरो हंस श्शक्रस्तदनु च परा मारहरयः। अमी हृल्लेखाभि स्तिसृभि रवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम्।। 32।।  स्मरं योनिं लक्ष्मीं त्रितय- मिदमादौ तव मनोर् निधायैके नित्ये निरवधि महाभोगरसिकाः। भजन्ति त्वां चिन्तामणि गुण- निबद्धाक्षवलयाः शिवाग्नौ जुह्वन्त स्सुरभिघृतधाराहुतिशतैः।। 33।।  शरीरं त्वं शम्भो श्शशि मिहिर वक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम्। अत श्शेष श्शेषीत्यय- मुभयसाधारणतया स्थित स्सम्बन्धो वां समरस- परानन्दपरयोः।। 34।।  मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्। त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे।। 35।।  तवाज्ञाचक्रस्थं तपनशशि- कोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता। यमाराध्यन्भक्त्या रविशशिशुचीना मविषये निरालोकेलोके निवसति हि भालोकभुवने।। 36।।  विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमान- व्यवसिताम्। ययोः कान्त्या यान्त्या शशिकिरण- सारूप्यसरणेर् विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती।। 37।।  समुन्मीलत्संवित् कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम्। यदालापादष्टादश- गुणितविद्यापरिणतिर्- यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव।। 38।।  तव स्वाधिष्ठाने हुतवह मधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम्। यदालोके लोकान्दहति महति क्रोधकलिते दयार्द्रा यद्दृष्टि श्शिशिर मुपचारं रचयति।। 39।।  तटित्त्वन्तं शक्त्या तिमिरपरिपंथि-स्फुरणया स्फुरन्नानारत्नाभरण- परिणद्धेन्द्रधनुषम्। तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्।। 40।।  तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरस- महातांडवनटम्। उभाभ्या मेताभ्या मुदयविधि मुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीम- ज्जगदिदम्।। 41।।  गतैर्माणिक्यत्वं गगनमणिभि.स्सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः। स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनु श्शौनासीरं किमिति न निबध्नाति धिषणाम्।। 42।।  धुनोतु ध्वान्तन्नस्तुलित दलितेन्दीवर- वनं घनस्निग्धश्लक्ष्णं चिकुर-निकुरम्बं तव शिवे। यदीयं सौरभ्यं सहज- मुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम्।। 43।।  तनोतु क्षेमन्न स्तव वदन- सौन्दर्यलहरी- परीवाह स्स्रोत स्सरणिरिव सीमन्तसरणिः। वहन्ती सिन्दूरं प्रबल- कबरीभार- तिमिर- द्विषां बृन्दैर् बन्दीकृतमिव नवीनार्ककिरणम्।। 44।।  अरालै स्स्वाभाव्या दलिकलभ सश्रीभि रलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्। दरस्मेरे यस्मिन् दशनरुचि किंजल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहन चक्षु र्मधुलिहः।। 45।।  ललाटं लावण्यद्युति विमलमाभाति तव यद् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्। विपर्यासन्यासा दुभयमपि सम्भूय च मिथः सुधालेप-स्यूतिः परिणमति राका हिमकरः।। 46।।  भ्रुवौ भुग्ने किञ्चिद्भुवन- भयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्। धनुर्मन्ये सव्येतर-कर-गृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तर- मुमे।। 47।।  अह स्सूते सव्यं तव नयन मर्कात्मकतया त्रियामां वामन्ते सृजति रजनीनायकतया। तृतीया ते दृष्टिर् दरदलित हेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयो- रन्तरचरीम्।। 48।।  विशाला कळ्याणी स्फुटरुचि- रयोध्या कुवलयैः कृपाधाराधारा किमपि मधुरा भोगवतिका। अवन्ती दृष्टिस्ते बहुनगर- विस्तारविजया ध्रुवं तत्तन्नाम व्यवहरण- योग्या विजयते।। 49।।  कवीनां सन्दर्भ स्तबक मकरन्दैकरसिकं कटक्ष-व्याक्षेप- भ्रमरकलभौ कर्णयुगलम्। अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गा दलिकनयनं किञ्चिदरुणम्।। 50।।  शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती। हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टि स्सकरुणा।। 51।।  गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्त प्रशमरस विद्रावणफले। इमे नेत्रे गोत्राधरपति- कुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः।। 52।।  विभक्त त्रैवर्ण्यं व्यतिकरित लीलांजनतया विभाति त्वन्नेत्र त्रितय मिद मीशानदयिते। पुन स्स्रष्टुं देवान् द्रुहिण- हरि- रुद्रानुपरतान् रज स्सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव।। 53।।  पवित्रीकर्तु न्नः पशुपति पराधीनहृदये दयामित्रै र्नेत्रै ररुणधवल- श्यामरुचिभिः। नद श्शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थाना मुपनयसि सम्भेद मनघम्।। 54।।  निमेषोन्मेषाभ्यां प्रलय मुदयं याति जगती तवेत्याहु स्सन्तो धरणिधर- राजन्यतनये। त्वदुन्मेषाज्जातं जगदिद- मशेषं प्रलयतः परित्रातुं शङ्के परिहृत- निमेषास्तव दृशः।। 55।।  तवापर्णे कर्णे जपनयन- पैशुन्यचकिता निलीयन्ते तोये नियत- मनिमेषा श्शफरिकाः। इयं च श्रीर्बद्ध- च्छदपुट- कवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति।। 56।।  दृशा द्राघीयस्या दरदलित- नीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे। अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः।। 57।।  अरालं ते पालीयुगल मगराजन्यतनये न केषामाधत्ते कुसुमशर- कोदंड- कुतुकम्। तिरश्चीनो यत्र श्रवणपथ- मुल्लंघ्य विलस- न्नपाङ्ग-व्यासङ्गो दिशति शरसन्धान- धिषणाम्।। 58।।  स्फुरद्गंडाभोग- प्रतिफलित- ताटङ्कयुगळं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्। यमारुह्य द्रुह्यत्यवनिरथ- मर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते।। 59।।  सरस्वत्या स्सूक्ती रमृतलहरी कौशलहरीः पिबन्त्या श्शर्वाणि श्रवणचुलुकाभ्या मविरलम्। चमत्कार श्लाघा चलितशिरसः कुंडलगणो झणत्कारै स्तारैः प्रतिवचन माचष्ट इव ते।। 60।।  असौ नासावंश स्तुहिनगिरि- वंशध्वजपट स्त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्। वहत्यन्तर्मुक्ता श्शिशिरकर- निश्वासगलितं समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधरः।। 61।।  प्रकृत्या रक्ताया- स्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता। न बिम्बं त्वद्बिम्ब- प्रतिफलन- रागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया।। 62।।  स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणा मासी- दतिरसतया चञ्चुजडिमा। अतस्ते शीतांशो- रमृतलहरी- माम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं कांजिकधिया।। 63।।  अविश्रान्तं पत्यु र्गुणगण- कथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा। यदग्रासीनाया.स्स्फटिकदृष- दच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा।। 64।।  रणे जित्वा दैत्या- नपहृतशिरस्त्रैः कवचिभिर् निवृत्तै- श्चंडांश- त्रिपुरहर- निर्माल्यविमुखैः। विशाखेन्द्रोपेन्द्रै श्शशि विशद- कर्पूरशकला विलीयन्ते मात- स्तव वदन- ताम्बूलकबलाः।। 65।।  विपञ्च्या गायन्ती विविध मपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने। तदीयै- र्माधुर्यै- रपलपित- तन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम्।। 66।।  कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहु- रधरपानाकुलतया। करग्राह्यं शम्भोर् मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूम स्तव चुबुक मौपम्यरहितम्।। 67।।  भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमल- नालश्रियमियम्। स्वत श्श्वेता कालागुरु बहुल- जम्बालमलिना मृणाली लालित्यं वहति यदधो हारलतिका।। 68।।  गले रेखास्तिस्रो गतिगमक- गीतैकनिपुणे विवाह- व्यानद्ध- प्रगुण - गुणसंख्या- प्रतिभुवः। विराजन्ते नानाविध- मधुर- रागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते।। 69।।  मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भि स्सौन्दर्यं सरसिजभव स्स्तौति वदनैः। नखेभ्य स्सन्त्रस्यन् प्रथममथना - दन्धकरिपो- श्चतुर्णां शीर्षाणां सम- मभय-हस्तार्पणधिया।। 70।।  नखाना मुद्द्योतै- र्नव- नलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे। कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीड- ल्लक्ष्मी- चरणतल- लाक्षारसचणम्।। 71।।  समं देवि स्कन्द- द्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्। यदालोक्याशङ्का- कुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति।। 72।।  अमू ते वक्षोजा- वमृतरस- माणिक्यकुतुपौ न सन्देहस्पन्दो नगपतिपताके मनसि नः। पिबन्तौ तौ यस्मा- दविदित- वधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदन- क्रौञ्चदलनौ।। 73।।  वहत्यम्ब स्तम्बेरम- दनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभि- रमलां हारलतिकाम्। कुचाभोगो बिम्बाधर- रुचिभिरन्त श्शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते।। 74।।  तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयः पारावारः परिवहति सारस्वतमिव। दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढाना मजनि कमनीयः कवयिता।। 75।।  हरक्रोध- ज्वालावलिभि रवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः। समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति।। 76।।  यदेतत्कालिन्दी तनुतर तरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम्। विमर्दा दन्योन्यं कुचकलशयो रन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्।। 77।।  स्थिरो गङ्गावर्त स्स्तन मुकुल रोमावळिलता कलावालं कुंडं कुसुमशर- तेजोहुतभुजः। रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते।। 78।।  निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर् नारीतिलक शनकैस्त्रुट्यत इव। चिरं ते मध्यस्य त्रुटिततटिनी- तीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये।। 79।।  कुचौ सद्य स्स्विद्यत्तट घटित- कूर्पास भिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता। तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवली वल्लिभिरिव।। 80।।  गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितम्बा दाच्छिद्य त्वयि हरणरूपेण निदधे। अतस्ते विस्तीर्णो गुरुरय- मशेषां वसुमतीं नितम्बप्राग्भार स्स्थगयति लघुत्वं नयति च।। 81।।  करीन्द्राणां शुंडान् कनक-कदली- कांडपटली- मुभाभ्या मूरुभ्या मुभयमपि निर्जित्य भवती। सुवृत्ताभ्यां पत्युः प्रणति- कठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुध- करि- कुम्भद्वयमपि।। 82।।  पराजेतुं रुद्रं द्विगुण- शरगर्भौ गिरिसुते निषङ्गौ जंघे ते विषम विशिखो बाढमकृत। यदग्रे दृश्यन्ते दश शरफलाः पादयुगळी- नखाग्रच्छद्मान स्सुरमकुट शाणैकनिशिताः।। 83।।  श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मात श्शिरसि दयया धेहि चरणौ। ययोः पाद्यं पाथः पशुपति- जटाजूटतटिनी ययोर्लाक्षालक्ष्मी- ररुणहरि- चूडामणिरुचिः।। 84।।  नमोवाकं ब्रूमो नयन रमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचि- रसालक्तकवते। असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूना मीशानः प्रमदवन कङ्केलि तरवे।। 85।।  मृषा कृत्वा गोत्र- स्खलन मथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते। चिरादन्तश्शल्यं दहनकृत मुन्मूलितवता तुलाकोटि क्वाणैः किलिकिलित मीशानरिपुणा।। 86।।  हिमानी हन्तव्यं हिमगिरि- निवासैकचतुरौ निशायां निद्राणां निशि चरमभागे च विशदौ। वरं लक्ष्मीपात्रं श्रिय मतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयत श्चित्रमिह किम्।। 87।।  पदं ते कीर्तीनां प्रपद मपदं देवि विपदां कथं नीतं सद्भिः कठिन कमठी कर्पर तुलाम्। कथं वा बाहुभ्या मुपयमन काले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा।। 88।।  नखै र्नाक स्स्त्रीणां करकमल सङ्कोच शशिभि- स्तरूणां दिव्यानां हसत इव ते चंडि चरणौ। फलानि स्वस्थेभ्यः किसलय कराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रिय मनिश मह्नाय ददतौ।। 89।।  ददाने दीनेभ्य श्श्रिय मनिश माशानु- सदृशी- ममन्दं सौन्दर्य प्रकर- मकरन्दं विकिरति। तवास्मिन् मन्दार- स्तबक-सुभगे यातु चरणे निमज्जन् मज्जीवः करणचरण ष्षट्चरणताम्।। 90।।  पदन्यास क्रीडा परिचय मिवारब्धु मनसः स्खलन्तस्ते खेलं भवन कलहंसा न जहति। अतस्तेषां शिक्षां सुभगमणि मंजीररणित- च्छला- दाचक्षाणं चरणकमलं चारुचरिते।। 91।।  गतास्ते मञ्चत्वं द्रुहिण-हरि- रुद्रेश्वरभृतः शिव स्स्वच्छ-च्छाया-घटित-कपट-प्रच्छद-पटः। त्वदीयानां भासां प्रतिफलन- रागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्।। 92।।  अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे। भृशं तन्वी मध्ये पृथु-रुरसिजा-रोहविषये जगत्त्रातुं शम्भो र्जयति करुणा काचिदरुणा।। 93।।  कलङ्कः कस्तूरी रजनिकर-बिम्बं जलमयं कलाभिः कर्पूरैर् मरकतकरंडं निबिडितम्। अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते।। 94।।  पुराराते रन्तः पुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणाना मसुलभा। तथा ह्येते नीता श्शतमख-मुखा स्सिद्धिमतुलां तव द्वारोपान्त-स्थितिभि- रणिमाद्याभि- रमराः।। 95।।  कलत्रं वैधात्रं कति कति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः। महादेवं हित्वा तव सति सतीना- मचरमे कुचाभ्या- मासङ्गः कुरवक-तरो- रप्यसुलभः।। 96।।  गिरामाहुर्देवीं द्रुहिणगृहिणी मागमविदो हरेः पत्नीं पद्मां हरसहचरी मद्रितनयाम्। तुरीया कापि त्वं दुरधिगम निस्सीम-महिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि।। 97।।  कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्। प्रकृत्या मूकानामपि च कविता-कारणतया यदाधत्ते वाणी मुखकमल- ताम्बूल- रसताम्।। 98।।  सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा। चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्।। 99।।  प्रदीपज्वालाभिर् दिवसकर- नीराजनविधिः सुधासूतेश्चन्द्रोपलजललवै रर्घ्यरचना। स्वकीयै रम्भोभि स्सलिलनिधि- सौहित्यकरणं त्वदीयाभिर् वाग्भि- स्तव जननि वाचां स्तुतिरियम्।। 100।।  समानीतः पद्भ्यां मणिमुकुरता मम्बरमणिर् भयादन्त- स्स्तिमितकिरण- श्रेणि मसृणः। दधाति त्वद्वक्त्रं प्रतिफलन मश्रान्तविकचं निरातङ्कं चन्द्रा न्निजहृदय पङ्केरुहमिव।। 101।।  समुद्भूत स्थूल स्तनभर मुर श्चारु हसितं कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः। हरस्य त्वद्भ्रान्तिं मनसि जनयामि स्म विमला भवत्या ये भक्ताः परिणति रमीषा मिय मुमे।। 102।।  निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघात नियम परचित्तैकनिलये। नियत्या निर्मुक्ते निखिलनिगमान्त स्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम्।। 103।। ==00==