85

                        
                        
मृत्युञ्जय होम सङ्कल्पः मम उपात्त समस्तदुरित क्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थम्, मम अपमृत्युनिवारणद्वारा वेदोक्त-आयुष्याभिवृद्ध्यर्थम्, आधिभौतिक-आधिदैविक- आध्यात्मिकतापत्रय-प्रशमानार्थम् मृत्युञ्जयप्रसादद्वारा आयुरारोग्यवृद्ध्यर्थम्, निरामयतासिद्धिद्वारा - स्वस्थतासिद्धये, आचार्यादि- ऋत्विक्-मुखेन मृत्युञ्जयमन्त्रानुष्ठानपुरस्सरं मृत्युञ्जयहोमाख्यं कर्म करिष्ये।। --- मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे। अमृतेशाय शर्वाय महादेवाय ते नमः।। --- ॐ अस्य श्री सदाशिवस्तोत्र मन्त्रस्य मार्कण्डेय ऋषिः अनुष्टुप्छन्दः श्री साम्बसदाशिवो देवता। गौरी शक्ति:। मम सर्वारिष्ट निवृत्त पूर्वक शरीरारोग्य सिद्धये मृत्युञ्जयप्रीत्यर्थे पाठे विनियोग:॥ ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 1 नीलकण्ठं विरुपाक्षं निर्मलं निर्भयं प्रभुम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 2 कालकण्ठं कालमूर्तिं कालज्ञं कालनाशनम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 3 वामदेवं महादेवं शङ्करं शूलपाणिनम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 4 देव देवं जगन्नाथं देवेशं वृषभध्वजम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 5 गङ्गाधरं महादेवं लोकनाथं जगद्गुरुम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 6 भस्म धूलित सर्वांगं नागाभरणभूषितम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 7 आनन्दं परमानन्दं कैवल्यपददायकम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥8 स्वर्गापवर्गदातारं सृष्टिस्थित्यन्त कारणम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥ 9 प्रलयस्थिति.कर्तार-मादिकर्तार.मीश्वरम्। नमामि शिरसा देवं किन्नो मृत्यु: करिष्यति॥10 मार्कण्डेय कृतं स्तोत्रं यः पठे.च्छिवसन्निधौ। तस्य मृत्युभयं नास्ति सत्यं सत्यं वदाम्यहम्॥11 सत्यं सत्यं पुन.स्सत्यं- सत्य.मेत.दिहोच्यते। प्रथमं तु महादेवं द्वितीयं तु महेश्वरम्॥ 12 तृतीयं शङ्करं देवं चतुर्थं वृषभध्वजम्। पञ्चमं शूलपाणिञ्च षष्ठं कामाग्निनाशनम्॥ 13 सप्तमं देवदेवेशं श्रीकण्ठं च तथाष्टमम्। नवम.मीश्वरं चैव दशमं पार्वतीश्वरम्॥ 14 रुद्र.मेकादशं चैव द्वादशं शिवमेव च। एतद् द्वादश नामानि त्रिसन्ध्यं य: पठेन्नरः॥ 15 ब्रह्मघ्नश्च कृतघ्नश्च भ्रूणहा गुरुतल्पग:। सुरापानं कृतः पापी आततायी च मुच्यते॥ 16 बालस्य घातकश्चैव स्तुते च वृषभध्वजम्। मुच्यते सर्वपापेभ्यो शिवलोकं च गच्छति। 17 इति श्री मार्कण्डेयकृतं मृत्युञ्जयस्तोत्रं सम्पूर्णम्।।