84

                        
                        
याजुष एकोद्दिष्टश्राद्ध प्रयोगः ------- 1) विच्छिन्नाग्नि.पुनस्सन्धानम् (औपसनाग्नौ कृतञ्चेदेव) आचम्य . . . परमेश्वरप्रीत्यर्थं, श्रीमान् गोत्रः . . . . , नामधेयः . . . धर्मपत्नीसमेतोहं, मम विच्छिन्नमौपासनाग्निं पुन.स्सन्धास्ये। 2) चतुष्पात्र प्रयोगः(औपसनाग्नौ कृतञ्चेदेव) • प्राची पूर्व.मुदक्संस्थं दक्षिणारम्भ.मालिखेत्। अथोदीची पुरस्संस्थं पश्चिमारम्भ.मालिखेत्।। यत्राग्नि.स्स्थाप्यते तत्र श्वेततण्डुल.चूर्णेन प्रादेशमात्रं चतुरस्रं स्थण्डिलं कल्पयित्वा, द्वाभ्यां दर्भाभ्या मुल्लिख्य, तत्र प्राची रुदक्संस्थाः, उदीची प्राक्संस्थाः, तिस्रस्तिस्रो रेखा लिखित्वा। अद्भि.रवोक्ष्य। अवोक्षणशेषतोयमुत्सिच्य, प्रागुदग्वा अन्यत्र तोयं निदधाति। • अवाक्करोभ्युक्ष्य, निधाय वह्नि.-मुत्सिच्यतेवोक्षण.तोयशेषम्। प्राक्तोय.मन्य.न्निदधा.त्युदग्वा यथाबहि.स्स्याच्च परिस्तराणाम्।।  ॐ ॐ भूर्भुवस्सुवरोमित्यग्निं प्रतिष्ठाप्य।।  ओम्। भूर्भुवस्सुवरोम्। अग्नि.मिद्ध्वा।।  ॐ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश।। • सप्तहस्त.श्चतुशृङ्ग स्सप्तजिह्वो द्विशीर्षकः। त्रिपा.त्प्रसन्नवदन.- स्सुखासीन.श्शुचिस्मितः।। • स्वाहा.न्तु दक्षिणे पार्श्वे देवीँ वामे स्वधा.न्तथा। बिभ्र.द्दक्षिणहस्तै.स्तु शक्ति.मन्नं स्रुचं स्रुवम्।। • तोमरं व्यजनं वामै.-र्घृतपात्र.न्तु धारयन्न्। मेषारूढं जटाबद्धं गौरवर्णं महौजसम्।। • धूमध्वजं लोहिताक्षं सप्तार्चि.स्सर्वकामदम्। आत्माभिमुख.मासीन.-मेव.न्ध्याये.द्धुताशनम्।।  ॐ एष हि देव प्रदिशोनु सर्वा पूर्वो हि जात.स्स उ गर्भे अन्तः। स विजायमान.स्स जनिष्यमाण प्रत्यङ्मुखा.स्तिष्ठति विश्वतो मुखः।। • प्राङ्मुखाग्ने। मम - अभिमुखो भव। सुमुखोभव। सुप्रसन्नो भव। वरदो भव। यथोक्तजिह्वया हवि.र्गृहाण।  ॐ भूर्भुवस्सुवः। ॐ तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। सोदकेन पाणिना प्रदक्षिणमग्निं परिसमूह्य, अग्नि मलङ्कृत्य।। • अलङ्कारः - • अग्नये नमः। हुतवहाय नमः। हुताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः। • परिस्तरणम्, पात्रासादनम् प्रागग्रै.र्दर्भै.रग्निं परिस्तृणाति। प्रागुदगग्रैर्वा, दक्षिणानुत्तरान् करोति, उत्तरानधरान्। पुरस्तात्, दक्षिणतः, पश्चात्, उत्तरतः। उत्तरेणाग्निं प्रागग्रा.न्दर्भान्थ्सस्तीर्य, द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति - देवसँयुक्तानि। दर्व्याज्यस्थाल्यौ। प्रोक्षणी स्रुवाविति। • पवित्र करणम्, प्रोक्षण पात्र संस्कारः समा,वप्रच्छिन्नाग्रा.वनन्तर्गर्भौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। तृणं काष्ठँ वा अन्तर्धाय छिनत्ति। न नखेन। अप उपस्पृश्य। अद्भि.रनुमृज्य। प्रोक्षण्या.मवधाय। प्रोक्ष्य। तस्या.मक्षतै.स्सह अप आनीय। हस्तयो.रङ्गुष्ठोपकनिष्ठिकाभ्या.मुत्तानाभ्यां पाणिभ्या.मुदगग्रे गृहीत्वा। प्राची स्त्रिरुत्पूय। अभिमन्त्र्य। सपवित्रेण पाणिना पात्राणि संस्पृश्य। पात्राण्युदक्प्रवण मुत्तानानि कृत्वा। त्रि प्रोक्ष्य। प्रोक्षणशेष.मग्ने.र्दक्षिणतो निधाय। • आज्य संस्कारः सपवित्र.माज्यस्थाली.मादाय। आज्यं विलाप्य। अपरेणाग्निं पवित्रान्तर्हिताया. माज्यस्थाल्या.माज्यं निरुप्य। उदीचोङ्गारान् निरूह्य। तेष्वधिश्रित्य। ज्वलता तृणेनावद्युत्य। द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाल्य, प्रत्यस्य, आज्ये प्रास्य, त्रि पर्यग्नि कृत्वा। उदगुद्वास्य। अङ्गारा.न्प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहार.माज्य.न्त्रिरुत्पूय। प्रागारभ्य पश्चा.न्नीत्वा पुनः प्रागेव समाप्तिः। एवन्त्रिः। पवित्रग्रन्थिं विस्रस्य। प्रक्षाल्य। प्रागग्र.मग्नौ पवित्रे अनुप्रहृत्य। • स्रुक्स्रुव संमार्गः - स्रुक्स्रुवावादाय, येन जुहोति तदग्नौ प्रतितप्य, दर्भाग्रै.स्संमृज्य। पुन प्रतितप्य। प्रोक्ष्य। स्रुव मुत्तरतो निधाय। दर्भा.नद्भि.स्सस्पृश्य, अग्नौ प्रहरति। • परिषेचनम् (अग्निं परिषिञ्चति)  ओम् अदितेनुमन्यस्व। (इति दक्षिणत प्राचीनम्)।।  ओम् अनुमतेनुमन्यस्व। (इति पश्चा दुदीचीनम्)  ओम् सरस्वतेनुमन्यस्व। (इत्युत्तरत प्राचीनम्)।।  ओम् देव सवित प्रसुव। (इति समन्तं परिषिच्य) (चतुर्गृहीतेनाज्येन स्रुचं पूरयित्वा।) एकं, द्वे, त्रीणि, चत्वारि।  ॐ भूर्भुव.स्सुव.स्स्वाहा।। प्रजापतय इदं न मम।। 3) उपवासाकरण प्रायश्चित्त होमः पुनः प्राणानायम्य . . . एवं प्रीत्यर्थं, मम उपवासाकरण.प्रायश्चित्तार्थं, अयाश्च मन्त्र- व्याहृति होमं करिष्ये।। (एकं, द्वे, त्रीणि, चत्वारि)  अयाश्चाग्ने स्यनभिशस्तीश्च सत्यमित्त्व.मया असि। अयसा मनसा धृतोयसा हव्य.मूहिषेया नो धेहि भेषज स्वाहा।। अयसेग्नय इदं न मम।।  भू.स्स्वाहा। अग्नय इदं न मम।  भुव.स्स्वाहा। वायव इदं न मम।  सुव.स्स्वाहा। सूर्यायेदं नमम।  भूर्भुव.स्सुव.स्स्वाहा। प्रजापतय इदं नमम। 4) पाकयज्ञ व्रतलोप प्रायश्चित्तार्थं सप्तहोतृहोमः पुनः प्राणानायम्य . . . एवं प्रीत्यर्थं, मम औपासनान्तरित.लोप.प्रायश्चित्तार्थं, पाकयज्ञ.व्रतलोप.प्रायश्चित्तार्थं सप्तहोतारं होष्ये।। (एकं, द्वे, त्रीणि, चत्वारि।)  महाहविर्‌ होता। सत्यहवि.रध्वर्युः। अच्युतपाजा अग्नीत्। अच्युतमना उपवक्ता। अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ। अयास्य उद्गाता स्वाहा। सप्तहोतृभ्य इदं नमम।।  वाचस्पते हृद्विधे नामन्न्। विधेम ते नाम। विधे.स्त्व.मस्माक.न्नाम। वाचस्पति.स्सोम.मपात्। मा दैव्य.स्तन्तु.श्छेदि मा मनुष्यः। नमो दिवे। नम पृथिव्यै स्वाहा।। वाचस्पतये ब्रह्मण इदं न मम।।  मनो ज्योति.र्जुषता. माज्यँ विच्छिन्नँ यज्ञ स.मिम.न्दधातु। बृहस्पति.स्तनुता.मिम.न्नो विश्वे देवा इह मादयन्ता स्वाहा।। मनसे ज्योतिष इदं न मम।  यदस्मिन् यज्ञेन्त.रगा.-ममन्त्रतः कर्मतो वा। अनयाहुत्या तच्छमयामि सर्व.-न्तृप्यन्तु देवा आवृधन्तां घृतेन स्वाहा।। देवेभ्य इदं न मम। • पूर्णाहुतिहोमः (द्वादश गृहीतेनाज्येन स्रुचं पूरयित्वा)  सप्त ते अग्ने ... घृतेन स्वाहा।। (अग्नये सप्तवत इदं न मम) • अस्मिन् विच्छिन्नाग्नि.पुनस्सन्धान.कर्मणि सर्वप्रायश्चित्तं करिष्ये।  ॐ भूर्भुव.स्सुव.स्स्वाहा।। प्रजापतय इदं न मम।। • उत्तर परिषेचनम्  ओम् अदितेन्वमस्थाः।  ओम् अनुमतेन्वमस्थाः।  ओम् सरस्वतेन्वमस्थाः।  ओम् देव सवित प्रासावीः।। अनेन विच्छिन्नौपासनाग्निसन्धानहोमेन कर्मणा भगवान् सर्वात्मकः, श्रीयज्ञेश्वर.स्सुप्रीणातु। एतत्फलं श्रीपरमेश्वरार्पण.मस्तु। स्वस्ति ... अहं भो अभिवादये।। 5) प्रातरौपासनम् आचम्य . . . एवङ्गुण विशेषण विशिष्टाया.मस्यां शुभतिथौ, श्री परमेश्वरप्रीत्यर्थं, प्रातरौपासनं तंडुलै.र्होष्यामि।  ॐ भूर्भुव.स्सुव.रोम्। अग्नि.मिद्ध्वा।। (इति समिध माधाय) • अलङ्करणान्तं कृत्वा, परिषिञ्चति। • तण्डुला नादाय। द्वेधा विभज्य। मध्ये, अग्नौ जुहोति।  ॐ सूर्याय स्वाहा। सूर्यायेद.न्न मम।। अथ ईशान्यभागे जुहोति।  ओम् अग्नये स्विष्टकृते स्वाहा। अग्नये स्विष्टकृत इदन्न मम।। • आहुतिसंसर्ग.दोष.निर्हरणार्थं वनस्पतिहोमं करिष्ये।।  ॐ यत्र वेत्थ वनस्पते देवाना.ङ्गुह्या नामानि। तत्र हव्यानि गामय।। (समिध माधाय) वनस्पतय इदन्न मम।। • उत्तरपरिषेचनं कृत्वा • उपस्थानम् -  ओम् अग्ने त्व.न्नो अन्तमः। उत त्राता शिवो भव वरूथ्यः।  त.न्त्वा शोचिष्ठ दीदिवः। सुम्नाय नून.मीमहे सखिभ्यः।  वसु.रग्नि.र्वसुश्रवाः। अच्छा नक्षि द्युमत्तमो रयि.न्दाः। (इति याजुष मन्त्राः)  स नो बोधि श्रुधी हव.मुरुष्याणो अघायत. स्समस्मात्।। (आर्चिकं वाक्यम्) • होमसाद्गुण्यार्थं, अनाज्ञातत्रय.मन्त्रजपं करिष्ये।।  ओम् अनाज्ञातँ यदाज्ञातँ यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय त्व हि वेत्थ यथातथम्।  पुरुषसम्मितो यज्ञो यज्ञ पुरुषसम्मितः। अग्ने तदस्य कल्पय त्व हि वेत्थ यथातथम्।  यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः। अग्नि.ष्टद्धोता क्रतुवि.द्विजानन्‌ यजिष्ठो देवा ऋतुशो यजाति।। • ॐ स्वस्ति। श्रद्धां मेधां यश प्रज्ञां विद्यां बुद्धिं श्रियं बलम्। आयुष्य.न्तेज आरोग्य.न्देहि मे हव्यवाहन। श्रिय.न्देहि मे हव्यवाहन ओ.न्नम इति।। • यस्य स्मृत्या च नामोक्त्या तपो होमक्रियादिषु। न्यूनं संपूर्णताँ याति सद्यो वन्दे हुताशनम्।। • मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन। यद्धुतन्तु मया देव परिपूर्णं तदस्तु ते।। अनेन प्रातरौपासन (सायमौपासन) होमेन, भगवान् सर्वात्मकः, श्रीयज्ञेश्वर.स्सुप्रीणातु। एतत्फलं श्रीपरमेश्वरार्पणमस्तु स्वस्ति। (गोत्र प्रवरोच्चारणम्) चतुस्सागर पर्यन्तं . . .अभिवादये।   6) एकोद्दिष्ट श्राद्ध प्रयोगः श्री महागणाधिपतये नमः। श्री महासरस्वत्यै नमः।श्री गुरुभ्यो नमः। • स्नात्वा, धौतवासा विधिव.दाचम्य, दीपाराधनं कृत्वा, • औपासनाग्न्यभावे लौकिकाग्निं प्रज्वाल्य।। • पवित्रवन्त इति द्वाभ्यां पवित्रं धृत्वा।।  पवित्रवन्त परि वाज.मासते। पितैषां प्रत्नो अभि रक्षति व्रतम्। मह.स्समुद्रँ वरुण.स्तिरोदधे। धीरा इच्छेकु.र्द्धरुणे.ष्वारभम्।  पवित्र.न्ते विततं ब्रह्मणस्पते। प्रभु.र्गात्राणि पर्येषि विश्वतः। अतप्ततनू.र्न तदामो अश्नुते। शृतास इद्वहन्त. स्तथ्समाशत।।  त्रिराचामेत्। द्वि परिमृज्य, सकृ.दुपस्पृश्य, यथ्सव्यं पाणिं पादौ प्रोक्षति, शिर.श्चक्षुषी नासिके श्रोत्रे।। • प्राणानायम्य . . .  ॐ भूः। ॐ भुवः। ओ सुवः। ॐ महः। ॐ जनः। ॐ तपः। ओ सत्यम्। ॐ तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्। ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। श्री गोविन्द गोविन्द गोविन्द, श्री महाविष्णो.राज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः ..., अयने, .... ऋतौ, ... मासे, ... पक्षे, ... तिथौ, ... वासरे, श्री विष्णु नक्षत्रे श्री विष्णुयोगे श्री विष्णुकरणे, एवं गुण.विशेषण विशिष्टायां .. अस्यां पुण्यतिथौ। >>(प्राचीनावीती) अस्मत् - पितुः (मातुः) (_____ मासिक) श्राद्धम्, अन्नेन हविषा, अग्नावाद्य-एकोद्दिष्ट- विधानेन, - सदैवम्- अद्य >> (सव्यम्) - • करिष्ये।। (भोक्तृ प्रतिवचनम्) कुरुष्व ।। • काले अधिकारसिद्ध्यर्थं यथाशक्ति सम्भवत्, परिषत् प्रायश्चित्तं करिष्ये।। (तिल.दर्भ.हिरण्याक्षतान् गृहीत्वा, प्रदक्षिणत्रयं कृत्वा।) • समस्त.सम्पत्समवाप्ति.हेतव.-स्समुत्थितापत्कुल. धूमकेतवः। अपार संसार समुद्रसेतवः- पुनन्तु मां ब्राह्मण पादपांसवः।। • आपद्घन.ध्वान्त. सहस्रभानव.-स्समीहितार्थार्पण.कामधेनवः। समस्ततीर्थाम्बु.पवित्रमूर्तयो- रक्षन्तु मां ब्राह्मण पादपांसवः।। • आधिव्याधिहरं नॄणां- मृत्यु.दारिद्र्यनाशनम्। श्रीपुष्टि.कीर्तिदं वन्दे- विप्रश्री.पादपङ्कजम्।। • विप्रौघ दर्शनात्सद्यः- क्षीयन्ते पापराशयः। वन्दना.न्मङ्गलावाप्ति-रर्चना.दच्युतं पदम्।। • नमो ब्रह्मण्य.देवाय- गोब्राह्मण.हिताय च। जगद्धिताय कृष्णाय- गोविन्दाय नमोनमः।। • त्रिः प्रदक्षिणीकृत्य। तत्पुरतो हिरण्यं निधाय , ब्राह्मणान् नमस्कृत्य  यावती.र्वै देवता.स्ता.स्सर्वा वेदविदि ब्राह्मणे वसन्ति तस्मा.द्ब्राह्मणेभ्यो वेदविद्भ्यो दिवेदिवे नमस्कुर्या.न्नाश्लील.ङ्कीर्तये.देता एव देवता प्रीणाति।। >> >>(प्राचीनावीती) • अस्मत् - पितुः (मातुः) _____ मासिक- अन्नश्राद्धम्, अग्नावाद्य-एकोद्दिष्ट विधानेन कर्तुं, मुख्यकालो भूत्वा, मम अधिकार सम्पदस्त्विति भवन्तो ब्रुवन्तु।। (प्रति वचनम्) कर्तुमधिकार.सम्पदस्तु। • कालश्च (- कर्ता)। मुख्यकालोस्तु।(- इति भोक्तारौ वदेताम्)।। • पाकादीनां (- कर्ता)। पवित्रतास्तु (-प्रतिवचनम्)।। • सर्वे पाकाः (- कर्ता)। शुचयो भवन्तु (-प्रतिवचनम्)।। • देवताभ्यः पितृभ्यश्च- महायोगिभ्य एव च। नम.स्स्वधायै.स्स्वाहायै- नित्यमेव नमो नमः।। • ईशानः पितृरूपेण- महादेवो महेश्वरः। प्रीयतां भगवा.नीशः- परमात्मा सदाशिवः।।  ॐ भूः। ॐ भुवः। ओ सुवः। ॐ महः। ॐ जनः। ॐ तपः। ओ सत्यम्।  ॐ तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।  ओ.मापो ज्योती रसोमृतं ब्रह्म भूर्भुव.स्सुव.रोम्।। (त्रिः) • तिथि.र्विष्णु.स्तथा वारो- नक्षत्रं विष्णु.रेव च। योगश्च करणं चैव सर्वं विष्णुमयं जगत्।। 7) श्राद्ध सङ्कल्पः • श्री गोविन्द गोविन्द गोविन्द ॐॐॐ अद्य पूर्वोक्त- एवं गुणविशेषण.विशिष्टायाम् .. अस्यां पुण्यतिथौ। >> >>(प्राचीनावीती) • अस्मत् पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य {अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः} >> (सव्यम्) रुद्रसंज्ञाकानां विश्वेषां देवाना.ञ्च, >> >>(प्राचीनावीती) अस्मत् - पितुः (मातुः) ____मासिकश्राद्धं, अन्नेन हविषा, अग्नावाद्य-एकोद्दिष्ट विधानेन युष्मदनुज्ञया >> (सव्यम्) सदैवम् - अद्य करिष्ये।। • कुरुष्व (भोक्तृ प्रतिवचनम्)। >> >>(प्राचीनावीती) अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धं, भविष्यत्यत्र। अत्र भविष्यति। (भोक्तृ प्रतिवचनम्)।। >> (सव्यम्) • वैश्वदेवस्थाने हस्तोदकं (गृहीत्वा) दत्त्वा। • रुद्रसंज्ञिकानां विश्वेषां देवानां स्थाने- आहवनीयार्थे क्षणं धृत्वा, भवद्भिः क्षणः प्रसादः करणीयः (-कर्ता)। अस्तु करणीयः (-भोक्ता)। >> >>(प्राचीनावीती) अथ पितृ (मातृ) स्थाने - हस्तोदकं दत्त्वा।, • अस्मत् पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य {अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः} • स्थाने आहवनीयार्थे क्षणं धृत्वा, भवद्भिः - क्षणः प्रसादः करणीयः। (-कर्ता)। अस्तु करणीयः (-भोक्ता)। • अक्रोधनै.श्शौचपरै.-स्सततं ब्रह्मवादिभिः। भवितव्यं भवद्भिश्च- मया च श्राद्धकर्मणि।। >> (सव्यम्)।। • मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरण.पूर्वकम्। यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। (विष्णु.र्विष्णु र्विष्णुः) ----- 8) मण्डलार्चनम् • प्राङ्मुखो मण्डलार्चनं कुर्वीत। लौकिकाग्निसमीपे, गोमयेन गन्धेन वा वैश्वदेव-पैतृक- मण्डलद्वयं कुर्वीत।। >> उत्तरे (सव्येन) वैश्वदेवं चतुरश्रमण्डलं, >> दक्षिणे (प्राचीनावीतिना) वर्तुलाकारमण्डलं ------------------ >> (सव्यम्) • रुद्र संज्ञिकानां विश्वेषां देवानाम्, • पाद्यस्थाने कुशासनम्। • पाद्यस्थाने - दैवे क्षणः क्रियताम्। (प्रतिवचनम् - ) ॐ तथा। • अमी गन्धाः। पुष्पार्था इमे अक्षताः। अमी कुशाः। • पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु।। >> >>(प्राचीनावीती) • (अस्मत्) पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य {अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः} • पाद्यस्थाने - कुशासनम्। • पाद्यस्थाने - श्राद्धे क्षणः क्रियताम्। (प्रतिवचनम् - ) ॐ तथा। • अमी गन्धाः। पुष्पार्था इमे तिलाः। अमी कुशाः। • पाद्यस्थाने सकलाराधनै.स्स्वर्चितमस्तु। ------------- 9) पादप्रक्षालनम् • (कर्ता प्रत्यङ्मुखो भूत्वा, स्वागताद्यर्चनं प्रकुर्यात्।) >> (सव्यम्) वैश्वदेवपादप्रक्षालनम्। • रुद्र संज्ञिका विश्वे देवाः - स्वागतम्। (प्रतिवचनम्-) सुस्वागतम्। • रुद्र संज्ञिका विश्वे देवाः - पाद्यस्थाने इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्। • (शन्नो देवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। • रुद्र.संज्ञिका विश्वे देवाः- इदं ते पाद्यम् उपतिष्ठतु। (प्रतिवचनम्-) सुपाद्यम्। (ततः पवित्रं विसृज्य)  ॐ शुक्र.मसि ज्योति.रसि तेजोसि देवो व.स्सवितोत्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः। (आज्येनाङ्क्त्वा) • पादप्रक्षालन मन्त्राः  चरणं पवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान. मराति.न्तरेम।।  लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्म.द्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता.न्दधातु।। • नमो ब्रह्मण्यदेवाय- गोब्राह्मण◌हितायच। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • (भोक्ता प्रक्षालयितारमुपस्पृश्य, आत्मानं प्रत्यभिमृशेत्।।  मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (इति जपेत्।) • कर्ता पादप्रक्षालनोदकं शिरसि धारयेत्। --- अथ पितृ.पादप्रक्षालनम् >> अथ कर्ता पवित्रं धृत्वा, सव्येनैव स्वागतं कुर्यात्। • (अस्मत्) पितः- {मातः-} • स्वागतम्।। (प्रतिवचनम्-) सुस्वागतम्। >>(प्राचीनावीती) • अस्मत् पितुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य {अस्मत् मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः} • पाद्यस्थाने इदमिद मासनम्। (प्रतिवचनम् - सुखासनम्।) (शन्नो देवीरिति मन्त्रेण कर्ता पाद्योदक.मभिमन्त्र्य)  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। • (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप। {(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे} • इदं ते पाद्यम् - उपतिष्ठतु। (प्रतिवचनम्-) सुपाद्यम्। (पवित्रं विसृज्य)  ॐ शुक्र मसि ज्योति रसि तेजोसि देवो व.स्सवितो.त्पुना.त्वच्छिद्रेण पवित्रेण वसो.स्सूर्यस्य रश्मिभिः।। (इति पादा.वाज्येनाङ्क्त्वा) >> सव्येन प्रक्षालयति।  चरणं पवित्रँ विततं पुराणँ येन पूत.स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान.मराति.न्तरेम।।  लोकस्य द्वार.मर्चिम.त्पवित्रम्। ज्योतिष्मद्भ्राजमानँ महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरण.न्नो लोके सुधिता न्दधातु।। • नमो ब्रह्मण्य देवाय गोब्राह्मण हितायच। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। • भोक्ता प्रक्षालयितार.मुपस्पृश्य, आत्मानं प्रत्यभिमृश्य।  मयि महो मयि यशो मयीन्द्रियँ वीर्यम्। (अप उपस्पृश्य)। •कर्ता भोक्तृ.पादप्रक्षालनोदकं शिरसि धृत्वा, ------- >> कर्ता पवित्रं धृत्वा, स्वयं च पादौ प्रक्षाल्य, आचम्य। 10) श्राद्धस्थले प्रधान कर्मारम्भः। • विश्वान् देवान् अग्नेः पूर्वोत्तरदेशे, पितरं (मातरम्) अग्नेः दक्षिणोत्तरदेशे कूर्चरूपेण भावयेत्। (तत्तत् स्थानयोः कूर्चौ निधाय, प्राङ्मखः कर्ता चोपविशेत्। आचम्य, • 1) रुद्र संज्ञिका विश्वे देवाः।  भूर्भुवस्सुवः। स्वाहास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः।। >>2) (प्राचीनावीती) - (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप। {(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे}  भूर्भुवस्सुवः। स्वधास्ताम्। • अयँ वो विष्टरः। (प्रतिवचनम्-) सुविष्टरः। • अत्रोपविशन्तु भवन्तः। (प्रतिवचनम्-) उपविशामः। ---  >>सव्येन त्रिराचामेत् ।।। ।। • ओम्, ओम्, ओम्, अद्य पूर्वोक्तैवंगुण.विशिष्टाया.मस्यां पुण्यतिथौ  >>(प्राचीनावीती) अस्मत्पितुः (मातुः) • भवदनुज्ञया प्रक्रान्तं, अस्मत्पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक- अन्नश्राद्धकर्म >> (सव्यम्) - करिष्ये। (प्रतिवचनं-) कुरुष्व।। >>(प्राचीनावीती)-  अपहता असुरा रक्षासि पिशाचा- ये क्षयन्ति पृथिवी.मनु। अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः।  उदीरता.मवर उत्परास उन्मध्यमा पितर.स्सोम्यासः। असुँ य ईयु.रवृका ऋतज्ञा.स्ते नोवन्तु पितरो हवेषु।। (इति भूमिं कूर्चेनावोक्ष्य, तूष्णीं खात्वा, उद्धृत्य, तिलान् विकिरेत्।) • तूष्णीं वर्तुलाकार मण्डलं कृत्वा, तेषु तिलदर्भा.न्निक्षिप्य।। >> (सव्यम्)- तूष्णीं वैश्वदेवस्थाने यवोदकेनावोक्ष्य। • तत्र चतुरश्र मण्डलङ्कृत्वा। मण्डलयो.र्यवदर्भान् निक्षिप्य।। • अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा। यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। (गायत्र्या अन्नादिपाक द्रव्याणि संप्रोक्ष्य)  ॐ भूर्भुव.स्सुवः। तथ्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योन प्रचोदयात्। (आत्मानञ्च संप्रोक्ष्य) • श्राद्धार्थं संपादिताः इमे पदार्थाः, देशतः कालतश्चैव, श्राद्धयोग्या भवन्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) श्राद्धयोग्या भवन्तु।। • श्राद्धकाले गयां ध्यात्वा- ध्यात्वा देवं जनार्दनम्। वस्वादींश्च पितॄन् ध्यात्वा- तत.श्श्राद्धं प्रवर्तये।। • (प्रतिवचनम्-) प्रवर्तय।। -----  11) वैश्वदेवार्चनस्य प्रारम्भः - • रुद्र संज्ञिकानां विश्वेषां देवानाम् - इदमिद मासनम्।(प्रतिवचनम्-) सुखासनम्।। हस्तोदकं (गृहीत्वा) दत्त्वा। • वैश्वदेवे क्षणः क्रियतां। (प्रतिवचनम्-) ॐ तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम। • ततः प्रादक्षिण्येन दर्भेषु अर्घ्यपात्रमासाद्य, प्रोक्ष्य, उत्तानं कृत्वा, पुनप्रोक्ष्य, शन्नो देवीरिति मन्त्रेणाभिमन्त्र्य)  शन्नो देवी रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य।) • यवोसि धान्यराजो वा- वारुणो मधुसँयुतः। निर्णोद.स्सर्वपापानां- पवित्र.मृषिभि.स्स्मृतम्।। (यवान् विकीर्य) • अर्घ्यपात्रयोः - अमी गन्धाः। • पुष्पार्था इमे अक्षताः। अमी कुशाः। इमानि श्री- तुलसी- भृंगराज- दर्भ- पत्र- तृणानि च। (औदुम्बरपर्णैः- दर्भैर्वा प्रच्छाद्य।) • कूर्चोदकेनैव अष्टार्घ्यैः, संपूर्णार्चन.मस्तु। • रुद्र संज्ञिकेभ्यो विश्वेभ्यो वो देवेभ्यो जुष्टं गृह्णामि। • वः पात्रं संपन्नम्। (प्रतिवचनम्-) सुसम्पन्नम्।  स्वाहार्घ्याः । (प्रतिवचनम्-) सन्त्वर्घ्याः।। 12) वैश्वदेव-आवाहनम् -  ॐ विश्वे देवास आगत शृणुता म इमं हवम्। एदं बर्‌हि.र्निषीदत।। • रुद्र संज्ञिकान् विश्वान् देवान् भवत्सु- आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।  ओम् विश्वे देवा.श्शृणुतेम हवं मे- ये अन्तरिक्षे य उपद्यविष्ठ। ये अग्निजिह्वा उत वा यजत्रा- आसद्यास्मिन्बर्‌हिषि मादयध्वम्। (इति मन्त्रेण नमस्कृत्य) • आगच्छन्तु महाभागा विश्वे देवा महाबलाः। एतात्र विहिता.श्श्राद्धे सावधाना भवन्तु मे।। (प्रतिवचनम्-) सावधाना.स्स्मः। 13) (वैश्वदेवस्थाने) - अर्घ्य प्रदानम् (हस्तोदकं (गृहीत्वा) दत्त्वा, दक्षिणं जान्वाच्य, हस्ते शुद्धोदकं दर्भं निधाय, अर्घ्यपात्रं गृहीत्वा, अभिमन्त्र्य।)  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.स्ता न आप.-श्श स्योना.स्सुहवा भवन्तु।। • रुद्र संज्ञिका विश्वे देवाः- इदँ वो अर्घ्यम्, स्वाहा नमः। (प्रतिवचनम्-) अस्त्वर्घ्यम्। (तत.श्शुद्धोदकम्। हस्तोदकं दत्त्वा, हस्ते शुद्धोदकं दर्भं निधाय) • विश्वेभ्यो देवेभ्यः पात्र - स्थानेसि। (प्रतिवचनम्-) सुस्थान.मसि। अर्घ्यपात्र.मन्यत्र निधाय। ततः अर्चनं कुर्यात्। 14) वैश्वदेव अर्चनम्  ॐ अर्चत प्रार्चत- प्रियमेधासो अर्चत। अर्चन्तु पुत्रका- उत पुर.न्न धृष्ण्वर्चत।। अर्चत प्रार्चत। (इत्यक्षतान् समर्प्य)  ॐ गन्धद्वारा.न्दुराधर्‌षा.-न्नित्यपुष्टा.ङ्करीषिणीम्। ईश्वरी सर्वभूताना. न्तामिहोप ह्वये श्रियम्।। • रुद्र संज्ञिका विश्वे देवाः। यथाभागशः, अमी वो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।।  ॐ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।। • रुद्रसंज्ञिका विश्वे देवाः- इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि। (पुष्पार्था इमे अक्षताः। (प्रतिवचनम्-) अस्त्वक्षताः।)  ॐ धूरसि धूर्व धूर्वन्तं धूर्व तँ योस्मा.न्धूर्वति तं धूर्व यँ वय.न्धूर्वामः।। • रुद्र संज्ञिका विश्वेदेवाः। अयँ वो धूपः । (प्रतिवचनम्-) सुधूपः। (साङ्कल्पिको वो धूपः)  ओम् उद्दीप्यस्व जातवेदोपघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मा वह जीवनञ्च दिशो दिश।। • रुद्र संज्ञिका विश्वे देवाः। इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।  ॐ युवा सुवासाः परिवीत आगाथ्स उ श्रेया.न्भवति जायमानः। त.न्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • रुद्र संज्ञिका विश्वे देवाः। अन्तः प्रावरणार्थं बहिः प्रावरणार्थम्, आच्छादनार्थं पवित्रार्थ.मलङ्करणार्थं - इदं वो वासः। (प्रतिवचनम्-) सुवासः। • (तदभावे साक्षता इमे कुशाः। (प्रतिवचनम्-) सुकुशाः। • अर्चनं संपूर्णम्। • अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) अस्तु सङ्कल्पसिद्धिः।। • युष्मदनुज्ञया पित्रर्चनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।। --------- 15) पितृस्थाने अर्चनप्रारम्भः >>(प्राचीनावीती) अस्मत्- पितुः - .... गोत्रस्य .... शर्मणः, वसुरूपस्य {अस्मत् मातुः, . . . गोत्रायाः . . . दायाः, वसु रूपायाः} • इदमिद.मासनम्। (प्रतिवचनम्-) सुखासनम्।। (हस्तोदकं दत्त्वा) • अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, - क्षणः क्रियताम्। (प्रतिवचनम्-) ॐ तथा। • प्राप्नुवन्तु भवन्तः। (प्रतिवचनम्-) प्राप्नवाम।। (दक्षिणाग्रेषु दर्भेषु अर्घ्यपात्रमासाद्य, उत्तानं प्रोक्ष्य। उद्धृत्य, सव्यं जान्वाच्य, शन्नोदेवीरिति मन्त्रेण- अर्घ्यपात्रमभिमन्त्र्य।  शन्नो देवी.रभिष्टय आपो भवन्तु पीतये। शँ यो.रभि स्रवन्तु नः।। (उदक.मापूर्य)  तिलोसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्त.स्स्वध एहि।। तिलान् विकीर्य, • (अस्मत्) पितरं . . . गोत्रं, .... शर्माणं वसुरूपं, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधा नमः। • (अस्मत्) मातरं . . . गोत्रां, .... दाम्, वसुरूपाम्, इमा.न्लोकान् प्रीणयाहि न.स्स्स्वधा नमः। • अर्घ्यपात्रे अमी गन्धाः। इमानि पुष्पाणि। अमी कुशाः। (इमानि श्री-तुलसी- भृंगराज- दर्भ-पत्र- तृणानि च। (औदुम्बर पर्णैः दर्भैर्वा प्रच्छाद्य) • कूर्चोदकेनैव अष्टार्घ्यै.स्संपूर्णार्चनमस्तु। • पित्रे ते जुष्टं गृह्णामि। {मात्रे ते जुष्टं गृह्णामि।) • वः पात्रं संपन्नम्। (प्रतिवचनम्-) सुसंपन्नम्। • स्वधार्घ्याः। (प्रतिवचनम्-) सन्त्वर्घ्याः।। 16) पितृस्थाने- आवाहनम् • अस्मत्) पितरम्... गोत्रम्, ... शर्माणम्, वसुरूपम्, { (अस्मत्) मातरम्... गोत्राम्, ... दाम्, वसुरूपाम्} भवत्सु - आवाहयिष्ये। (प्रतिवचनम्-) आवाहय।  ॐ उशन्त.स्त्वा हवामह- उशन्त. स्समिधीमहि। उश.न्नुशत आ वह- पितॄन् हविषे अत्तवे।।  ॐ आयन्तु न पितर.स्सोम्यासो-ग्निष्वात्ता पथिभि.र्देवयानैः। अस्मिन् यज्ञे स्वधया मद.-न्त्वधि ब्रुवन्तु ते अवन्त्वस्मान्।। (इत्यावाह्य) • सावधाना भवन्तु मे। (प्रतिवचनम्-) सावधानास्स्मः। • पितृस्थाने अर्घ्यप्रदानम् (हस्ते शुद्धोदकं दर्भं निनीय। अर्घ्यपात्रं गृहीत्वा, यादिव्या इत्यर्घ्यपात्रमभिमन्त्र्य)  या दिव्या आप पयसा संबभूवु.-र्या अन्तरिक्ष उत पार्थिवी.र्याः। हिरण्यवर्णा यज्ञिया.-स्ता न आप.श्श स्योना.स्स्वधा भवन्तु।। • (अस्मत्) पितः ... गोत्र ... शर्मन्न्, वसुरूप- इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्।। तत श्शुद्धोदकम्। {(अस्मत्) मातः ... गोत्रे .... दे, वसुरूपे, इदन्ते अर्घ्यम्। (प्रतिवचनम्-) अस्त्वर्घ्यम्।} ततश्शुद्धोदकम्। (अर्घ्यपात्रमन्यत्र निदध्यात्।) 17) पितृस्थाने अर्चनम् –  ॐ अर्चत प्रार्चत प्रियमेधासो अर्चत। अर्चन्तु पुत्रका उत पुरन्न धृष्ण्वर्चत।। अर्चत प्रार्चत।। (इति तिलान् समर्प्य)  ॐ गन्धद्वारा.न्दुराधर्‌षा-न्नित्यपुष्टाङ्करीषिणीम्। ईश्वरी सर्वभूताना.न्ता. मिहोप ह्वये श्रियम्।। • (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप। {(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे} • यथाभागशः - अमीवो गन्धाः। (प्रतिवचनम्-) सुगन्धाः।  ॐ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे।। • अस्मत् पितः (मातः) • इमानि पुष्पाणि। (प्रतिवचनम्-) सुपुष्पाणि।। (पुष्पार्था इमे तिलाः)  ॐ धूरसि धूर्व धूर्वन्त. न्धूर्व तँ योस्मा.न्धूर्वति तं धूर्व यँ वय.न्धूर्वामः।। • अस्मत् पितः (मातः) • अयँ वो धूपः। (प्रतिवचनम्-) सुधूपः।। (सांकल्पिको वो धूपः)  ॐ उद्दीप्यस्व जातवेदो-पघ्न.न्निर्‌ऋतिं मम। पशूश्च मह्य.मावह- जीवनञ्च दिशो दिश।। • अस्मत् पितः (मातः) • इदँ वो ज्योतिः। (प्रतिवचनम्-) सुज्योतिः।।  ॐ युवा सुवासा परिवीत आगा-थ्स उ श्रेया.न्भवति जायमानः। तन्धीरास कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः।। • अस्मत् पितः (मातः) • अन्तप्रावरणार्थं- बहिप्रावरणार्थम्- आच्छादनार्थं- पवित्रार्थ- मलंकरणार्थम्- इदं वो वासः। (प्रतिवचनम्-) सुवासः।। • (तदभावे सतिला इमे कुशाः।) (प्रतिवचनम्-) सुकुशाः। अर्चनं संपूर्णम्। अस्तु सङ्कल्पसिद्धिरिति भवन्तो ब्रुवन्तु।(प्रतिवचनम्-) अस्तु सङ्कल्प सिद्धिः। >> सव्यम् -------- • (युष्मदनुज्ञया) सर्वत्र मण्डलोद्वर्तनं पात्रासादनादिकञ्च करिष्ये। (प्रतिवचनम्-) कुरुष्व। 19) अग्नौकरणम् - • आचम्य ... पुनः प्राणानायम्य, ओम् ओम् ओम्। • अद्य पूर्वोक्तैवङ्गुण विशेषण विशिष्टाया.मस्यां पुण्यतिथौ, >>(प्राचीनावीती) • अस्मत् पितुः (मातु) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे भवदनुज्ञया, अन्नसंस्कारार्थं, अग्नौकरणम् >> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।। • अन्नमग्ना.वधिश्रित्य, उदगुद्वास्य, अद्भिः प्रोक्ष्य, अभिघार्य • घृताप्लुतमन्नं चतुर्धा विभज्य, ईशान्यभागेभिघार्य।?? • तूष्णीम् अग्नि.मप्रदक्षिणं परिषिच्य। मेक्षण उपस्तीर्य, तेनावदाय, अभिघार्य, हविः प्रत्यभिघारयति।।  ॐ सोमाय पितृपीताय स्वधा नमः। (अर्धं जुहोति) • सोमाय पितृपीतायेदं न मम। (शिष्टं पात्रान्तरे निधाय।) ??>>(प्राचीनावीती) पुनर्मेक्षण उपस्तीर्य, तेनावदाय, अभिघार्य। >> (सव्यम्)  ओम् यमायाङ्गिरस्वते पितृमते स्वधा नमः। (अर्धं जुहोति।) यमायाङ्गिरस्वते पितृमत इदं न मम।। • होमशिष्टद्वय.मादाय, अनुपस्तरणेन - अनभिघारणेन जुहोति।  ओम् अग्नये कव्यवाहनाय स्वधा नमः।। अग्नये कव्यवाहनायेदं न मम।। ??>>(प्राचीनावीती) तूष्णी.मग्नि.मप्रदक्षिणं परिषिच्य, तूष्णीं मेक्षण.मग्नौ प्रहरति।। >> (सव्यम्) चतुस्सागर पर्यन्तं ... . अभिवादये।। • भोजन पात्रादि संस्कारः >>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा। • भोजन पात्रयो.रुपस्तीर्य। 20) पक्वान्न विनियोग चित्रम् • वायव्यभाग.मादाय। (त्रिवारं पितृभोजनपात्रे पितृतीर्थेन निक्षिप्य)  स्वधेयं स्वधेयं स्वधेयम्।। (प्रतिवचनम्-) अस्तु स्वधा (3) (पुन.रभिघार्य। पुनर्हस्तोदकं दत्त्वा।) • आस्वधेति पात्रस्थ.मन्न.मभिमन्त्र्य  ओम् आस्वधेत्याश्रावयति। अस्तु स्वधेति प्रत्याश्रावयति। स्वधा नम इति वषट्करोति। स्वधाकारो हि पितृणाम्।। >> (सव्यम्) वैश्वदेवस्थाने हस्तोदकं दत्त्वा, भोजनपात्रयो.रुपस्तीर्य, पुनर्हस्तोदकं दत्त्वा।। ---------- 21) अन्नसूक्त पठन सङ्कल्पः (आपेक्षिकमेतत्पठनम्) • आचम्य ... पुनः प्राणानायम्य, एवंगुण विशेषण विशिष्टाया.मस्यां पुण्यतिथौ >>(प्राचीनावीती) - अस्मत् पितुः (मातु) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, >> (सव्यम्) अन्नशुद्ध्यर्थं, आघ्राणदोष निर्‌हरणार्थं, अन्नसूक्तमन्त्र पठनं करिष्ये। (प्रतिवचनम्-) कुरुष्व।। • ब्राह्मणैस्सह आश्रावयिष्ये। (प्रतिवचनम्-) आश्रावय।। (अभिमन्त्रयति)  ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि।।  ॐ सह वै देवानां .... तदप्येष श्लोको भवति।। (अन्नसूक्तं जपित्वा)। ------------- 22) परिवेषण विधिः • अन्नञ्च पायसं भक्ष्यं घृतञ्च व्यञ्जनादिकम्। सूप.मन्ते प्रदातव्यं सर्वं स्या.द्दैवपूर्वकम्।। (भोजन पात्रेषु पाकद्रव्याणि परिवेष्य, अभिघार्य, गायत्र्या प्रोक्ष्य।)  ॐ भूर्भुवस्सुवः। ओम् तथ्सवितु.र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।। • वैश्वदेवस्थाने हस्तोदकं दत्त्वा।  देव सवित प्रसुव। (समन्तं परिषिच्य) भोजन पात्रं स्पृष्ट्वा।।  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षित.मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके।।  इदँ विष्णु.र्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वाहा श्रीविष्णो हव्य रक्षस्व। • वैश्वदेव.हस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • रुद्र संज्ञिका विश्वेदेवाः। इदँ वो हव्यं सपरिकरम्। • रुद्र संज्ञिका विश्वेदेवा देवता, इद.मन्नं हव्यम्। ब्राह्मणस्त्वाहवनीयार्थे। दत्तं दास्यमानं च, आतृप्ते.स्तत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। सौवर्ण.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। • रुद्र संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - इदमिद.मन्नम्, अमृत.स्वरूपम्, आतृप्तेर्दास्यमानं, • अक्षय्य.तृप्त्यर्थं, यथाभागं हव्यम्। तत्सत्, स्वाहा न मम। • गयायां श्री विष्णुपादादि समस्त.तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (इति अक्षतोदकं विसृजेत्।) • (प्रतिवचनम्-) गयायां दत्त.मस्तु।।  ओम्। ये देवा दिव्येकादश स्थ पृथिव्या.मध्येकादशस्थाफ्सुषदो महिनैकादशस्थ ते देवा यज्ञ.मिम.ञ्जुषध्वम्।। (इति नमस्कृत्य।) ------- >>(प्राचीनावीती) अथ पितृस्थाने हस्तोदकं दत्त्वा।  देव सवितः प्रसुव।। (अप्रदक्षिणं परिषिच्य।) (भोजनपात्रं स्पृष्ट्वा)  ओम् पृथिवी ते पात्र.न्द्यौ.रपिधानं ब्रह्मण.स्त्वा मुखे जुहोमि ब्राह्मणाना.न्त्वा प्राणापानयो.र्जुहो.म्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मि.न्लोके।।  इदँ विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढ.मस्य पासुरे।। • स्वधा श्री विष्णो, कव्य रक्षस्व। पितृहस्त.मङ्गुष्ठरहितं गृहीत्वा। (पात्रे द्विजाङ्गुष्ठं निवेश्य) • (अस्मत्) पितः... गोत्र, ... शर्मन् वसुरूप। {(अस्मत्) मातः- ... गोत्रे ... दे, वसुरूपे} • एतद्वः कव्यं सपरिकरम्।। • अस्मत् पिता {माता} देवता। इद.मन्नं कव्यम्। ब्राह्मण.स्त्वाहवनीयार्थे। • दत्तं दास्यमानञ्च, आतृप्तेस्ततत् सर्वम्। • गयेयं भूः। गदाधरो भोक्ता। अन्नं ब्रह्म। अहञ्च ब्रह्म। भोक्ता च ब्रह्म। राजत.मिदं पात्रम्। अक्षय्य.वटच्छायेयम्।। • (अस्मत्) पित्रे ... गोत्राय, ... शर्मणे, वसुरूपाय।। { (अस्मत्) मात्रे ...गोत्रायै, .. दायै, वसुरूपायै।} • इदमिद.मन्नम्। अमृतस्वरूपम्। • आतृप्ते.र्दास्यमानं यथाभागं कव्यम्। • तत्सत्। स्वधा न मम। स्वधा न मम। >> (सव्यम्) • गयायां श्री विष्णुपादादि समस्त तीर्थेषु दत्त.मस्त्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयायां दत्तमस्तु।।  ये चेह पितरो ये च नेह याश्च विद्म या उ चन प्रविद्म। अग्ने तान् वेत्थ यदि ते जातवेद.स्स्वधाभि.र्यज्ञ सुकृत.ञ्जुषस्व।। ----- • चतुर्भिश्च चतुर्भिश्च- द्वाभ्यां पञ्चभि.रेव च। हूयते च पुन.र्द्वाभ्यां- स मे विष्णुः प्रसीदतु।। • ब्रह्मार्पणं ब्रह्महविर्- ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं- ब्रह्मकर्म समाधिना।। • यज्ञेश्वरो यज्ञसमस्त.नेता- भोक्ताव्ययात्मा हरि.रीश्वरोत्र। तत्सन्निधाना.दपयान्तु सद्यो- रक्षांस्यशेषा.ण्यसुराश्च सर्वे।। • त्वां योगिन.श्चिन्तयन्ति- त्वाँ यजन्ति च यज्वनः। हव्यकव्यभु.गेक.स्त्वं पितृदेव.स्वरूपधृत्। • कर्ता क्रियाणां स स इज्यते क्रतु.-स्स एव तत्कर्मफलञ्च यच्च। स्रुगादि यत्साधन.मप्यशेषं हरे.र्न किञ्चि.द्व्यतिरिक्त.मस्ति।। • गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्पतेः। गयाशीर्षे वटे चैव पितॄणां दत्त.मक्षयम्।। • देश- काल- पात्र- मन्त्र- तन्त्र- कर्म- कर्तृ- भोक्तृ- स्थल- हविर् द्रव्यादिषु, सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्त्विति भवन्तो ब्रुवन्तु। • (प्रतिवचनम्-) सर्वं न्यूनातिरिक्ताभ्या.मच्छिद्र.मस्तु। --- 23) ब्राह्मणभोजने धारादत्तम् >> (सव्यम्) ॐ ॐ ॐ ... अस्यां पुण्यतिथौ >>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, • अस्मत्) पितरम्... गोत्रम् - ... शर्माणम् - वसु रूपम्, { (अस्मत्) मातरम्... गोत्राम् ... दाम् - वसु रूपाम्} >> (सव्यम्) रुद्रसंज्ञिकान् विश्वान्देवाश्च, उद्दिश्य मया क्रियमाणेन, अनेन- >>(प्राचीनावीती) (अस्मत्) पितुः (मातुः) अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धेन, • वसुरूपस्य, (अस्मत्) पितुः ... गोत्रस्य, ... शर्मणः, वसुरूपस्य, {(अस्मत्) मातुः ... गोत्रायाः ... दायाः, वसु रूपायाः} • गयान्नश्राद्धेनेव, अक्षय्यतृप्ति.र्भूत्वा, पुनरावृत्ति.रहित- शाश्वतब्रह्मलोक.निवास. सिद्धिः अस्त्विति भवन्तो ब्रुवन्तु। (सदर्भ यव तिलोदकं विसृजेत्।) • (प्रतिवचनम्-) पुनरावृत्ति.रहित शाश्वत.ब्रह्मलोक निवास सिद्धि.रस्तु। यथाकालं दत्तमस्तु। सर्वं सगुण.मस्तु।  नमो देवेभ्यः। स्वधा पितृभ्यः। नमो विष्णवे।। >> (सव्यम्) --------- >> (सव्यम्) पित्रे {मात्रे} - अमृतमस्तु। इति हस्तोदकं दत्त्वा। • रुद्र संज्ञिकेभ्यो विश्वेभ्यो देवेभ्यः - अमृतमस्तु। इति हस्तोदकं दत्त्वा। • अमृतोपस्तरणमसि। -------------- • इयं भू.र्गया। एते ब्राह्मणा गदाधराः। • एको विष्णु.र्मह.द्भूतं- पृथ.ग्भूता.न्यनेकशः। त्रीन् लोकान् व्याप्य भूतात्मा- भुङ्क्ते विश्वभु.गव्ययः।। • पितृरूपी जनार्दनः प्रीयताम्।। ॐ तत्सत्। ब्रह्मार्पणमस्तु।। भोक्तारः-  श्रद्धायां प्राणे निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। प्राणाय स्वाहा।।  श्रद्धाया. मपाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। अपानाय स्वाहा।  श्रद्धायाँ व्याने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। व्यानाय स्वाहा।  श्रद्धाया. मुदाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। उदानाय स्वाहा।  श्रद्धाया समाने निविष्टोमृत.ञ्जुहोमि। शिवो मा विशाप्रदाहाय। समानाय स्वाहा।  ब्रह्मणि म आत्मामृतत्वाय।। • यथासुखं जुषध्वम्। (प्रतिवचनम्-) जुषामहे। • कलौ कलिकृतान् दोषान्- द्रव्यदेहात्मसम्भवान्। सर्वान् हरति चित्तस्थो- भगवान् देवकीसुतः।। • मन्त्रमध्ये क्रियामध्ये विष्णो.स्स्मरणपूर्वकम्। यत्किञ्चित् क्रियते कर्म- तत्कर्म सफलं भवेत्।। • अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम्। उपविश्य सुखेनैव- भोक्तव्यं स्वस्थमानसैः।। (मक्षिकानिरसनम्-)  ओम् यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्त.मस्ति। यद्धस्तयो. श्शमितु. र्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु।। • मक्षिकाबाधा निवृत्तिरस्तु।। • अग्नावन्नहोमः घृताप्लुतमन्नादिकं सर्वं मेलयित्वा, यत्ते कृष्ण इति कुक्कुटाण्डपरिमितानि द्वात्रिंशत् कबलानि हस्तेन जुहुयात्। (ब्राह्मणभोजन प्रतिनिधिरयं होमः।)  यत्ते कृष्ण.श्शकुन आतुतोद पिपील.स्सर्प उत वा श्वापदः। अग्नि.ष्टद्विश्वा.दनृणं कृणोतु सोमश्च यो ब्राह्मण.माविवेश स्वाहा। अग्नीषोमाभ्यामिदं न मम।।  ओम् अक्ष.न्नमीमदन्त ह्यव प्रिया अधूषत। अस्तोषत स्वभानवो विप्रा नविष्ठया मती। योजा न्विन्द्रते हरी।। हस्तं प्रक्षल्य। • मया कृतं श्राद्धं संपन्नम्। (प्रतिवचनम्-) सुसंपन्नम्।। 25) विकिरान्न प्रदानम् • पक्वात्, नैरृत्यभाग.मोदन.मादाय, त्रेधा विभज्य, • तत्र प्रथमभागं कुलस्त्रीभ्यः आदाय, >>(प्राचीनावीती) अस्मत् - पितः {मातः } • तृप्तोसि। तृप्तोसि। तृप्तोसि। तृप्तासि। तृप्तासि। तृप्तासि। (प्रतिवचनम्- ) तृप्ता.स्स्मः। • (आग्नेय्यां दिशि पितृस्थानस्य दक्षिणभागे भूमावेव विकीर्य, अप्रदक्षिणं परिषिच्य, कुलस्त्रीभ्य.स्समर्पयेत्।) • असंस्कृत.प्रमीता ये त्यागिन्यो याः कुलस्त्रियः। दास्यामि तेभ्यो विकिर.-मन्नं ताभ्यश्च पैतृकम्।। >> (सव्यम्) (नैरृत्यभागस्य द्वितीयार्ध.मोदनं सोमभाग.विवर्जितेभ्यो देवेभ्य आदाय) • रुद्र संज्ञिका विश्वेदेवाः। • तृप्तास्स्थ। तृप्ता.स्स्थ। (प्रतिवचनम्-) तृप्ता.स्स्मः।। • (वायव्यां दिशि वैश्वदेवस्थानस्य वामभागे भूमावेव विकीर्य, प्रदक्षिणं परिषिच्य, असोमपेभ्यो देवेभ्य.स्समर्पयेत्।) • असोमपाश्च ये देवा यज्ञभाग.विवर्जिताः। तेषा.मन्नं प्रदास्यामि विकिरं वैश्वदेवकम्।। 26) विकिर पिण्ड प्रदानम् • अवशिष्टेन तृतीयभागेन विकिर पिण्डं विरच्य, >>(प्राचीनावीती) – नैर्ऋत्यां प्रोक्ष्य। दक्षिणाग्रान् दर्भानास्तीर्य। तेषु तिलोदकं निनीय।  ये अग्निदग्धा येनग्निदग्धा ये वा जाताः कुले मम। भूमौ दत्तेन पिंडेन तृप्ता यान्तु परां गतिम्।। • अग्निदग्धेभ्यः- अनग्नि दग्धेभ्यः- अस्मत्.कुल.प्रसूत.मृतेभ्यः - अयं विकिरपिण्ड.स्स्वधा नमः।। • एतद्व.स्तिलोदकम्।। • भुक्तपात्रा.दुच्छिष्टभाग्भ्यः - अन्नं प्रदीयताम्।। • (भोक्तारः-) यजमान कुले जाताः दासा दास्योन्नकांक्षिणः। ते सर्वे तृप्ति.मायान्तु मया दत्तेन भूतले।। इति हुतशेषञ्च भूमौ निक्षिपेत्।। --------- >> (सव्यम्)  अमृतापिधानमसि। • इत्युत्तरापोशनं पितृस्थाने, वैश्वदेवस्थाने च दत्त्वा।  श्रद्धायां प्राणे निविश्यामृत हुतम्। प्राण.मन्नेनाप्यायस्व।  श्रद्धाया.मपाने निविश्यामृत हुतम्। अपान. मन्नेनाप्यायस्व।  श्रद्धायाँ व्याने निविश्यामृत हुतम्। व्यान मन्नेनाप्यायस्व।  श्रद्धाया.मुदाने निविश्यामृत हुतम्। उदान. मन्नेनाप्यायस्व।  श्रद्धाया समाने निविश्यामृत हुतम्। समान.मन्नेनाप्यायस्व।।  अङ्गुष्ठमात्र पुरुषोङ्गुष्ठञ्च समाश्रितः। ईश.स्सर्वस्य जगत प्रभु प्रीणाति विश्वभुक्।। • रौरवेपुण्यनिलये पद्मार्बुद.निवासिनाम्। अर्थिना.मुदकं दत्त.-मक्षय्य.मुपतिष्ठतु।। ----  27) पितृ-पितामह- प्रपितामह- पिण्ड प्रदानम्- • ओम् ओम् ओम् ... पुण्यतिथौ, >>(प्राचीनावीती) (अस्मत्) पितुः (मातुः अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्नश्राद्धीयं सतिलोदक पिण्डप्रदानं >> (सव्यम्) करिष्ये। (प्रतिवचनम्-) कुरुष्व।। • पक्वात्, चतुर्थभाग (माग्नेय) मादाय, भाण्ड शिष्टेनान्नेन मिश्रयित्वा, पिण्डं कृत्वा, दक्षिणाभिमुखो गोमयेनानुलिप्य,  ॐ अपां मेध्यं यज्ञिय सदेव शिव.मस्तु मे। आच्छेत्ता वो मा रिषं जीवानि शरद.श्शतम्। (इत्याच्छिनत्ति।) (इति पिण्डप्रदान स्थले तृणादिकं निरस्य) अप उपस्पृश्य, अद्भि.रवोक्ष्य।।  ॐ अपहता असुरा रक्षासि पिशाचा वेदिषदः। (इति भूमि.मुल्लिख्य, अप उपस्पृश्य।)  शुन्धन्तां पितरः। {शुन्धन्तां मातरः} (इति दर्भैः पुनः प्रोक्षति।)  ओम् आयन्तु पितरो मनोजवसः।  सकृदाच्छिन्नं बर्‌हि.रूर्णामृदु। स्योनं पितृभ्यस्त्वा भरा.म्यहम्। अस्मि‘2’न्थ्सीदन्तु मे पितर.स्सोम्याः। पितामहाः प्रपितामहाश्चानुगै. स्सह।। (दक्षिणाग्रान् दर्भानास्तीर्य।।)  मार्जयन्तां पितरः। {  मार्जयन्तां मातरः।} इति तिलोदकं निनीय, • (सव्यम्) जान्वाच्य • 1) पितृपिण्डम् –  एतत्ते तत, ... गोत्र, ... शर्मन्न्, वसुरूप ये च त्वा.मनु। • (अस्मत्) पित्रे, ... गोत्राय, ... शर्मणे, वसुरूपाय, • ये च त्वा.मनुगच्छन्ति तेभ्य.श्चायं पिण्डः। • तस्मै ते स्वधा नमः। गयायां दत्त.मस्तु।। {•एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे, याश्च त्वा मनु। मात्रे, ... गोत्रायै, ... दायै, वसुरूपायै, याश्च त्वामनु गच्छन्ति ताभ्य श्चायं पिण्डः। तस्यै ते स्वधा नमः। गयायां दत्तमस्तु।।  ॐ पितृभ्य.स्स्वधाविभ्य.स्स्वधा नमः। पितामहेभ्य. स्स्वधाविभ्य.स्स्वधा नमः। प्रपितामहेभ्य. स्स्वधाविभ्य.स्स्वधा नमः।।  ॐ अत्र पितरो यथाभागं मन्धध्वम्।  अक्ष.न्पितरोमीमदन्त पितरोतीतृपन्त पितरोमीमृजन्त पितरः।  ये समाना.स्समनसः। पितरो यमराज्ये। तेषाँ लोक.स्स्वधा नमः। यज्ञो देवेषु कल्पताम्।  ये सजाता.स्समनसः। जीवा जीवेषु मामकाः। तेषा श्री.र्मयि कल्पताम्। अस्मि.न्लोके शत समाः। >> (सव्यम्)  वीर.न्धत्त पितरः। पिण्डशेषमाघ्राय। आचम्य, >> प्राचीनवीती  मार्जयन्तां मम पितरः। {मार्जयन्तां मम मातरः।} इति पिण्डे तिलोदकं निनीय।  28) आञ्जनाभ्यञ्जने • घृताञ्जनम् • एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप आंक्ष्व। { एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे आंक्ष्व।} अभ्यञ्जनम् • एतत्ते पितः, ... गोत्र, ... शर्मन्न्, वसुरूप अभ्यंक्ष्व। • एतत्ते मातः, ... गोत्रे, ... दे, वसुरूपे अभ्यंक्ष्व। • आंक्ष्वाभ्यंक्ष्व पितरः। • अतोन्यत्पितरो मा योष्ट। {• अतोन्यन्मातरो मा योष्ट।} • एतानि वः पितरो वासासि। इति वाससो दशां छित्त्वा, पिण्डेषु निदधाति।।  ओम् ऊर्जं वहन्ती.रमृतं घृतं पयः कीलालं परिस्रुतम्। स्वधा स्थ तर्पयत मे पितॄन्।  तृप्यत तृप्यत तृप्यत। (तर्पणोदकपात्रं पिण्डाना.मुपरि निक्षिप्य।।)  29) पिण्डनमस्काराः >> (सव्यम्) नमस्कारा एते मन्त्राः।  ॐ नमो व पितरो रसाय नमो व पितर.श्शुष्माय नमो व पितरो जीवाय नमो व पितर.स्स्वधायै नमो व पितरो मन्यवे नमो व पितरो घोराय, पितरो नमो वो- य एतस्मि.न्लोके स्थ- युष्मास्तेनु, येस्मिन्लोके मान्तेनु, य एतस्मिन्लोके स्थ यूय.न्तेषां वसिष्ठा भूयास्त, येस्मिन्लोकेह न्तेषां वसिष्ठो भूयासम्।।  गृहान्न पितरो दत्त। सदो व पितरो देष्म। (प्रार्थनम्)  ॐ पुनर्न पितरो मनो ददातु दैव्यो जनः। जीवँ व्रात सचेमहि। >>(प्राचीनावीती)  उत्तिष्ठत पितर प्रेतशूरा यमस्य पन्था.मनवेता पुराणम्। धत्ता.दस्मासु द्रविणँ यच्च भद्रं प्रणो ब्रूता.द्भागधा.न्देवतासु। (इति पिण्डानुत्थाप्य पात्रे निदधाति।)  ॐ परेत पितर.स्सोम्या- गम्भीरै पथिभि पूर्व्यैः। अथा पितॄ.न्थ्सुविदत्रा अपीत यमेन ये सधमादं मदन्ति।।  प्रवाहणीय.मृक्- इति प्रवाहयति।  मनो न्वाहुवामहे नाराशसेन स्तोमेन पितृणाञ्च मन्मभिः। आ न एतु मन पुन क्रत्वे दक्षाय जीवसे। • ज्योक्च सूर्यन्दृशे।। (अनेन आदित्यदर्शनम्) >> (सव्यम्)  30) पिण्डपूजा • .... अस्यां पुण्यतिथौ, कुलाभिवृद्ध्यर्थं, पिण्डपूजां करिष्ये। • पिण्ड पितृदेवताभ्यो नमः। दर्भ-पत्र-कुश-तिल-यवाक्षतान् समर्पयामि। • ततः पिण्डनैवेद्यं कुर्यात्। यथाशक्ति दक्षिणां दद्यात्। • गय गय गय ।। • ... अद्य पूर्वोक्त एवंगुण विशेषण विशिष्टाया,मस्यां पुण्यतिथौ >>(प्राचीनावीती) अस्मत् पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्न श्राद्धे, अस्मत् - पितरं ... गोत्रं, ... शर्माणम्, वसुरूपम्, {अस्मत् - मातरम् ... गोत्रां, ... दाम्, वसुरूपाम् • उद्दिश्य, मया दत्तः पिण्डः, गया पिण्डसदृशो भवत्विति भवन्तो ब्रुवन्तु। (प्रतिवचनम्-) गयापिण्ड सदृशो भवतु।। >> (सव्यम्) सर्वे बन्धवो नमस्कुर्युः। (लौकिको नमस्कारः)। • पिण्डमुद्वासयिष्ये। (प्रतिवचनम्-) उद्वासय।। >>(प्राचीनावीती) पिण्डमुद्वास्य, गोभ्यो दद्यात्, अफ्सु वा प्रक्षिपेत्, अग्नौ वा दह्यात्। >> (सव्यम्) - अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका। पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः।। • अहं काशीं गमिष्यामि तत्रैव निवसा.म्यहम्। इति ब्रुवाण.स्सततं काशीवासफलं लभेत्।। • शमीपत्र प्रमाणेन पिण्डं दद्या.द्गयाशिरे। उद्धरेत् सप्त गोत्राणां कुल.मेकोत्तरं शतम्।। • पिण्डस्थाने शान्ति.रस्तु। पुष्टि.रस्तु। तुष्टि.रस्तु। वृद्धि.रस्तु। अविघ्न.मस्तु। आयुष्य.मस्तु। आरोग्य.मस्तु। (इति कूर्चेन प्रोक्ष्य) • स्वस्ति शोभनम्। स्वस्थाने वासः।  31) सकृदाच्छिन्न बर्हिः प्रहरणम् अथ औपासन देशं गच्छति।  यदन्तरिक्षं पृथिवी.मुत द्याँ यन्मातरं पितरँ वा जिहिसिम। अग्नि.र्मा तस्मा.देनसो गार्‌हपत्य प्रमुञ्चतु दुरिता यानि चकृम करोतु मा.मनेनसम्।। • इत्यग्निमुपस्थाय, सकृदाच्छिन्न.मग्नौ प्रहरति।  देवाः पितरः। वैश्वदेव प्रसादोस्तु।। >>(प्राचीनावीती) पितरो देवाः। • पितृप्रसादोस्तु।। (मातृ प्रसादोस्तु।।) • देव.पितृप्रसादेन, अस्मद्गोत्रं वर्धताम्। (प्रतिवचनम्-) स्वस्ति वर्धतां गोत्रम्। • देवाश्च पितरः - स्वस्तीति ब्रूत। • (प्रतिवचनम्- ) ब्रूहि स्वस्ति।। • रुद्र संज्ञिका विश्वेदेवाः - मया दत्तं श्राद्ध.मन्नम्, अक्षय्योदक.मस्त्विति ब्रूत। (प्रतिवचनम्- ) अस्त्वक्षय्योदकम्।। >>(प्राचीनावीती) • अस्मत् पितः {मातः } मया दत्तं श्राद्ध.मन्नम्- अक्षय्योदक.मस्त्विति ब्रूत। • (प्रतिवचनम्) अस्त्वक्षय्योदकम्।। >> (सव्यम्) स्वाहां वाचयिष्ये। (प्रतिवचनम्- ) वाच्यताम्।।  ऋचे त्वा रुचे त्वा समिथ्स्रवन्ति सरितो न धेनाः। अन्तर्‌हृदा मनसा पूयमानाः।  घृतस्य धारा अभिचाकशीमि। हिरण्ययो वेतसो मध्य आसाम्।  तस्मि.न्थ्सुपर्णो मधुकृ.त्कुलायी भज.न्नास्ते मधु देवताभ्यः। तस्यासते हरय.स्सप्त तीरे स्वधा.न्दुहाना अमृतस्य धाराम्।। (कूर्चग्रन्थिं विस्रस्य) >>(प्राचीनावीती) पित्रे (मात्रे) स्वधोच्यताम्। • अस्तु स्वधा।(इति भूमौ जलंसिञ्चति।) • दक्षिणादानम्, रजतदानम् >> (सव्यम्) संपद्यन्तां संपद्यन्ताम्। प्रीयन्तां विश्वे देवाः।। • उपस्थितेभ्यो ब्राह्मणेभ्यो दक्षिणाः पान्तु। (प्रतिवचनम्-) पान्तु दक्षिणाः।  ओम् वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मध्व पिबत मादयध्वं तृप्ता यात पथिभि र्देवयानैः।। >>(प्राचीनावीती) उत्तिष्ठत पितरः। (इति पितॄ.नुत्थापयति।) >> (सव्यम्) अनूत्तिष्ठन्तु विश्वे देवाः।  ओम् आ मा वाजस्य प्रसवो जगम्या.दा द्यावापृथिवी विश्वशम्भू। आ मा गन्तां पितरा मातरा चामा सोमो अमृतत्वाय गम्यात्।। इति प्रदक्षिणीकृत्य।।  32) आशीर्वचनम् कर्तृवचनम् - भोक्तृवचनम् • दातारो नोभि वर्धन्ताम् - दातारो वोभिवर्धन्ताम्।। • वेदा,स्सन्ततिरेव नः। - वेदा.स्सन्तति रेव वः।। • श्रद्धा च नो मा व्यगमत्। - श्रद्धा च वो मा व्यगमत्।। • बहुदेयञ्च नोस्तु। - बहुदेयञ्च वोस्तु।। • अन्नञ्च नो बहु भवेत्। - अन्नञ्च वो बहु भवेत्।। • अतिथीश्च लभेमहि। - अतिथीश्च लभध्वम्।। • याचितारश्च न.स्सन्तु। - याचितारश्च व.स्सन्तु।। • मा च याचिष्म कञ्चन। - मा च याचिढ्वं कञ्चन।।  ॐ सत्या एता आशिषस्सन्तु। • अन्नशेष किं क्रियताम्? - इष्टै.स्सह भुज्यताम्।।  ओम् स्वादुषसद पितरो वयोधा कृच्छ्रेश्रित.श्शक्तीवन्तो गभीराः। चित्रसेना इषुबला अमृध्रा.-स्सतोवीरा उरवो व्रातसाहाः।  ब्राह्मणास पितर.स्सोम्यास.-श्शिवे नो द्यावापृथिवी अनेहसा। पूषा न पातु दुरिता.दृतावृधो- रक्षा माकि.र्नो अघशस ईशत।  ओम् इहैवस्तं मा वियोष्टं विश्व.मायु.र्व्यश्नुतम्। क्रीडन्तु पुत्रै. र्नप्तृभि.-र्मोदमानौ स्वे गृहे।  सर्वस्याप्त्यै सर्वस्य जित्यै सर्व.मेव तेनाप्नोति सर्व.ञ्जयति।।  ॐ शतमानं भवति शतायु पुरुष श्शतेन्द्रिय. आयुष्येवेन्द्रिये प्रतितिष्ठति। • आयु प्रजान्धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्तु तथा राज्यं प्रीत्या नॄणां पितामहाः।। • अद्य मे सफलं जन्म भवत्पादाभिवन्दनात्। अद्य मे वंशजा.स्सर्वे याता वोनुग्रहा.द्दिवम्।। • सर्वं संपूर्णम्।। --------------- >>(प्राचीनावीती) मयाचरितं, (अस्मत्) - पितुः (मातुः) अग्नावाद्य-एकोद्दिष्ट____मासिक.अन्नश्राद्धीयम्, अग्नौकरण- ब्राह्मण भोजन- पिण्डप्रदानाख्यं कर्मत्रयं, यथोक्तं यथाशास्त्रीयं यथाकालं गयाश्राद्ध फलद.मस्त्विति भवन्तो ब्रुवन्तु। • (प्रतिवचनम्-) यथोक्त.मस्तु।  ॐ कया न.श्चित्र आभुव.दूती सदावृध स्सखा। कया शचिष्ठया वृता।।  ॐ वामदेवाय नमो ज्येष्ठाय नम.श्श्रेष्ठाय नमो रुद्राय नम कालाय नम कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम स्सर्वभूतदमनाय नमो मनोन्मनाय नमः।। • आशीर्वचनम् - वंशाभिवृद्धिरस्तु। गोत्राभिवृद्धिरस्तु। ---- 1 (विच्छिन्नाग्नि) पुनस्सन्धानम् 2 चतुष्पात्र प्रयोगः 3 उपवासाकरण प्रायश्चित्त होमः 4 पाकयज्ञ व्रतलोप प्रायश्चित्तार्थं सप्तहोतृहोमः 6 श्राद्धप्रयोगः श्राद्ध सङ्कल्पः 7 मण्डलार्चनम् 8 पादप्रक्षालनम् 9 श्राद्ध स्थले प्रधान कर्मारम्भः 10 वैश्वदेवार्चनस्य आरम्भः 11 वैश्वदेव आह्वानम् 12 वैश्वदेवस्थाने अर्घ्य प्रदानम् 13 वैश्वदेवार्चनम् 14 पितृस्थाने अर्चनारम्भः 15 पितृस्थाने आह्वानम् 16 पितृस्थाने अर्चनम् 17 अग्नौ करणम् (होमः) 18 पक्वान्न विनियोग चित्रम् 19 अन्नसूक्त पठन सङ्कल्पः 20 परिवेषण विधिः 21 विकिरपिण्ड प्रदानम् 22 पिण्ड प्रदानम् 23 पिण्डनमस्काराः 24 पिण्डपूजा 25 आशीर्वचनम् ==00==