72

                        
                        
शिवपूजा (लघुपूजा - सद्योजात विधानम् - यजुर्वेदपद्धतिः) ... एवंगुण विशेषण विशिष्टाया मस्यां शुभतिथौ श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थं, . . . गोत्रस्य, . . नक्षत्रे, ... राशौ जातस्य, ... नामधेयस्य, धर्मपत्नी समेतस्य, सकुटुम्बस्य सपरिवारस्य, मम क्षेम स्थैर्य वीर्य विजय - अभय – ओं नमश्शिवाय।आयु रारोग्य - ऐश्वर्य समृद्ध्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं, श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, श्री परमेश्वरस्य यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां सद्योजात विधानेन यथाशक्ति करिष्ये।।  सद्योजातं प्रपद्यामि – ओं नमश्शिवाय। ध्यानं समर्पयामि, आवाहयामि।  सद्योजाताय वै नमो नमः – ओं नमश्शिवाय। आसनं समर्पयामि  भवेभवे न – ओं नमश्शिवाय। पादारविन्दयोः पाद्यं समर्पयामि।  अतिभवे भवस्व माम् - ओं नमश्शिवाय। हस्तयोः अर्घ्यं समर्पयामि।  भवोद्भवाय नमः – ओं नमश्शिवाय। मुखे शुद्धाचमनं समर्पयामि।  वामदेवाय नमः – ओं नमश्शिवाय। शुद्धोदक स्नानं समर्पयामि।  ज्येष्ठाय नमः – ओं नमश्शिवाय। वस्त्रं समर्पयामि।  श्रेष्ठाय नमः - ओं नमश्शिवाय। उपवीतं समर्पयामि।  रुद्राय नमः - ओं नमश्शिवाय। आभरणं समर्पयामि।  कालाय नमः - ओं नमश्शिवाय। गन्धं समर्पयामि।  कल विकरणाय नमः - ओं नमश्शिवाय। अक्षतान् समर्पयामि।  बल विकरणाय नमः - ओं नमश्शिवाय। पुष्पं समर्पयामि।  बलाय नमः - ओं नमश्शिवाय। धूपमाघ्रापयामि।  बल प्रमथनाय नमः - ओं नमश्शिवाय। दीपं सन्दर्शयामि।  सर्वभूत दमनाय नमः – ओं नमश्शिवाय। नैवेद्यं निवेदयामि।  मनोन्मनाय नमः - ओं नमश्शिवाय। तांबूलं समर्पयामि।  अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्य स्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्र रूपेभ्यः। ओं नमश्शिवाय। - नीराजनं सन्दर्शयामि।  तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्र प्रचोदयात्। मन्त्रपुष्पं समर्पयामि।  ईशान स्सर्व विद्याना मीश्वर स्सर्वभूतानां ब्रह्माधिपति र्ब्रह्मणो धिपति र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्। प्रदक्षिण नमस्कारान् समर्पयामि।। • यस्यस्मृत्या च . . . . . . . . . . . . . . तमच्युतम्। • मन्त्रहीनं क्रियाहीनं . . . . तदस्तुते। अनया पूजया भगवान् सर्वात्मकः, श्री परमेश्वर स्सुप्रीणातु।। एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।। मध्ये स्वर वर्ण ध्यान नियम लोप प्रायश्चित्तार्थं नामत्रयजपं करिष्ये।।  अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः।  अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः।  अच्युतान्त गोविन्देभ्यो नमः।। • कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्स्वभावात्। करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि।। • यदक्षर पदभ्रष्टं मात्राहीन न्तु यद्भवेत्। तत्सर्वं क्षम्यतां देव नारायण नमोस्तुते।। ==00==