श्री शिव पञ्चायतन पूजा (पुराणोक्तविधिः)
• आगमार्थंतु देवानां गमनार्थंतु रक्षसाम्।
कुर्वे घण्टारवं तत्र देवताह्वान लाञ्छनम्।। (इति घण्टानादं कृत्वा)
• अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोपिवा।
यस्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः।।
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष
श्रीमहागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः। हरिः ओम्।।
• यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला।
तयो स्संस्मरणात्पुंसां सर्वतो जय मङ्गलम्।।
• शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्याये त्सर्व विघ्नोपशान्तये।।
• तदेव लग्नं सुदिनं तदेव तारा बलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि।।
• यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूति र्ध्रुवा नीति र्मति र्मम।।
• स्मृते सकल कल्याण भाजनं यत्र जायते।
पुरुष स्त.मजं नित्यं व्रजामि शरणं हरिम्।।
• सर्वदा सर्वकार्येषु नास्ति तेषा.ममङ्गलम्।
येषां हृदिस्थो भगवा न्मङ्गलायतनं हरिः।।
• लाभ.स्तेषां जय स्तेषां कृत स्तेषां पराभवः।
येषा मिन्दीवर श्यामो हृदयस्थो जनार्दनः।।
• आपदा.मपहर्तारं दातारं सर्व संपदाम्।
लोकाभि रामं श्रीरामं भूयो भूयो नमाम्यहम्।।
• सर्वमङ्गल.माङ्गल्ये शिवे सर्वार्थ.साधिके।
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते।।
श्री लक्ष्मीनारायणाभ्यां नमः। श्री उमामहेश्वराभ्यां नमः। श्री वाणी हिरण्यगर्भाभ्यां नमः। श्री शचीपुरन्दराभ्यां नमः। श्री अरुन्धती वसिष्ठाभ्यां नमः। श्री सीतारामाभ्यां नमः। सर्वेभ्यो महाजनेभ्यो नमः।।
सङ्कल्पः
आचम्य, केशवाय स्वाहा। नारायणाय स्वाहा। माधवाय स्वाहा।
गोविन्दाय नमः। विष्णवे नमः। मधुसूदनाय नमः।
त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः।
हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदरायनमः।
सङ्कर्षणाय नमः। वासुदेवाय नमः। प्रद्युम्नाय नमः।
अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः।
नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः।
उपेन्द्राय नमः। हरये नमः। श्री कृष्णाय नमः।। ( श्री कृष्ण परब्रह्मणे नमः)
• उत्तिष्ठन्तु भूत पिशाचाः, ये ते भूमि भारकाः।
ये तेषा मविरोधेन ब्रह्मकर्म समारभे।।
प्राणानायम्य।।
ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थं शुभे शोभने मुहूर्ते, श्रीमहाविष्णो राज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीयपरार्धे, श्वेतवराह कल्पे, वैवस्वत मन्वन्तरे, कलियुगे, प्रथमपादे, जंबूद्वीपे, भरतवर्षे, भरतखण्डे, मेरो र्दक्षिण दिग्भागे श्रीशैलस्य . . . प्रदेशे, . . . नद्यो र्मध्यप्रदेशे, समस्त देवता गोब्राह्मण हरिहर सद्गुरु चरण सन्निधौ,
अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन श्रीमत् . . नाम संवत्सरे, . . . अयने, ... ऋतौ, . . . मासे, . . . पक्षे, . . . तिथौ, . . . वासरे, . . . . नक्षत्रे, . . . . योगे, . . . करणे,
एवंगुण विशेषण विशिष्टाया मस्यां शुभतिथौ श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थं, . . . गोत्रस्य, . . नक्षत्रे, ... राशौ जातस्य, ... नामधेयस्य, धर्मपत्नी समेतस्य, सकुटुंबस्य सपरिवारस्य,
मम क्षेम स्थैर्य वीर्य विजय - अभय – आयु रारोग्य - ऐश्वर्य समृद्ध्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं, श्री विष्णु सूर्य गणपत्यंबिका समेत, श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, श्री विष्णु सूर्य गणपत्यंबिका समेत श्री परमेश्वरस्य यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजां शतरुद्रीय विधानेन करिष्ये।।
पञ्चायतन देवता स्थापन विधानम्
• शम्भौ मध्यगते हरीन हरभू देव्यो, हरौ शङ्करे –
भास्येनागसुता, रवौ हरि गणेशाजाम्बिका स्स्थापयेत्।
देव्यां विष्णु हरेभवक्त्र रवयो, लम्बोदरेजेश्वरे –
नार्य श्शङ्कर दिङ्मुखास्तु फलदा व्यस्तास्तु ते हानिदाः।।
कलश पूजा –
श्री परमेश्वर पूजाङ्गत्वेन कलशाराधनं करिष्ये। कलशं गन्ध पुष्पाक्षतै रभ्यर्च्य। हस्तेनाच्छाद्य।।
• कलशस्य मुखे विष्णु कण्ठे रुद्र.स्समाश्रिताः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा.स्स्मृताः।।
• कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।।
• अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः।
आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।
• गङ्गे च यमुने कृष्णे गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।।
आयान्तु श्री विश्णुसूर्य गणपत्यम्बिका समेत परमेश्वर देवता पूजार्थं दुरितक्षय कारकाः।।कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।।
महागणाधिपति प्रार्थनम् -
• अभीप्सितार्थ सिद्ध्यर्थं पूजितो यस्सुरै रपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः।।
ध्यानम् -
• आद्यायामित तेजसे श्रुतिपदै र्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगत स्संरक्षणोद्योगिने।
ध्येयायाखिल योगिभि स्सुरगणै र्गेयाय मायाविने
सम्यक्ताण्डव सम्भ्रमाय जटिने सेयं नति श्शम्भवे।।
• कैलासे कमनीय रत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दु सुन्दरतनुं कात्यायनी सेवितम्।
गङ्गोत्तुङ्ग तरङ्ग रञ्जित जटाभारं कृपासागरं
कण्ठालङ्कृत शेष भूषण ममुं मृत्युञ्जयं भावये।।
• मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे।
अमृतेशाय शर्वाय महादेवाय ते नमः।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। ध्यानं समर्पयामि।।
आवाहनम् -
• पार्वतीपति मीशानं शङ्करं श्री करं शुभम्।
सच्चिदानन्द रूपं तं शिव मावाहयाम्यहम्।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। आवाहनं समर्पयामि।।
आसनम् -
• कैलासवासिन् हे भर्ग हिमवद्गिरि संस्थित।
वृषवाहन शम्भो ते मानसासन मर्पये।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। आसनं समर्पयामि।।
पाद्यम् -
• यत्पाद सेवनेनैव जीवन्मुक्तो भवेन्नरः।
तस्मै पाद्यं ददे शुद्धं स्वीकुरुष्व दयानिधे।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। पाद्यं समर्पयामि।।
अर्घ्यम् -
• समुपेतं शुद्ध मम्बु पत्रपुष्पै स्सुगन्धिभिः।
हस्तेषु तस्य शर्वस्य प्रीत्यार्घ्यं प्रददा म्यहम्।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। अर्घ्यं समर्पयामि।।
आचमनीयम् -
• ज्योतिर्लिङ्ग स्वरूपेण द्वादश क्षेत्र राजित।
रुद्राय ते स्वर्णपात्रे दद आचमनीयकम्।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। आचमनीयं समर्पयामि।।
मधुपर्कम् -
• मध्वाज्य दधि संयुक्तं स्वर्णपात्रे प्रतिष्ठितम्।
मधुपर्कं गृहाण त्वं महेश्वर नमोस्तुते।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। मधुपर्कं समर्पयामि।।
अथ शुद्धोदक स्नानम् -
तीर्थोदकै काञ्चन कुम्भसंस्थै – स्सुवासितै र्देव कृपारसार्द्रैः।
मयार्पितं स्नानविधिं गृहाण गङ्गाजटाजूट सदाशिवेश।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। स्नानं समर्पयामि।।
वस्त्रम् -
• दिग्वाससे गिरीशाय श्री कण्ठाय हनीयसे।
कपर्दिनेर्पये तुभ्यं वासांसि परमात्मने।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। वस्त्रं समर्पयामि।।
यज्ञोपवीतम् -
• जगत्सूत्रात्म भूताय भक्त कल्पद्रुमाय ते।
यज्ञोपवीतं सौवर्ण तन्तूद्भव महं ददे।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। यज्ञोपवीतं समर्पयामि।
गन्धः -
• कैलासनाथ सर्वज्ञ गौरवर्णतनो विभो।
पटीर मिश्रं श्री गन्धं प्रददाम्यह मीश ते।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। गन्धं समर्पयामि।।
अक्षताः -
• भक्ता यस्याक्षता नित्यं सर्वोपद्रव वर्जिताः।
अमृत्युरोग पीडाश्च तस्मै रुद्राक्षतान् ददे।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। गन्धस्योपरि अलंकरणार्थं अक्षतान् समर्पयामि।।
आभरणानि -
• शान्ताय शितिकण्ठाय वासुक्युरगहारिणे।
रुद्राक्षमाला गाङ्गेय भूषणा न्यर्पये शिव।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। आभरणानि समर्पयामि।।
पुष्पम् -
• पिपीलिकादि धात्रन्त सृष्टि स्स्पन्देपि न क्षमा।
विना यस्यैव सङ्कल्पं प्रसूनं तेर्पये शिव।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। पुष्पं समर्पयामि।
अथाङ्गपूजा -
शिवाय नमः - पादौ पूजयामि।
योगगम्याय नमः - जङ्घे पूजयामि।
प्रळयान्तकाय नमः - कटिं पूजयामि।
अमृतेश्वराय नमः - नाभिं पूजयामि।
गौरीदेहार्धधारिणे नमः - हृदयं पूजयामि।
शशिशेखराय नमः - स्तनौ पूजयामि।
सहस्रबाहवे नमः - बाहू पूजयामि।
नीलकण्ठाय नमः - कण्ठं पूजयामि।
अम्बिकानाथाय नमः - मुखं पूजयामि।
त्रिलोकीप्रभवे नमः - नासिकां पूजयामि।
सोमसूर्याग्निनेत्राय नमः - नेत्रे पूजयामि।
धर्मपरायणाय नमः - श्रोत्रे पूजयामि।
प्रणतार्तिहराय नमः - ललाटं पूजयामि।
कैलासनाथाय नमः - शिर पूजयामि।
सच्चिदान्दाय नमः - सर्वाण्यङ्गानि पूजयामि।
---
अथ शिवाष्टोत्तर शतनामावलिः
1. शिवाय नमः
2. महेश्वराय नमः
3. शम्भवे नमः
4. पिनाकिने नमः
5. शशि शेखराय नमः
6. वामदेवाय नमः
7. विरूपाक्षाय नमः
8. कपर्दिने नमः
9. नील लोहिताय नमः
10. शङ्कराय नमः
11. शूलपाणये नमः
12. खट्वाङ्गिने नमः
13. विष्णु वल्लभाय नमः
14. शिपिविष्टाय नमः
15. अंबिका नाथाय नमः
16. श्रीकण्ठाय नमः
17. भक्तवत्सलाय नमः
18. भवाय नमः
19. शर्वाय नमः
20. त्रिलोकेशाय नमः
21. शितिकण्ठाय नमः
22. शिवाप्रियाय नमः
23. उग्राय नमः
24. कपालिने नमः
25. कामारये नमः
26. अन्धकासुर सूदनाय नमः
27. गङ्गाधराय नमः
28. ललाटाक्षाय नमः
29. कालकालाय नमः
30. कृपानिधये नमः
31. भीमाय नमः
32. परशु हस्ताय नमः
33. मृगपाणये नमः
34. जटाधराय नमः
35. कैलासवासिने नमः
36. कवचिने नमः
37. कठोराय नमः
38. त्रिपुरान्तकाय नमः
39. वृषाङ्काय नमः
40. वृषभारूढाय नमः
41. भस्मोद्धूळित विग्रहाय नमः
42. सामप्रियाय नमः
43. स्वर मयाय नमः
44. त्रयी मूर्तये नमः
45. अनीश्वराय नमः
46. सर्वज्ञाय नमः
47. परमात्मने नमः
48. सोमसूर्याग्नि लोचनाय नमः
49. हविषे नमः
50. यज्ञ मयाय नमः
51. सोमाय नमः
52. पञ्चवक्त्राय नमः
53. सदा शिवाय नमः
54. विश्वेश्वराय नमः
55. वीर भद्राय नमः
56. गण नाथाय नमः
57. प्रजा पतये नमः
58. हिरण्य रेतसे नमः
59. दुर्धर्षाय नमः
60. गिरीशाय नमः
61. गिरिशाय नमः
62. अनघाय नमः
63. भुजङ्ग भूषणाय नमः
64. भर्गाय नमः
65. गिरि धन्वने नमः
66. गिरि प्रियाय नमः
67. कृत्ति वाससे नमः
68. पुरारातये नमः
69. भगवते नमः
70. प्रमथाधिपाय नमः
71. मृत्युञ्जयाय नमः
72. सूक्ष्मतनवे नमः
73. जगद्व्यापिने नमः
74. जगद्गुरवे नमः
75. व्योमकेशाय नमः
76. महासेन जनकाय नमः
77. चारु विक्रमाय नमः
78. रुद्राय नमः
79. भूत पतये नमः
80. स्थाणवे नमः
81. अहिर्बुध्न्याय नमः
82. दिगंबराय नमः
83. अष्ट मूर्तये नमः
84. अनेकात्मने नमः
85. सात्त्विकाय नमः
86. शुद्ध विग्रहाय नमः
87. शाश्वताय नमः
88. खण्ड परशवे नमः
89. अजाय नमः
90. पाश विमोचकाय नमः
91. मृडाय नमः
92. पशु पतये नमः
93. देवाय नमः
94. महा देवाय नमः
95. अव्ययाय नमः
96. हरये नमः
97. भगनेत्र भिदे नमः
98. अव्यक्ताय नमः
99. दक्षाध्वरहराय नमः
100. हराय नमः
101. पूष दन्तभिदे नमः
102. अव्यग्राय नमः
103. सहस्राक्षाय नमः
104. सहस्रपदे नमः
105. अपवर्ग प्रदाय नमः
106. अनन्ताय नमः
107. तारकाय नमः
108. ओं परमेश्वराय नमः
इति श्री शिवाष्टोत्तर शतनाम पूजां समर्पयामि
-----
अथ शिवैकादश नामानि
1. शिवाय नमः
2. महेश्वराय नमः
3. शम्भवे नमः
4. पिनाकिने नमः
5. शशि शेखराय नमः
6. वामदेवाय नमः
7. विरूपाक्षाय नमः
8. कपर्दिने नमः
9. नील लोहिताय नमः
10. शङ्कराय नमः
11. शूलपाणये नमः
---
धूपः -
• वासनाकृत संक्लेश इयर्त्यार्तिं क्षणादपि।
स्मृते र्यस्य महेशं तं धूप माघ्रापया म्यहम्।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। धूप माघ्रापयामि।।
दीपः -
• समस्त जीविषु ज्ञान - ज्योतीरूपे विभाति यः।
शिवाय दीपं तस्मै ते दर्शयामि मुदा प्रभो।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। दीपं दर्शयामि।
नैवेद्यम् -
• जाठराग्नि स्वरूपेण प्राणिदेह स्थितो हि यः।
प्राणादि वायु संयुक्त – स्तस्मै नैवेद्य मर्पये।।
श्री विष्णु सूर्य गणपत्यंबिका समेताय समेताय श्री परमेश्वराय नमः। नैवेद्यं निवेदयामि।
ताम्बूलम् -
• गौरीजाने सुपत्नीक जगज्जनक ईड्यसे।
त्रिजगद्गृहिणे तस्मै ताम्बूलं ते ददे शिव।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। ताम्बूलं समर्पयामि।।
नीराजनम् -
• घृतवर्ति सहस्राणा मारार्तिकमिदं शुभम्।
कर्पूरेण समायुक्त मीशानाय ददे मुदा।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। आनन्द कर्पूर मङ्गळ नीराजनं दर्शयामि। नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि। (हर नम पार्वतीपतये हरहर महादेव।।)
मन्त्र पुष्पम् -
• त्रयी मन्त्रा अपि स्थाणोः परमेशस्य कीर्तने।
कुण्ठा यस्य स्तुतौ तस्मै नमउक्तिं विधेम ते।।
• यत्पञ्चाक्षर मन्त्रात् सं – तार्यन्ते भक्तकोटयः।
तस्मै शिवाय साम्बाय मन्त्रपुष्पं समर्पये।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। मन्त्रपुष्पं समर्पयामि।।
प्रदक्षिणम् -
• जगत्रयस्थ क्षेत्राणां प्रदक्षिणफलं सुखम्।
यत्प्रदक्षिण मात्रेण लेभे क्षिप्रं गजाननः।।
• तं शङ्करं भवहरं बम्भ्रमी म्यभितो मुदा।
तेन मे सञ्चितं पापं नाशमेतु कृतार्थिनः।।
• यानि कानि च पापानि . . . . . . . . . शरणागतवत्सल।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। प्रदक्षिणं समर्पयामि।।
नमस्कारः –
• यत्पादपद्म ममरा निजमूर्ध कౢप्त – सद्रत्न वन्मकुट कोटिभि रानमन्ति।
तं स्वाङ्घ्रिलग्न जनतार्ति हरं दयाळुं - श्री शङ्करं भयहरं शिरसा नमामि।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। नमस्कारान् समर्पयामि।।
प्रार्थनम् -
• अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात्कारुण्य भावेन रक्षरक्ष महेश्वर।।
• आत्मा त्वं गिरिजा मति स्सहचरा प्राणा श्शरीरं गृहं
पूजा ते विषयोपभोग रचना निद्रा समाधिस्थितिः।
सञ्चार पदयो प्रदक्षिण विधि स्स्तोत्राणि सर्वा गिरो
यद्य त्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्।।
• करचरण कृतँ वा कायजं कर्णजँ वा - श्रवण नयनजँ वा मानसँ वापराधम्।
विहित मविहितँ वा सर्वमेतत्क्षमस्व - जय जय श्रीमहादेव शम्भो।।
• त्र्यम्बक महादेव त्राहिमां शरणागतम्।
जन्ममृत्यु जरारोगैः पीडितं कर्मबन्धनैः।।
• तावकस्त्वद्गत प्राण – स्त्वच्चितोहं सदा मृड।
अपमृत्यु भयं हृत्वा ममायु र्वर्धय प्रभो।।
(श्री विष्णु सूर्य गणपत्यंबिका समेताय) श्री परमेश्वराय नमः। प्रार्थनं समर्पयामि।।
• यस्यस्मृत्या च . . . . . . . . . . . . . . तमच्युतम्।
• मन्त्रहीनं क्रियाहीनं . . . . तदस्तुते।
अनया पूजया भगवान् सर्वात्मकः, श्री विष्णु सूर्य गणपत्यंबिका समेतः श्री परमेश्वर स्सुप्रीणातु।।
एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।।
• कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि।।
• यदक्षर पदभ्रष्टं मात्राहीन न्तु यद्भवेत्।
तत्सर्वं क्षम्यतां देव नारायण नमोस्तुते।।
तीर्थ प्राशनम् -
• अकाल मृत्युहरणं सर्व व्याधि निवारणम्।
समस्त पाप क्षयकरं, श्री परमेश्वरस्य पादोदकं पावनं शुभम्।।
****
तव तत्त्वं न जानामि कीदृशोसि महेश्वर।
यादृशोसि महादेव तादृशाय नमो नमः।।
==00==
|