59

                        
                        
श्री दत्तात्रेय पूजाविधिः  शेवधिर्य पुमर्थानां षडध्वातीत विग्रहः। राद्धान्तो निगमार्थानां प्रसद्या द्दत्त सद्गुरुः।। > सच्चिदानन्दाय विद्महे गुरुश्रेष्ठाय धीमहि। तन्नो ब्रह्मर्षि प्रचोदयात्।।  श्री महागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः। हरिः ओम् आगमार्थन्तु देवानां गमनार्थन्तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताह्वान लाञ्छनम्।। इति घण्टानादं कृत्वा  अपवित्र पवित्रो वा सर्वावस्थां गतोपि वा । यस्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष आचम्य, केशवाय नमः, नारायणाय नमः, माधवाय नमः, गोविन्दाय नमः, विष्णवे नमः, मधुसूदनाय नमः, त्रिविक्रमाय नमः, वामनाय नमः, श्रीधराय नमः, हृषीकेशाय नमः, पद्मनाभाय नमः, दामोदराय नमः, सङ्कर्षणाय नमः, वासुदेवाय नमः, प्रद्युम्नाय नमः, अनिरुद्धाय नमः, पुरुषोत्तमाय नमः, अधोक्षजाय नमः, नारसिंहाय नमः, अच्युताय नमः, जनार्दनाय नमः, उपेन्द्राय नमः, हरये नमः, श्रीकृष्णाय नमः । श्रीकृष्ण परब्रह्मणे नमः।। उत्तिष्ठन्तु भूतपिशाचाः । ए ते भूमिभारकाः । ए तेषा मविरोधेन ब्रह्मकर्म समारभे।। > प्राणायामः  भूम्यादेरूर्ध्वलोकस्य चोपरिस्थं दिवाकरम् । दश प्रणव संयुक्तं त्रिरावृत्त्या स्मरन् स्मरन्।।  अङ्गुळ्यग्रै र्नासिकाग्रं संपीड्य श्वास रोधनम् । प्राणायाममिति प्रोक्त मृषिभि पापनाशनम्।। प्राणानायम्य > संकल्पः मम उपात्त समस्त दुरितक्षय द्वारा, शुभे शोभने मुहूर्ते ... शुभतिथौ श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं, श्रीमतः …… गोत्रस्य, ………… नक्षत्रे ……. राशौ जातस्य, …………… नामधेयस्य, सपरिवारस्य मम (अस्य यजमानस्य), श्रीमत्याः …… गोत्रायाः, ………… नक्षत्रे ……. राशौ जातायाः, …………… नामधेयायाः, सपरिवारायाः, मम ( अस्याः यजमान्याः), मम क्षेम स्थैर्य वीर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं, धर्मार्थ काममोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, भक्ति ज्ञान वैराग्य योग्यता सिद्ध्यर्थं, श्री दत्तात्रेय स्वामिन मुद्दिश्य, श्रीदत्तात्रेय स्वामि प्रीत्यर्थं, श्रीदत्तात्रेयस्वामि पूजां यथाशक्ति ध्यानावाहनादि षोडशोपचार विधानेन करिष्ये।। >आदौ श्री महागणपति प्रार्थनम्  अभीप्सितार्थ सिद्ध्यर्थं पूजितो य स्सुरै रपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः।। श्रीमहागणाधिपतये नमः, प्रार्थनं समर्पयामि।। > कलशपूजा – श्रीदत्तात्रेय सद्गुरु पूजाङ्गत्वेन कलशाराधनं करिष्ये। कलशं गन्धाक्षत पत्र पुष्पै रभ्यर्च्य, हस्तेनाच्छाद्य,  कलशस्य मुखे विष्णुः कण्ठे रुद्र स्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृ गणास्स्मृताः।।  कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।।  अङ्गैश्च सहिता स्सर्वे कलशाम्बु समाश्रिताः । आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।  गङ्गे च यमुने कृष्णे गोदावरि सरस्वति । नर्मदे सिंधु कावेरि जलेस्मिन् सन्निधिं कुरु।। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य (शेषं विसृज्य) >ध्यानम्  बालार्कप्रभ मिन्द्रनील जटिलं भस्माङ्ग रागोज्ज्वलं शान्तं नाद विलीन चित्तपवनं शार्दूल चर्माम्बरम् । ब्रह्मज्ञै स्सनकादिभिः परिवृतं सिद्धै स्समाराधितं आत्रेयं समुपास्महे हृदि मुदा ध्येयं सदा योगिभिः।।  माला कमण्डलु रध करपद्मयुग्मे मध्यस्थ पाणि युगळे ढमरु त्रिशूले ।  यस्य स्त ऊर्ध्व करयो श्शुभ शङ्ख चक्रे । वन्दे तमत्रिवरदं भुजषट्कयुक्तम्।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । ध्यायामि। ध्यानं समर्पयामि । >आवाहनम्  कोटिसूर्य प्रतीकाशं निजानन्दैक विग्रहम् । राजद्वैराग्य साम्राज्यं गुरु मावाहयाम्यहम्।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । आवाहयामि। > आसनम्  यमाद्यष्टाङ्ग योगोक्त सिद्धासन विराजित । मूर्त सद्गुरवे तुभ्य मासनं परिकल्पये।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । आसनं समर्पयामि । >पाद्यम् येन त्रैलोक्यमखिलं व्याप्तं पादत्रयेण हि । तस्मै सद्गुरवे पाद्यं त्रिपदाय ददाम्यहम्।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । पाद्यं समर्पयामि । > अर्घ्यम्  गन्धाब्ज तुलसी बिल्व शमीपत्राक्षतान्वितम् । अर्घ्यं स्वादु स्वर्णपात्रे कल्पितं दत्त गृह्यताम्।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । अर्घ्यं समर्पयामि। >आचमनीयम्  एला लवङ्ग कर्पूर कस्तूरी गन्धवासितम् । जलमाचमनीयार्थं दास्ये भक्त्या जगद्गुरो।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । आचमनीयं समर्पयामि । >मधुपर्कः  मध्वाज्य दधि संयुक्तं स्वर्णपात्रे प्रतिष्ठितम् । मधुपर्कं गृहाण त्वं दत्तात्रेय नमोस्तुते।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । मधुपर्कं समर्पयामि । >स्नानम्  तीर्थोदकै काञ्चन कुम्भसंस्थै स्सुवासितै र्देव कृपा रसार्द्रैः । मयार्पितं स्नानविधिं गृहाण पादाब्ज निष्ठ्यूत नदीप्रवाह।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । स्नानं समर्पयामि । स्नानानंतरं शुद्धाचमनीयं समर्पयामि।। > वस्त्रम्  आशा वस्त्राय दीक्षाङ्ग पवित्र वसनाय च । काषाय मंशुकं दास्ये परिधानाय भिक्षवे।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । वस्त्रं समर्पयामि । वस्त्रधारणानन्तरं शुद्धाचमनीयं समर्पयामि।। > यज्ञोपवीतम् सुवर्ण तन्तूद्भव यज्ञसूत्रं मुक्ताफल स्यूत मनेक रत्नम् । गृहाण तद्वत्कृत मुत्तरीयं स्वकर्म सूत्रं धरते नमोस्तु।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । यज्ञोपवीतं समर्पयामि । यज्ञोपवीत धारणानन्तरं शुद्धाचमनीयं समर्पयामि।। >गन्धः  कस्तूरी केसरामोद युक्तं पाटीरजं रजः । भस्मोद्धूळित देहाय चन्दनं यत्तदर्पये।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । गन्धं समर्पयामि । गन्धोपरि अलङ्करणार्थं कुङ्कुमं अक्षतांश्च समर्पयामि । >पुष्पम्  पुष्पवद्ग्रह नक्षत्र मालिने ज्ञानशीलिने । मालत्यादीनि पुष्पाणि गुरवे प्रतिपादये।।  तुलसी कुन्द मन्दार पारिजाताम्बुजै कृतम् । वैजयन्ती मिमां मालां गुरु कंठेर्पयाम्यहम्।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । पुष्पं समर्पयामि । > अक्षताः  अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता स्सुशोभनाः । मया समर्पिता भक्त्या गृहाण परमेश्वर।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । अक्षतान् समर्पयामि । > अङ्ग पूजा श्री दत्तात्रेयाय नमःपादौ पूजयामि । श्री योगगम्याय नमःजज्घे पूजयामि । श्री श्वेताम्बराय नमः कटिं पूजयामि । श्री पद्मनाभाय नमःनाभिं पूजयामि । श्री ध्यान निष्ठाय नमःहृदयं पूजयामि । श्री चन्दनलिप्त मूर्तये नमः स्तनौ पूजयामि । श्री सहस्र बाहवे नमःबाहू पूजयामि । श्री अक्ष मालिने नमः कण्ठं पूजयामि । श्री अनुग्रह रूपाय नमःमुखं पूजयामि । श्री योगीशाय नमः सिकां पूजयमि । श्री अमृत वर्षिणे नमःनेत्रे पूजयामि । श्री धर्मपरायणाय नमःश्रोत्रे पूजयामि । श्री प्रणतार्तिहराय नमःललाटं पूजयामि । श्री अनसूयात्मजाय नमः शिर पूजयामि । श्री ज्ञानविज्ञान मूर्तये नमः सर्वाण्यङ्गानि पूजयामि । > अथ दत्ताष्टोत्तर शतनामपूजा 1. द्रां दत्ताय नमः 2. श्री देवदत्ताय नमः 3. श्री ब्रह्म दत्ताय नमः 4. श्री विष्णुदत्ताय नमः 5. श्री शिवदत्ताय नमः 6. श्री अत्रिदत्ताय नमः 7. श्री अत्रेयाय नमः 8. श्री अत्रिवरदाय नमः 9. श्री अनसूयाय नमः 10. श्री अनसूयासूनवे नमः 11. श्री अवधूताय नमः 12. श्री धर्माय नमः 13. श्री धर्म पतये नमः 14. श्री धर्मपरायणाय नमः 15. श्री सिद्धाय नमः 16. श्री सिद्धि पतये नमः 17. श्री सिद्धिसेविताय नमः 18. श्री गुरवे नमः 19. श्री गुरुगम्याय नमः 20. श्री गुरो र्गुरुतराय नमः 21. श्री गरिष्ठाय नमः 22. श्री वरिष्ठाय नमः 23. श्री महिष्ठाय नमः 24. श्री महात्मने नमः 25. श्री योगाय नमः 26. श्री योगगम्याय नमः 27. श्री योगादेशकराय नमः 28. श्री योगपतये नमः 29. श्री योगीशाय नमः 30. श्री योगाधीशाय नमः 31. श्री योगपरायणाय नमः 32. श्री योगिध्येयांघ्रि पंकजाय 33. श्री दिगम्बराय नमः 34. श्री दिव्याम्बराय नमः 35. श्री पीताम्बराय नमः 36. श्री श्वेताम्बराय नमः 37. श्री चित्राम्बराय नमः 38. श्री बालाय नमः 39. श्री बालवीर्याय नमः 40. श्री कुमाराय नमः 41. श्री किशोराय नमः 42. श्री कन्दर्पमोहनाय नमः 43. श्री अर्धाङ्गालिङ्गितांगनाय 44. श्री सुरागाय नमः 45. श्री विरागाय नमः 46. श्री वीतरागाय नमः 47. श्री अमृतवर्षिणे नमः 48. श्री उग्राय नमः 49. श्री अनुग्ररूपाय नमः 50. श्री स्थविराय नमः 51. श्री स्थवीयसे नमः 52. श्री शान्ताय नमः 53. श्री अघोराय नमः 54. श्री मूढाय नमः 55. श्री ऊर्ध्वरेतसे नमः 56. श्री एकवक्त्राय नमः 57. श्री अनेकवक्त्राय नमः 58. श्री द्विनेत्राय नमः 59. त्रिनेत्राय नमः 60. श्री द्विभुजाय नमः 61. श्री षड्भुजाय नमः 62. श्री अक्षमालिने नमः 63. श्री कमण्डलु धारिणे नमः 64. श्री शूलिने नमः 65. श्री ढमरुधारिणे नमः 66. श्री शङ्खिने नमः 67. श्री गदिने नमः 68. श्री मुनये नमः 69. श्री मौनिने नमः 70. श्री विरूपाय नमः 71. श्री स्वरूपाय नमः 72. श्री सहस्रशिरसे नमः 73. श्री सहस्राक्षाय नमः 74. श्री सहस्रबाहवे नमः 75. श्री सहस्रायुधाय नमः 76. श्री सहस्रपादाय नमः 77. श्री पद्महस्ताय नमः 78. श्री पद्मपादाय नमः 79. श्री पद्मनाभाय नमः 80. श्री सहस्रपद्मार्चिताय 81. श्री पद्ममालिने नमः 82. श्री पद्मगर्भरुहाय नमः 83. श्री पद्मकिञ्जल्क वर्चसे नमः 84. श्री ज्ञानिने नमः 85. श्री ज्ञानगम्याय नमः 86. श्री ज्ञान विज्ञान मूर्तये नमः 87. श्री ध्यानिने नमः 88. श्री ध्याननिष्ठाय नमः 89. श्री ध्यानस्तिमित मूर्तये 90. श्री धूळिधूसरिताङ्गाय 91. श्री चंदनलिप्त मूर्तये 92. श्री भस्मोद्धूळित देहाय 93. श्री दिव्यगन्धविलेपिताय नमः 94. श्री प्रसन्नाय नमः 95. श्री प्रमुक्ताय नमः 96. श्री प्रकृष्टार्थाय नमः 97. श्रीअष्टैश्वर्य प्रदानाय नमः 98. श्री वरदाय नमः 99. श्री वरीयसे नमः 100. श्री ब्रह्मणे नमः 101. श्री ब्रह्मरूपाय नमः 102. श्री विष्णवे नमः 103. श्री विश्वरूपिणे नमः 104. श्री शङ्कराय नमः 105. श्री आत्मने नमः 106. अन्तरात्मने नमः 107. श्री परमात्मने नमः 108. द्रां दत्तात्रेय परब्रह्मणे नमो नमः इति श्रीदत्तात्रेय अष्टोत्तर शतनामार्चनं समर्पयामि।। > धूपः  जगत्यामोदजातं य - द्यस्मादाघ्रेयतां गतम् । आघ्राणार्थं ददे तस्मै धूपं श्रीपादरूपिणे।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । धूपमाघ्रापयामि । > दीपः  यद्भासा भासते वह्नि स्सूर्या चन्द्रमसौ तटित् । घृत दीपं प्रदास्यामि तस्मै सद्गुरवे नमः।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । दीपं दर्शयामि।। धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि।। > नैवेद्यम्  समान क्षीर कदळी शर्कराज्य समन्वितम् । गौधूम चूर्ण पक्वान्न मेलादि फलमिश्रितम्।।  अन्नं चतुर्विधं स्वादु रसै ष्षड्भि स्समन्वितम् । भक्ष्य भोज्य समायुक्तं नैवेद्यं प्रतिगृह्यताम्।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । नैवेद्यं निवेदयामि । हस्तप्रक्षाळनं, पादप्रक्षाळनं, पुनराचनं समर्पयामि।। > ताम्बूलम् पूगीफलै स्सकर्पूरै र्नागवल्ली दळै र्युतम् । मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम्।। भगवते श्रीदत्तात्रेय परब्रह्मणे नमः। ताम्बूलं समर्पयामि। > नीराजनम् नीराजितं सुरगणैर् ऋषिभि र्दीप राजिभिः । देवमार्तिक्य दीपेन गुरुं नीराजयाम्यहम्।।  अनन्त ताराग्रह नित्यसम्भ्रम प्रकल्पितारार्तिक वैभवाय । तुभ्यं विराड्रूप धराय सद्गुरो कर्पूर नीराजन मातनोमि।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । नीराजनं दर्शयामि।। नीराजनानंतरं शुद्धाचमनं समर्पयामि । रक्षां गृह्णामि।। > मन्त्रपुष्पम्  दत्तात्रेयं ब्रह्मविद्या संवेद्यानन्द वर्धनम् । आत्ममाया रतं देवं सद्गुरुं प्रणमाम्यहम्।।  काषायवस्त्रं करदण्डधारिणं कमण्डलुं पद्मकरेण शंखम् । चक्रं गदा भूषित भूषणाढ्यं श्रीदत्तराजं शरणं प्रपद्ये।। भगवते श्रीदत्तात्रेय परब्रह्मणे नमः। मन्त्रपुष्पं समर्पयामि। > नमस्कारः यत्पाद पद्मममरा निजमूर्धकౢप्त – सद्रत्नवन्मकुट कोटिभिरानमन्ति । तं स्वाङ्घ्रिलग्न जनतार्तिहरं दयाळुं श्रीसद्गुरुं भयहरं शिरसा नमामि।। भगवते श्रीदत्तात्रेय परब्रह्मणे नमः। नमस्कारं समर्पयामि। > प्रदक्षिणम्  स्वर्भू पाताळ लोकेषु य पर्यटति नित्यशः । प्रदक्षिणं करोमीह सद्गुरुं पादचारतः।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः। प्रदक्षिणं समर्पयामि।। > प्रार्थनम्  पापोहं पापकर्माहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागत वत्सल।।  अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्षरक्ष जगद्गुरो।। भगवते श्री दत्तात्रेय परब्रह्मणे नमः । प्रार्थनं समर्पयामि।। > पुन पूजा पूजान्ते, छत्रमाच्छादयामि। चामरे वीजयामि। गीतं श्रावयामि। वाद्यं घोषयामि। नृत्यं दर्शयामि। आन्दोळिका मारोहयामि। गजानारोहयामि। अश्वाना रोहयामि। समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार षोडशोपचार पूजां समर्पयामि।।  यन्य स्मृत्या च नामोक्त्या तप पूजा क्रियादिषु । न्यूनं नम्पूर्णतां याति सद्यो वन्दे तमच्युतम्।।  मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु ते।। अनया मया कृतया ध्यानावाहनादि षोडशोपचार पूजया भगवान् त्रिमूर्त्यात्मकः श्रीदत्तात्रेय स्सुप्रीणातु । एतत्फलं सर्वं श्रीपरमेश्वरार्पण मस्तु।।  मध्ये स्वर वर्ण ध्यान नियमलोप प्रायश्चित्तार्थं नामत्रय जपं करिष्ये अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । (2) अच्युतानन्त गोविन्देभ्यो नमः।।  कायेन वाचा समसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेस्स्वभावात्। करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि।। ==00==