57

                        
                        
रुद्राभिषेक सङ्कल्पः (रुद्राध्याय न्यासः) यजुर्वेदीयः • आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य। एवङ्गुण ... प्रीत्यर्थं, • ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं, • श्रीमान् ..... गोत्रः, ..... नामधेयः, धर्मपत्नी समेतहं।। • श्रीमतः ... गोत्रस्य, .... नामधेयस्य, धर्मपत्नी समेतस्य, मम, • (अस्य यजमानस्य सकुटुंबस्य) • अस्माकं सर्वेषां सह कुटुम्बानां क्षेम, स्थैर्य, विजय-अभय–आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, मम समस्त पाप क्षयार्थं, गाढ बद्ध कर्मपाश निवृत्ति द्वारा आत्म ज्ञान सिद्ध्यर्थं (श्री सच्चिदानन्देश्वर) .... स्वामिन मुद्दिश्य, परमेश्वर प्रीत्यर्थं, • शतरुद्रीय पारायण पुरस्सरं • लघुन्यास • महान्यास पारायण पुरस्सरं • संभवद्भि र्द्रव्यैः, संभवद्भि रुपचारैः, सम्भवता नियमेन, सम्भवता प्रकारेण • (एक वार) एकादशवार रुद्राभिषेचनं • अन्योन्य सहायेन करिष्यामहे।। ओं नम श्शिवाय  शतरुद्रीय मन्त्राणां, ऋषिच्छन्दोदेवताः, न्यासः अस्य श्री रुद्रस्य प्रश्नस्य, अघोर ऋषि, अनुष्टुप्छन्दः, सङ्कर्षणमूर्ति स्वरूपो, योसावादित्य परमपुरुष स्स एष रुद्रो देवता। अग्निक्रतु चरमाया मिष्टकाया शतरुद्रीय जपे (अभिषेके/ होमे/ तर्पणे च) विनियोगः।। सकलस्य रुद्राध्यायस्य। श्री रुद्रो देवता, एका गायत्री च्छन्दः, तिस्रोनुष्टुभः, तिस्र पङ्क्तयः, सप्तानुष्टुभः, द्वे जगत्यौ, परमेष्ठी ऋषिः।। श्री परमेश्वर प्रसाद सिद्ध्यर्थे, शतरुद्रीय जपे (अभिषेके/ होमे/ तर्पणे च) विनियोगः।।  कर न्यासः अग्निहोत्रात्मने - अङ्गुष्ठाभ्यां नमः।। दर्शपूर्ण मासात्मने- तर्जनीभ्यां नमः।। चातुर्मास्यात्मने - मध्यमाभ्यां नमः।। निरूढ पशुबन्धात्मने - अनामिकाभ्यां नमः।। ज्योतिष्टोमात्मने - कनिष्ठिकाभ्यां नमः।। सर्वक्रत्वात्मने - करतलकर पृष्ठाभ्यां नमः।।  अङ्ग न्यासः अग्निहोत्रात्मने - हृदयाय नमः।। दर्शपूर्णमासात्मने - शिरसे स्वाहा।। चातुर्मास्यात्मने - शिखायै वषट्।। निरूढ पशुबन्धात्मने - कवचाय हुं।। ज्योतिष्टोमात्मने - नेत्रत्रयाय वौषट्।। सर्वक्रत्वात्मने - अस्त्राय फट्।। भूर्भुवस्सुवरोमिति - दिग्बन्धः।।  ध्यानम् - • आपाताल नभस्स्थलान्त भुवन ब्रह्माण्ड मावि स्स्फुरज्ज्योति - स्स्फाटिक लिङ्ग मौळि विलस त्पूर्णेन्दु वान्तामृतैः। अस्तोकाप्लुत मेक मीश मनिशं रुद्रानुवाका न्जपन् ध्याये दीप्सित सिद्धये ध्रुवपदं विप्रोभिषिञ्चे च्छिवम्।। • ब्रह्माण्ड व्याप्त देहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठेकाला कपर्दा कलित शशिकला श्चण्ड कोदण्ड हस्ताः। त्र्यक्षा रुद्राक्ष माला सुललित वपुष श्शांभवा मूर्तिभेदाः रुद्राश्श्री रुद्रसूक्त प्रकटित विभवा न प्रयच्छन्तु सौख्यम्।।  ओं शञ्च मे मयश्च मे प्रियञ्च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे सँविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च म ऋतञ्च मेमृतञ्च मेयक्ष्मञ्च मेनामयच्च मे जीवातुश्च मे दीर्घायुत्वञ्च मेनमित्रञ्च मेभयञ्च मे सुगञ्च मे शयनञ्च मे सूषा च मे सुदिनञ्च मे।। (अथ रुद्राध्यायं पठेयुः।)