रुद्राभिषेक सङ्कल्पः (रुद्राध्याय न्यासः) यजुर्वेदीयः
• आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य। एवङ्गुण ... प्रीत्यर्थं,
• ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं,
• श्रीमान् ..... गोत्रः, ..... नामधेयः, धर्मपत्नी समेतहं।।
• श्रीमतः ... गोत्रस्य, .... नामधेयस्य, धर्मपत्नी समेतस्य, मम,
• (अस्य यजमानस्य सकुटुंबस्य)
• अस्माकं सर्वेषां सह कुटुम्बानां
क्षेम, स्थैर्य, विजय-अभय–आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं,
धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, मम समस्त पाप क्षयार्थं, गाढ बद्ध कर्मपाश निवृत्ति द्वारा आत्म ज्ञान सिद्ध्यर्थं (श्री सच्चिदानन्देश्वर) .... स्वामिन मुद्दिश्य, परमेश्वर प्रीत्यर्थं,
• शतरुद्रीय पारायण पुरस्सरं
• लघुन्यास
• महान्यास पारायण पुरस्सरं
• संभवद्भि र्द्रव्यैः, संभवद्भि रुपचारैः, सम्भवता नियमेन, सम्भवता प्रकारेण
• (एक वार) एकादशवार रुद्राभिषेचनं
• अन्योन्य सहायेन करिष्यामहे।।
ओं नम श्शिवाय
शतरुद्रीय मन्त्राणां, ऋषिच्छन्दोदेवताः, न्यासः
अस्य श्री रुद्रस्य प्रश्नस्य, अघोर ऋषि, अनुष्टुप्छन्दः, सङ्कर्षणमूर्ति स्वरूपो, योसावादित्य परमपुरुष स्स एष रुद्रो देवता। अग्निक्रतु चरमाया मिष्टकाया शतरुद्रीय जपे (अभिषेके/ होमे/ तर्पणे च) विनियोगः।। सकलस्य रुद्राध्यायस्य। श्री रुद्रो देवता, एका गायत्री च्छन्दः, तिस्रोनुष्टुभः, तिस्र पङ्क्तयः, सप्तानुष्टुभः, द्वे जगत्यौ, परमेष्ठी ऋषिः।। श्री परमेश्वर प्रसाद सिद्ध्यर्थे, शतरुद्रीय जपे (अभिषेके/ होमे/ तर्पणे च) विनियोगः।।
कर न्यासः
अग्निहोत्रात्मने - अङ्गुष्ठाभ्यां नमः।।
दर्शपूर्ण मासात्मने- तर्जनीभ्यां नमः।।
चातुर्मास्यात्मने - मध्यमाभ्यां नमः।।
निरूढ पशुबन्धात्मने - अनामिकाभ्यां नमः।।
ज्योतिष्टोमात्मने - कनिष्ठिकाभ्यां नमः।।
सर्वक्रत्वात्मने - करतलकर पृष्ठाभ्यां नमः।।
अङ्ग न्यासः
अग्निहोत्रात्मने - हृदयाय नमः।।
दर्शपूर्णमासात्मने - शिरसे स्वाहा।।
चातुर्मास्यात्मने - शिखायै वषट्।।
निरूढ पशुबन्धात्मने - कवचाय हुं।।
ज्योतिष्टोमात्मने - नेत्रत्रयाय वौषट्।।
सर्वक्रत्वात्मने - अस्त्राय फट्।।
भूर्भुवस्सुवरोमिति - दिग्बन्धः।।
ध्यानम् -
• आपाताल नभस्स्थलान्त भुवन ब्रह्माण्ड मावि स्स्फुरज्ज्योति -
स्स्फाटिक लिङ्ग मौळि विलस त्पूर्णेन्दु वान्तामृतैः।
अस्तोकाप्लुत मेक मीश मनिशं रुद्रानुवाका न्जपन्
ध्याये दीप्सित सिद्धये ध्रुवपदं विप्रोभिषिञ्चे च्छिवम्।।
• ब्रह्माण्ड व्याप्त देहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठेकाला कपर्दा कलित शशिकला श्चण्ड कोदण्ड हस्ताः।
त्र्यक्षा रुद्राक्ष माला सुललित वपुष श्शांभवा मूर्तिभेदाः
रुद्राश्श्री रुद्रसूक्त प्रकटित विभवा न प्रयच्छन्तु सौख्यम्।।
ओं शञ्च मे मयश्च मे प्रियञ्च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे सँविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च म ऋतञ्च मेमृतञ्च मेयक्ष्मञ्च मेनामयच्च मे जीवातुश्च मे दीर्घायुत्वञ्च मेनमित्रञ्च मेभयञ्च मे सुगञ्च मे शयनञ्च मे सूषा च मे सुदिनञ्च मे।।
(अथ रुद्राध्यायं पठेयुः।)
|