55

                        
                        
अग्निमुखप्रयोगः - चतुष्पात्र विधिः (यजुर्वेदीयः - आपस्तम्बीय विधिः) • नाघारौ नाज्यभागौ च न चेध्मं न जयादयः। चतुष्पात्र प्रयोगेतु निश्चित्योक्तं कपर्दिना।। आचम्य ........ प्राणानायम्य। एवंगुण विशेषण..... प्रीत्यर्थं... आयुष्याभिवृद्ध्यर्थं..... अमुकहोमं करिष्ये।। • प्राची पूर्व मुदक्संस्थं दक्षिणारंभ मालिखेत्। अथोदीची पुरस्संस्थं पश्चिमारंभ मालिखेत्।। यत्राग्नि स्स्थाप्यते तत्र श्वेत तण्डुल चूर्णेन प्रादेशमात्रं चतुरश्रमंडलं स्थण्डिलं कल्पयित्वा। द्वाभ्यां दर्भाभ्या मुल्लिख्य। तत्र प्राची रुदक्संस्थाः, उदीची प्राक्संस्थाः, तिस्र स्त्रिस्रो रेखा लिखित्वा। अद्भि रवोक्ष्य। • अवाक्करोभ्युक्ष्य,निधाय वह्नि मुत्सिच्यतेवोक्षण तोय शेषम्। प्राक्तोय मन्य न्निदधा त्युदग्वा यथा बहिस्स्याच्च परिस्तराणाम्।। ओम् भूर्भुवस्सुवरोमित्यग्निं प्रतिष्ठाप्य।।  ओम्। भूर्भुवस्सुवरोम्। अग्नि मिद्ध्वा।।  ओम् चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश।। • सप्तहस्त श्चतुशृङ्ग स्सप्त जिह्वो द्विशीर्षकः। त्रिपात्प्रसन्न वदन स्सुखासीन श्शुचिस्मितः।। • स्वाहान्तु दक्षिणे पार्श्वे देवीँ वामे स्वधा न्तथा। बिभ्र द्दक्षिण हस्तैस्तु शक्तिमन्नं स्रुचं स्रुवम्।। • तोमरं व्यजनं वामै र्घृत पात्रन्तु धारयन्न्। मेषारूढं जटाबद्धं गौरवर्णं महौजसम्।। • धूमध्वजं लोहिताक्षं सप्तार्चि स्सर्वकामदम्। आत्माभिमुख मासीन मेव न्ध्याये द्धुताशनम्।।  ओम् एष हि देव प्रदिशो नु सर्वा पूर्वो हि जात स्स उ गर्भे अन्तः। स विजायमान स्स जनिष्यमाण प्रत्यङ्मुखा स्तिष्ठति विश्वतो मुखः।। प्राङ्मुखाग्ने। मम - अभिमुखो भव। सुमुखोभव। सुप्रसन्नो भव। वरदो भव। यथोक्तजिह्वया हविर्गृहाण।  ओम् भूर्भुवस्सुवः। ओम् तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।।  अलङ्कारः - सोदकेनपाणिना प्रदक्षिणमग्निं परिसमूह्य। अग्नि मलङ्कृत्य।। • अग्नये नमः। हुतवहाय नमः। हताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः।  परिस्तरणम्, पात्रासादनम् प्रागादि दर्भैरग्निं परिस्तृणाति। दक्षिणोत्तरै रुत्तराधरैः, प्रागुदग ग्रैर्वा। उत्तरेणाग्निं प्रागग्रा न्दर्भान्थ्सस्तीर्य। द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति। दर्व्याज्यस्थाल्यौ। प्रोक्षणी स्रुवाविति।  पवित्र करणम्, प्रोक्षण पात्र संस्कारः समा वप्रच्छिन्नाग्रा वनन्तर्गर्भौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। तृणं काष्ठं वा अन्तर्धाय। छिनत्ति। न नखेन। अप उपस्पृश्य। अद्भि रनुमृज्य। प्रोक्षण्या मवधाय। प्रोक्ष्य। तस्या मक्षतै स्सह अप आनीय। हस्तयो रङ्गुष्ठोप कनिष्ठिकाभ्या मुत्तानाभ्यां पाणिभ्या मुदगग्रे गृहीत्वा। प्राची स्त्रिरुत्पूय। अभिमन्त्र्य। सपवित्रेण पाणिना पात्राणि संस्पृश्य। पात्राण्युद क्प्रवण मुत्तानानि कृत्वा। त्रि प्रोक्ष्य। प्रोक्षणशेष मग्ने र्दक्षिणतो निधाय।  आज्य संस्कारः सपवित्र माज्यस्थाली मादाय। आज्यं विलाप्य। अपरेणाग्निं पवरित्रान्तर्हिताया माज्यस्थाल्या माज्यं निरुप्य। उदीचोङ्गारा न्निरूह्य। तेष्वाज्य मधिश्रित्य। ज्वलता तृणेनाधोगामिन्या दीप्त्या, आज्ये प्रतिफलीकृत्य। द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाळ्य, प्रत्यस्य, आज्ये प्रास्य, त्रि पर्यग्निकरणं कृत्वा। उदगुद्वास्य। अङ्गारा न्प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहार माज्य न्त्रिरुत्पूय। प्रागारभ्य पश्चान्नीत्वा पुनः प्रागेव समाप्तिः। एवन्त्रिः। पवित्र ग्रन्थिं विस्रस्य। प्रक्षाळ्य। प्रागग्र मग्नौपवित्रे अनुप्रहरति।  स्रुक्स्रुव संमार्गः - संमार्जन दर्भैस्सह स्रुक् स्रुवा वग्नौ प्रतितप्य। दर्भाग्रै स्संमृज्य। पुन प्रतितप्य। प्रोक्ष्य। स्रुव मुत्तरतो निधाय। दर्भा नद्भि स्सस्पृश्याग्नौ प्रहरति।  परिषेचनम् (अग्निं परिषिञ्चति)  अदितेनुमन्यस्व। (इति दक्षिणत प्राचीनम्)।।  अनुमतेनुमन्यस्व। (इति पश्चा दुदीचीनम्)  सरस्वतेनुमन्यस्व। (इत्युत्तरत प्राचीनम्)।।  देव सवित प्रसुव। (इति समन्तं परिषिच्य) यथोपदेशं प्रधानाहुतीः, चतु र्गृहीतेन जुहोति।  लघु पूर्णाहुतिः अस्य कर्मणः होमसंपूर्णता सिद्ध्यर्थं पूर्णाहुति होमं करिष्ये। अभिघार्य। द्वादश गृहीतेन आज्येन स्रुचं पूरयित्वा। एकम्। द्वे। त्रीणि। चत्वारि। पञ्च। षट्। सप्त। अष्टौ। नव। दश। एकादश। द्वादश।। इत्याज्यं गृहीत्वा।।  ओम् सप्त ते अग्ने समिध स्सप्त जिह्वा स्सप्तर्‌षय स्सप्त धाम प्रियाणि। सप्त होत्रा स्सप्तधा त्वा यजन्ति सप्त योनी रापृणस्वा घृतेन स्वाहा।। अग्नये सप्तवत इद न्नमम।।  पूर्णाहुति मुत्तमा ञ्जुहोति। सर्वँ वै पूर्णाहुतिः। सर्व मेवाप्नोति। अथो इयँ वै पूर्णाहुतिः। अस्या मेव प्रतितिष्ठति।। पूर्णाहुति मुहूर्त स्सुमुहूर्तोस्तु।। हस्तं प्रक्षाळ्य।। आतमितो प्राणानायम्य। विष्णु र्विष्णु र्विष्णुः।। सङ्कल्प प्रभृत्येताव त्पर्यन्तं नानाप्रकारेण संभावित सकल दोष निर्हरणार्थं सर्व प्रायश्चित्त ङ्करिष्ये।।  ओम् भूर्भुवस्सुव स्वाहा।। प्रजापतय इदं नमम।।  उत्तर परिषेचनम् - ओम् अदितेन्वमस्थाः। अनुमतेन्वमस्थाः। सरस्वतेन्वमस्थाः। देव सवित प्रासावीः।। प्रागादि परिस्तरणान्युत्तरे विसृजेत्।  तेजस्वी यशस्वी ब्रह्मवर्चसी भवति।। (इति विज्ञायते) पुनरलङ्कृत्य - अग्नये नमः। हुतवहाय नमः। हुताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः।।  अग्न्युपस्थानम् -  ओम् अग्नेनय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयो ध्यस्मज्जुहुराण मेनो भूयिष्ठान्ते नमउक्तिँ विधेम।।  प्र व श्शुक्राय भानवे भरध्व हव्यं मति ञ्चाग्नये सुपूतम्। यो दैव्यानि मानुषा जनूष्यन्त र्विश्वानि विद्मना जिगाति।।  अच्छा गिरो मतयो देवयन्ती रग्निँ यन्ति द्रविणं भिक्षमाणाः। सुसंदृश सुप्रतीक स्वञ्च हव्यवाह मरतिं मानुषाणाम्।  अग्ने त्वमस्म द्युयो ध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः। पुन रस्मभ्य सुविताय देव क्षाँ विश्वेभि रजरेभि र्यजत्र।  अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभि रति दुर्गाणिविश्वा। पूश्चपृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः।  प्रकारवो मनना वच्यमाना देवद्रीची न्नयथ देवयन्तः। दक्षिणावा ड्वाजिनी प्राच्येति हवि र्भरन्त्यग्नये घृताची।।  सकृत्ते अग्ने नमः। द्विस्ते नमः। त्रिस्ते नमः। चतुस्ते नमः। पञ्चकृत्वस्ते नमः। दशकृत्वस्ते नमः। शतकृत्वस्ते नमः। आसहस्रकृत्वस्ते नमः। अपरिमित कृत्वस्ते नमः। नमस्ते अस्तु मा मा हिसीः। • नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये। नम आहवनीयाय महावेद्यै नमो नमः।। • काण्डद्वयोप पाद्याय कर्मब्रह्मस्वरूपिणे। स्वर्गापवर्गरूपाय यज्ञेशाय नमोनमः।। • यज्ञेशाच्युत गोविंद माधवानन्त केशव। कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तुते।।  ओम् अहं परस्ता दह मवस्ता दह ञ्ज्योतिषा वि तमो ववार। यदन्तरिक्ष न्तदु मे पिता भूदह सूर्य मुभयतो ददर्‌शाहं भूयास मुत्तम स्समानानाम्।। नमस्कारः - चतुस्सागर .... शर्मा अहंभो अभिवादये।। ओम् स्वस्ति • श्रद्धां मेधां यश प्रज्ञां विद्यां बुद्धिं श्रियं बलम्। आयुष्य न्तेज आरोग्य न्देहि मे हव्यवाहन।। श्रिय न्देहि मे हव्यवाहन ओन्नम इति।। • यस्य स्मृत्या च नामोक्त्या तपो होम क्रियादिषु। न्यूनं संपूर्णताँ याति सद्यो वन्दे हुताशनम्।। • मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन। यद्धुतन्तु मया देव परिपूर्ण न्तदस्तु ते।। अनेन मया कृतेन, आदित्यादि नवग्रह मख पुरस्सर - श्री महागणपति होमेन, भगवान् सर्वात्मकः, श्री यज्ञेश्वर स्सुप्रीणातु। एतत् फलं सर्वं श्री परमेश्वरार्पणमस्तु।। • गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर। यत्र ब्रह्मादयो देवा स्तत्र गच्छ हुताशन।। यज्ञेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थं क्षेमाय पुनरा गमनाय च। ==00==