54

                        
                        
पुण्याहवाचनम् (यजुर्वेदीय ऋग्वेदीय पद्धतिः) संकल्पः - आचम्य।। त्रिराचामेत् ........श्रोत्रे।। प्राणानायम्य, देशकालौ संकीर्त्य, अमुक ....कर्म करिष्यमाणः, तदङ्गत्वेन तदादौ, स्थल गृह भू भाण्ड शुद्ध्यर्थं वृद्ध्यर्थं शान्त्यर्थं अभ्युदयार्थं च महाजनै स्सह स्वस्ति पुण्याहवाचनं करिष्ये।। आदौ धान्यराशौ प्राग्दक्षिणोत्तर दिक्षु स्वलङ्कृतं जलसहितं कलशत्रयं प्रतिष्ठाप्य।। प्राक्कलशे -  ॐ इमं मे वरुण श्रुधीहव मद्या च मृडय। त्वामवस्यु राचके।। ॐ भूर्भुवस्सुवः। वरुण मावाहयामि स्थापयामि पूजयामि।। दक्षिण कलशे –  ॐ वास्तोष्पते प्रतिजानी ह्यस्मा न्थ्स्वावेशो अनमीवो भवा नः। यत्त्वेमहे प्रति तन्नो जुषस्व शन्न एधि द्विपदे शञ्चतुष्पदे। ॐ भूर्भुवस्सुवः। वास्तोष्पति मावाहयामि स्थापयामि पूजयामि।। उत्तर कलशे –  ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ता द्विसीमत स्सुरुचो वेन आवः। स बुध्निया उपमा अस्य विष्ठा स्सतश्च योनि मसतश्च विवः।। ॐ भूर्भुवस्सुवः। ब्रह्माण मावाहयामि स्थापयामिपूजयामि। ॐ पुण्याहं दीर्घ मायुरस्तु। (शिरस्यभि मंत्र्य)।। शिवा आपस्सन्तु। (कलशेष्वभिमृश्य) सौमनस्यमस्तु। (हृदयेभिमृश्य)।। अक्षतञ्चारिष्ट ञ्चास्तु। ।। एवन्त्रिः।।  ॐ अर्चत प्रार्चत प्रियमेधासो अर्चत। अर्चंतु पुत्रका उत पुरन्न धृष्ण्वर्चत।। अर्चत प्रार्चत।। इति अक्षतान् समर्प्य।।  ॐ गन्धद्वारा न्दुराधर्‌षा न्नित्यपुष्टा ङ्करीषिणीम्। ईश्वरी सर्वभूताना न्तामिहोपह्वये श्रियम्।। गन्धा पान्तु।। ब्राह्मणाः - सौमङ्गल्य मस्तु। यजमानः - आयनेते ..... गृहा इमे। ब्राह्मणाः - सौश्रिय मस्तु।। यजमानः - अक्षताःपान्तु। ब्राह्मणाः - आयुष्यमस्तु। यजमानः - तांबूलानि पान्तु। ब्राह्मणाः - ऐश्वर्यमस्तु। यजमानः - दक्षिणापान्तु। ब्राह्मणाः - बहुदेयञ्चास्तु। श्व श्श्रेयसमस्तु। यजमानः - प्रजापति प्रीयता मिति भवन्तो ब्रुवन्तु।। ब्राह्मणाः - प्रजापति प्रीयताम्। शान्तिरस्तु।। यजमानः - यङ्कृत्वा सर्व वेद यज्ञ क्रिया करण कर्मारंभा श्शुभा श्शोभना प्रवर्तन्ते तमह मोङ्कार मादिं कृत्वा भवद्भि रनुज्ञात पुण्यं पुण्याहँ वाचयिष्ये।। ब्राह्मणाः - वाच्यताम्।।  ओम्।  भद्रं कर्णेभि श्शृणुयाम देवाः। भद्रं पश्येमाक्षभि र्यजत्राः। स्थिरै रङ्गै स्तुष्टुवास स्तनूभिः। व्यशेम देवहितँ यदायुः।  द्रविणोदा द्रविण सस्तुरस्य द्रविणोदा स्सनरस्य प्रयं सत्। द्रविणोदा वीरवती मिषन्नो द्रविणोदा रासते दीर्घमायुः।।  सविता पश्चात्ता त्सविता पुरस्ता त्सवितोत्तरात्ता त्सविताधरात्तात्। सविता न स्सुवतु सर्वतातिं सविता नो रासता न्दीर्घ मायुः।।  नवोनवो भवति जायमानोह्ना ङ्केतु रुषसा मेत्यग्रे। भाग न्देवेभ्यो विदधा त्यायन्प्र चन्द्रमा स्तिरति दीर्घमायुः।।  आप उदन्तु जीवसे दीर्घायुत्वाय वर्चसे।  यस्त्वा हृदा कीरिणा मन्यमानोमर्त्यं मर्त्यो जोहवीमि। जातवेदो यशो अस्मासु धेहि प्रजाभि रग्नेअमृतत्व मश्याम्।  यस्मै त्व सुकृते जातवेद उ लोकमग्ने कृणव स्स्योनम्। अश्विन स पुत्रिणँ वीरवन्त ङ्गोमन्त रयि न्नशते स्वस्ति।।  सन्त्वा सिञ्चामि यजुषा प्रजा मायुर्धनञ्च।। (दक्षिण कलश मादाय, प्राक्कलशे किञ्चित्किञ्चिदुदक न्निनयति) ब्राह्मणाः - दीर्घमायुरस्तु। यजमानः - मनस्समाधीयताम्। ब्राह्मणाः - समाहित मनसस्स्मः। यजमानः - प्रसीदन्तु भवन्तः। ब्राह्मणाः - प्रसन्नास्स्मः।। (एकैकं वाक्यमुच्चरन्, जलन्निनयेत्) शान्तिरस्तु। पुष्टिरस्तु। तुष्टिरस्तु। वृद्धिरस्तु। अविघ्नमस्तु। आयुष्य मस्तु। आरोग्यमस्तु। ऐश्वर्यमस्तु। स्वस्ति शिवङ्कर्मास्तु। कर्मसमृद्धि रस्तु। पुत्रसमृद्धि रस्तु। वेदसमृद्धि रस्तु। शास्त्रसमृद्धिरस्तु। धनधान्य समृद्धि रस्तु।। (ऐशान्यां बहिर्देशे),- अरिष्ट निरसन मस्तु, यत्पापं तत्प्रतिहत मस्तु।। (प्रथम कलशे)- यच्छ्रेय स्तदस्तु। शुक्राङ्गारक बुध बृहस्पति शनैश्चर राहु केतु सोम सहिता आदित्य पुरोगा स्सर्वे ग्रहा प्रीयन्ताम्। तिथि करण मुहूर्त जन्मनक्षत्र दिग्देवता प्रीयन्ताम्।। (नैर्‌ऋत्यान्दिशि)-शाम्यन्तु घोराणि। शाम्यन्तु पापानि। शाम्यन्तु ईतयः। (प्रथमकलशे) – शुभानि वर्धन्ताम्, शिवा ऋतव स्सन्तु। शिवा ओषधय स्सन्तु। शिवा वनस्पतय स्सन्तु। अहोरात्रे शिवे स्याताम्। उत्तरे शुभ कर्मण्य विघ्न मस्तु। उत्तरोत्तर महरहरभिवृद्धिरस्तु। उत्तरोत्तरा श्शुभा क्रिया स्संपद्यन्ताम्। अग्नि पुरोगा विश्वेदेवा प्रीयन्ताम्। माहेश्वरी पुरोगा मातर प्रीयन्ताम्। इन्द्रपुरोगा मरुद्गणा प्रीयन्ताम्। वसिष्ठ पुरोगा ऋषिगणा प्रीयन्ताम्। श्रीविष्णु पुरोगा स्सर्वे देवाप्रीयन्ताम्। आदित्य पुरोगा स्सर्वे ग्रहा प्रीयन्ताम्। ऋषय श्छन्दास्याचार्या वेदा यज्ञा दक्षिणाश्च प्रीयन्ताम्। ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम्। ब्रह्म विष्णु महेश्वराश्च प्रीयन्ताम्। श्रद्धा मेधे प्रीयेताम्। प्रीयतां भगवा न्नारायणः। प्रीयतां भगवान्थ्वामी महासेनः। प्रीयतां भगवान्पितामहः।। सत्या एता आशिषस्सन्तु। यजमानः - पुण्याहकाला वाच्यन्ताम्।  ॐ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि। वृषेव वाजी शिशुमती रपीत्या सर्वतो न श्शकुने भद्र मावद विश्वतो न श्शकुने पुण्य मावद।। (ऋक्)  याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मी पुण्यामेव तल्लक्ष्मीं संभावयति पुण्याँ लक्ष्मीं संस्कुरुते।। (ऋ.ब्रा.)  ॐ यत्पुण्य न्नक्षत्रम्। तद्बट्कुर्वी तोपव्युषम्। यदा वै सूर्य उदेति। अथ नक्षत्त्र न्नैति। यावति तत्र सूर्यो गच्छेत्। यत्र जघन्यं पश्येत्। तावति कुर्वीत यत्कारी स्यात्। पुण्याह एव कुरुते।।  ॐ तानि वा एतानि यम नक्षत्राणि। यान्येव देव नक्षत्राणि। तेषु कुर्वीत यत्कारी स्यात्। पुण्याह एव कुरुते।। यजमानः - ॐ पुण्याहं भवन्तो ब्रुवन्तु। ब्राह्मणाः - ॐ पुण्याहम्। (एवन्त्रिः)  स्वस्तये वायु मुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पति। बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः।। (ऋक्)  आदित्य उदयनीय पथ्ययैवेत स्स्वस्त्या प्रयन्ति पथ्यां स्वस्ति मभ्युद्यन्ति स्वस्त्यै वेत प्रयन्ति स्वस्तुद्यन्ति स्वस्तुद्यन्ति।। (ऋ.ब्रा.)  स्वस्तिन इन्द्रो वृद्धश्रवाः। स्वस्ति न पूषा विश्ववेदाः। स्वस्तिन स्तार्‌क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पति र्दधातु।।  अष्टौ देवा वसव स्सोम्यासः। चतस्रो देवी रजरा श्रविष्ठाः। ते यज्ञं पान्तु रजस परस्तात्। सँवथ्सरीण ममृत स्वस्ति।। यजमानः - मह्यं सहकुटुंबाय, शुद्धि/ वृद्धि/ अभ्युदय कर्मणे, महाजना न्नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय, आयुष्मते स्वस्ति भवन्तो ब्रुवन्तु।। ब्राह्मणाः - आयुष्मते स्वस्ति। (एवन्त्रिः) यजमानः - ओ स्वस्ति भवन्तो ब्रुवन्तु।। ब्राह्मणाः - ओ स्वस्ति। (एवन्त्रिः)  ॐ ऋध्याम स्तोमं सनुयाम वाज मा नो मन्त्रं सरथे होपयातम्। यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनो काम मप्राः।। (ऋक्) • सर्वामृद्धि मृध्नुयामिति तँ वै तेजसैव पुरस्ता त्पर्यभव च्छन्दोभि र्मध्यतोक्षरै रुपरिष्टा द्गायत्रिया सर्वतो द्वादशाहं परिभूया थ्सर्वामृद्धि मार्ध्नोत्सर्वा मृद्धि मृध्नोति य एवँ वेद।। (ऋग्वेद ब्राह्मणम्)  ऋध्यास्म हव्यै र्नमसोपसद्य। मित्र न्देवं मित्रधेय न्नो अस्तु। अनूराधान्‌हविषा वर्धयन्तः। शत ञ्जीवेम शरद स्सवीराः।  त्रीणित्रीणि वै देवाना मृद्धानि। त्रीणि छंदासि। त्रीणि सवनानि। त्रय इमे लोकाः। ऋद्ध्यामेव तद्वीर्य एषु लोकेषु प्रतितिष्ठति।। यजमानः- ऋद्धिं भवन्तो ब्रुवन्तु। ब्राह्मणाः - ऋध्यता मृद्धि स्समृद्धिः। (एवन्त्रिः) (वाम दक्षिण हस्ताभ्यां दक्षिणोत्तर कलशौ युगपद्गृहीत्वा, ताभ्यां सन्ततं धाराद्वयं प्राक्कलशे निषिञ्चति) स्वस्ति पुण्याह समृद्धि रस्तु। वर्षशत संपूर्णमस्तु। . . . गोत्राभिवृद्धि रस्तु। शान्ति पुष्टि स्तुष्टि श्चास्तु। शुभ शुभमस्तु। पुनरपि गोब्राह्मणेभ्य श्शुभं भवतु। सर्व संपदस्तु। भगवान् वास्तोष्पति प्रीयताम्।। (प्राक्कलश जल मभिमन्त्र्य) -  ॐ शुचीवो हव्या मरुत श्शुचीना शुचि हिनो म्यध्वर शुचिभ्यः। ऋतेन सत्य मृतसाप आयञ्छुचि जन्मान श्शुचय पावकाः।।  अग्नि श्शुचिव्रततम श्शुचि र्विप्र श्शुचि कविः। शुची रोचत आहुतः।  उदग्ने शुचय स्तव शुक्रा भ्राजन्त ईरते। तव ज्योती ष्यर्चयः।।  एतोन्विद्रं स्तवाम शुद्धं शुद्धेन साम्ना। शुद्धै रुक्थैर्वा वृध्वांसं शुद्ध आशीर्वान्ममत्तु।।  इन्द्र शुद्धो न आगहि शुद्ध श्शुद्धाभि रूतिभिः। शुद्धो रयि न्निधारय शुद्धो ममद्धि सोम्यः।  इन्द्र शुद्धो हिनो रयिं शुद्धो रत्नानि दाशुषे। शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि।। (ब्राह्मणेष्वमृत हितम्। )  येन देवा पवित्रेण। आत्मानं पुनते सदा। तेन सहस्र धारेण। पावमान्यः पुनन्तु मा।  प्राजापत्यं पवित्रम्। शतोद्याम हिरण्मयम्। तेन ब्रह्मविदो वयम्। पूतं ब्रह्म पुनीमहे।  इन्द्र स्सुनीती सह मा पुनातु। सोम स्स्वस्त्या वरुण स्समीच्या। यमो राजा प्रमृणाभिः पुनातु मा। जातवेदा मोर्जयन्त्या पुनातु।।  प्राच्या न्दिशि देवा ऋत्विजो मार्जयन्ताम्।  दक्षिणाया न्दिशि मासा पितरो मार्जयन्ताम्।  प्रतीच्या न्दिशि गृहा पशवो मार्जयन्ताम्।  उदीच्या न्दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम्।  ऊर्ध्वाया  न्दिशि यज्ञ स्संवत्सरो यज्ञपति र्मार्जयन्ताम्।। एतेभ्यो ब्राह्मणेभ्यो नानागोत्रेभ्यो नाना नामभ्यः, श्री लक्ष्मीनारायण – उमामहेश्वरादित्यादि नवग्रह स्वरूपेभ्यः, स्वस्ति पुण्याहवाचन मंत्र जप दक्षिणां, मानसोत्साह परिमित हिरण्यं तुभ्यमहं संप्रददे न मम।।  ॐ वास्तोष्पते प्रतिजानी ह्यस्मान्थ्स्वावेशो अनमीवो भवानः। यत्त्वेमहे प्रति तन्नो जुषस्व शन्न एधि द्विपदे शञ्चतुष्पदे।।  ॐ वास्तोष्पते शग्मया ससदा ते सक्षीमहि रण्वया गातुमत्या। आ वः - क्षेम उत योगे वरन्नो यूयं पात स्वस्तिभि स्सदा नः।।  ॐ वास्तोष्पते प्रतरणो न एधि गोभि रश्वेभि रिन्दो। अजरासस्ते सख्ये स्याम पितेव पुत्रा न्प्रति नो जुषस्व।।  ॐ अमीवहा वास्तोष्पते विश्वारूपाण्या विशन्न्‌। सखा सुशेव एधिनः। शिव शिवम्।।  स्वस्त्ययन न्तार्‌क्ष्य मरिष्टनेमिं महद्भूतं वायसं देवतानाम्। असुरघ्न मिन्द्रसखं समत्सु बृहद्यशो नाव मिवारुहेम।।  अंहोमुच माङ्गिरस ङ्गयञ्च स्वस्त्यात्रेयं मनसा च तार्‌क्ष्यम्। प्रयतपाणि श्शरणं प्रपद्ये स्वस्ति संबाधे ष्वभय न्नो अस्तु।। शुभ शुभम्।। *****