36
02 य    01 None    02 None    02 काण्ड    02 प्रपा   

                        
                        
 देवी अष्टकम् (मात्राछन्दः) (रागः - दुर्ग, तिस्रगतिः >>1. इन्द्रादि सुबृन्दारक.बृन्दै.रभिवन्द्या मन्दस्मित सौन्दर्य जितेन्दु द्युति.रम्बा। संविन्द.दमन्दाखिल नन्दोदय कन्दा सन्ध्यास्वनुसन्धा मुदबन्धं कुरु सन्ध्ये।। >>2. सान्ध्यारुण वर्ण भ्रमराम्बा विदमन्द्रा तन्द्रोन मतन्द्रा कुरु मैन्द्रीप्सित मिन्दा। उन्दन्तु त इन्दोस्सृत सम्भन्दन सान्द्राः विन्देम सुधानां भव तन्द्रा स्सितधाराः।। >>3. सान्ध्य.भ्रु मम भ्रूयुग मध्यस्थ सुभद्रे मुद्रा रचनेन द्रुत मुद्द्रावित निद्रे। क्षुद्रोरु दरिद्रा स्त्वदनु ग्राहि दृगग्रैः भद्रा रजताद्रीश्वर भद्रे भव भद्रा।। >>4. आन्दोलय वन्दारुजनं मात.रुमे मां सन्दोहय वेदार्थमजस्रं धरुणार्थम्। सन्देहभिदं चावृतिदाहैकपदं मे आवृत्तिविहीनं ददसे नून.मपर्णे।। >>5. उन्दाञ्चकरानन्दमरन्दे हृदयं मे रन्धेय.मतो भावमुदीर्णं मधुविद्ये। त्रन्दानि पदे मेदुरमन्दाकिनि सिद्धे स्कुन्देय मदीयं मन आनन्दनकन्दे. >>6. ब्रह्माण्ड.करण्डस्य सवित्री प्रसवित्री भण्डादि कुचण्डासुर खण्डावन शौण्डा। चण्ड स्फुरदुद्दण्ड.रुडाकुण्डन दण्डा मण्डोडुप चामुण्डि गुडास्मा.न्छिवपण्डा। >>7.स्कन्दात्मजनन्दे गुरुवन्द्ये चलमन्दे स्पन्देन हि रात्रिन्दिव.मञ्जन्ति तवैते। क्लिन्दन्ति च कन्दन्ति सुशुन्धन्ति शुभन्दे व्यञ्जन्त्यररिन्दोत्थ मरन्दं जगतीमे।। >>8. अन्दानि मनो वन्दनचन्देन सुनन्दे भिन्दानि करालं भवबन्धं मनुरन्धात्। नन्दानि मिलिन्दीभवदिन्दीवरपद्ये इन्दानि महेन्द्राभ महानन्दद भन्दे।। फलश्रुतिः - सर्वान्तर्वर्तिनीं विद्यां- सच्चिदानन्द.भास्वतीम्। स पठ्या.दष्टकं विद्वान् - यो विज्ञां समभीप्सति।। For meanings - visit https://vedavishtaram.in/vkg/poetry/p11_devi_ashtakam.html