25
01 ऋ    01 None    01 ग्र    02 अष्ट    202 अध्या   

                        
                        
गणपत्यथर्व शीर्‌षम्  (शान्ति पाठः) ओं भद्र ङ्कर्णेभि श्शृणुयाम देवाः। भद्रं पश्ये माक्षभि र्यजत्राः। स्थिरै रङ्गै स्तुष्टुवास स्तनूभिः। व्यशेम देवहितँ यदायुः।। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति न पूषा विश्ववेदाः। स्वस्ति न स्तार्‌क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पति र्दधातु।। ओं शान्ति श्शान्ति श्शान्तिः।। (गणेश स्तुतिः) नमस्ते गणपतये। त्वमेव प्रत्यक्ष न्तत्त्वमसि। त्वमेव केवलङ्कर्तासि। त्वमेव केवलन्धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वङ्खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्। ऋतं वच्मि। सत्यं वच्मि। अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचान.मव शिष्यम्।। (रक्षणाय प्रार्थनम्) अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समन्तात्। (गणेशस्य परब्रह्मात्मकत्वम्) त्वं वाङ्मय स्त्वञ्चिन्मयः। त्वमानन्दमय स्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोसि। (गणेशस्य सर्वहेतुमत्त्वम्) सर्वञ्जगदिद न्त्वत्तो जायते। सर्व ञ्जगदिद न्त्वत्त स्तिष्ठति। सर्व ञ्जगदिदं त्वयि लय मेष्यति। सर्व ञ्जगदिद न्त्वयि प्रत्येति। (गणेशस्य सर्वात्मकत्वम्) त्वं भूमिरापो नलोनिलो नभः। त्वञ्चत्वारि वाक्पदानि। त्वङ्गुणत्रयातीतः। त्वमवस्थात्रयातीतः। त्वन्देह त्रयातीतः। त्वङ्कालत्रयातीतः। त्वं मूलधार स्थितोसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्व मिन्द्रस्त्व मग्निस्त्वं वायुस्त्वं सूर्यस्त्व ञ्चन्द्रमास्त्वं ब्रह्म भूर्भुवस्स्वरोम्। (गं बीजाक्षर स्वरूपम्) गणादी न्पूर्व मुच्चार्य वर्णादीं स्तदनन्तरम्। अनुस्वार परतरः। अर्धेन्दु लसितम्। तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकार पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वार श्चान्त्यरूपम्। बिन्दु रुत्तररूपम्। नाद स्सन्धानम्। सहिता सन्धिः। सैषा गणेश विद्या। गणक ऋषिः। निचृद्गायत्रीच्छन्दः। गणपति र्देवता। ओं गम्। (गणपतये नमः) (गणेश गायत्री) एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्। (गणेश स्वरूपवर्णनम्) एकदन्त ञ्चतुर्‌हस्तं पाशमङ्कुशधारिणम्। रदञ्च वरदं हस्तै र्बिभ्राणं मूषकध्वजम्। रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै स्सुपूजितम्। भक्तानुकम्पिन न्देव ञ्जगत्कारण मच्युतम्। आविर्भूतञ्च सृष्ट्यादौ प्रकृते पुरुषात्परम्। एवन्ध्यायति यो नित्यं स योगी योगिनां वरः। नमो व्रातपतये नमो गणपतये नम प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः। फलश्रुतिः एतदथर्वशीर्‌षं योधीते, स ब्रह्मभूयाय कल्पते। स सर्वत स्सुख मेधते। स सर्वविघ्नैर्न बाध्यते। स पञ्चमहापापा त्प्रमुच्यते। सायमधीयानो दिवसकृतं पाप न्नाशयति। प्रातरधीयानो रात्रिकृतं पाप न्नाशयति। सायंप्रात प्रयुञ्जानोपापोपापो भवति। सर्वत्राधीयानो पविघ्नो भवति। धर्मार्थ काममोक्षञ्च विन्दति। इद मथर्वशीर्‌ष मशिष्याय न देयम्। यो यदि मोहा द्दास्यति। स पापीयान्भवति। सहस्रावर्तनाद्यं यङ्काम मधीते, तन्तमनेन साधयेत्। अनेन गणपति मभिषिञ्चति, स वाग्मी भवति। चतुर्थ्या मनश्न ञ्जपति, स विद्यावान्भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति। यो दूर्वाङ्कुरै र्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स मेधावान्भवति। यो मोदकसहस्रेण यजति, स वाञ्छितफल मवाप्नोति। यस्साज्यसमिद्भिर्यजति, स सर्वँ लभते स सर्वँ लभते। अष्टौ ब्राह्मणा न्थ्सम्यग्ग्राहयित्वा, सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा जप्त्वा स सिद्धमन्त्रो भवति, स सिद्धमन्त्रो भवति। महाविघ्नात्प्रमुच्यते। महादोषा त्प्रमुच्यते। महापापा त्प्रमुच्यते। महाप्रत्यवाया त्प्रमुच्यते। स सर्वविद्भवति स सर्वविद्भवति य एवँ वेद। इत्युपनिषत्।। (शान्तिः) ओं भद्रङ्कर्णेभि श्शृणुयाम देवाः। भद्रं पश्ये माक्षभि र्यजत्राः। स्थिरै रङ्गै स्तुष्टुवास स्तनूभिः। व्यशेम देवहितँ यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति न पूषा विश्ववेदाः। स्वस्ति न स्तार्‌क्ष्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पति र्दधातु।। ओं शान्ति श्शान्ति श्शान्तिः।। ---- विघ्नेश्वराय वरदाय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय। विद्याधराय विकटाय च वामनाय भक्तप्रसन्न वरदाय नमो नमस्ते।। ==00==