145
05 वे    01 शि    07 अध्या    01 None    101 None   

                        
                        
Dattatreya Janma Vruttaanta (Datta Incarnation Story) अथ अष्टत्रिंशोऽध्यायः दत्तात्रेयजन्मवर्णनम् शौनक उवाच — कथं दत्तात्रेयो जातः कस्य पुत्रः स उच्यते । किं तपः कृतवान् विप्रः केन वा वरलिप्सया ॥ १॥ सूत उवाच — शृणु शौनक तत्त्वेन यथा दत्तात्रेयोऽभवत् । अत्रेरनसूयायां वै त्रिमूर्तिस्वरूपधृक् ॥ २॥ अत्रिः प्रजापतिः श्रीमान् अनसूया पतिव्रता । तपश्चरन्तौ सुमहद् वर्षाणां दश पञ्च च ॥ ३॥ तपसा तुष्टा देवेशास्त्रयो लोकेश्वराः प्रभो । ब्रह्मा विष्णुश्च रुद्रश्च दर्शनं दत्तवन्तः ते ॥ ४॥ वरं वरय भद्रं ते इत्युक्तास्ते महर्षये । पुत्रं त्रिमूर्तिस्वरूपं देहि नः परमेश्वर ॥ ५॥ ततोऽब्रुवन् सुराः सर्वे साक्षाद् दत्तोऽत्रयेऽनघ । दत्तात्रेय इति ख्यातो योगीशः सर्वगोचरः ॥ ६॥ स बाल्ये चैव कौमार्ये यौवने च महामुनिः । ज्ञानवैराग्यसम्पन्नो भक्त्या परमया युतः ॥ ७॥ सर्वभूतहिते रतः सर्वज्ञः सर्वदर्शिवान् । त्रिमूर्तिस्वरूपोऽसौ दत्तात्रेयो महायशाः ॥ ८॥ अनसूयायां जातश्च चन्द्रमा दुर्वासस्तथा । सोमः शिवांशश्च क्रोधी दुर्वासाः स महामुनिः ॥ ९॥ दत्तात्रेयस्तु योगीशो विहरत्यचलो यथा । सर्वलोकहितार्थाय धर्मपालनतत्परः ॥ १०॥ एवं दत्तात्रेयस्य जन्म कथितं ते मया द्विज । यः शृणोति सदा भक्त्या स गच्छेत्परमं पदम् ॥ ११॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरखण्डे अष्टत्रिंशोऽध्यायः ॥ ३८॥