Already Registered? Login
नृसिंह सरस्वती तारावली स्तोत्रम् विश्वरूप दत्तक्षेत्रम्, गाणगापुरम् --- 1. श्रीदत्तो भक्त.रक्षार्थ-मवतीर्णो भुवि स्वयम्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 2. श्रीपादवल्लभो भूत्वा सद्भक्तान् यो ररक्ष सः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 3. मूर्खस्य जननीं त्रातुं तत्पुत्रत्व वरं ददौ। गाणगापुर भाः पातु नरसिंह सरस्वती।। 4. अंबायां माधवात् तस्या मुदियाय वरेण यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 5. भस्मोपलिप्तो दत्तांशो जातो नरहरि.श्शिशुः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 6. स्पर्शेन जननीस्तन्यं शैशवे यो व्यवर्धयत्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 7. आन्तर.प्रणवोपास्त्या मूकत्वेनास बालकः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 8. अय.स्सुवर्णं कृत्वा यः पित्रो.रद्भुतदर्शनः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 9. उपनीतस्तु सावित्र्या वाचं वक्तुं प्रचक्रमे। गाणगापुर भाः पातु नरसिंह सरस्वती।। 10. स्वीयविद्या.रयिं यो वै त्रयीपाठेन दर्शयन्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 11. संन्यासानुमतिं याचन्- प्रवक्तानुजजन्म च। गाणगापुर भाः पातु नरसिंह सरस्वती।। 12. पूर्वजन्मस्मृतेः पित्रो-रनुज्ञातो भव.द्यतिः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 13. काश्यां कृष्णसरस्वत्या अदीक्षिष्ट गुरो.र्गुरुः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 14. तुर्याश्रम.महत्ता या ख्यापिता यस्य तेजसा। गाणगापुर भाः पातु नरसिंह सरस्वती।। 15. ज्ञान प्रकाशनाद् येन शिष्या.स्सप्त च दीक्षिताः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 16. सशिष्यो जन्मभूमिं यः करंजं तत आगमत्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 17. शूलरोगं षड्रसान्न-भोजनेनाहरच्च यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 18. म्लेच्छराजेन वित्रस्तं महिम्ना विप्र.माव यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 19. शिशुहन्त्रीं पिशाचेन ग्रस्तां शक्त्या ररक्ष यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 20. अपांगदृष्ट्या वन्ध्यां गां दोग्ध्रीं धेनुं चकार यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 21. नृसिंहरूपं सन्दर्श्य प्रससाद द्विषद्यतिम्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 22. जन्मान्तरे तु रजको म्लेच्छराजो य.माश्रितः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 23. विख्यातं येन योगीशा निर्गुणोपासनं महत्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 24. यो भीमामरजा संगे तप.श्चक्रे शुभं परम्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 25. भक्तेभ्य.स्सप्त तीर्थानि स्थापयन् निज पादुके। गाणगापुर भाः पातु नरसिंह सरस्वती।। 26. श्रीशैले पार्थिवं देहं कृष्णाया.मुत्ससर्ज यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। 27. य.स्स्ववैभव.माख्यातुं - विश्वरूपो न्यवीविशत्। गाणगापुर भाः पातु नरसिंह सरस्वती।। 28. सच्चिदानन्द रूपेण महिमानं जगाद यः। गाणगापुर भाः पातु नरसिंह सरस्वती।। फलश्रुतिः - नरसिंह सरस्वत्या दत्तरूपस्य सद्गुरोः। आख्यानं शुभ.मायुष्यं वित्तं ज्ञानं ददातु नः।। ==00==