जैमिनीय न्यायमाला विस्तरः - विषयसूचिका
पुरोवाकः 3
भूमिका 4
विषयसूचिका 6
जैमिनीयन्यायमालाविस्तरः। 41
उपक्रमः 41
प्रथमाध्यायः (प्रमाणम्) 49
प्रथमाध्याये - प्रथमपादः 49
(विधिरूपं प्रमाणम्) 49
प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् 49
द्वितीये धर्मलक्षणाधिकरणे सूत्रम् 52
तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् 53
धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम् 54
धर्मे विधिप्रामाण्याधिकरणम् 54
शब्दनित्यताधिकरणम् 56
वेदप्रत्यायकत्वाधिकरणम् 57
वेदापौरुषेयत्वाधिकरणम् 58
प्रथमाध्याये द्वितीयः पादः
59
(अर्थवादो मन्त्रस्याप्युपलक्षकः) 59
अर्थवादाधिकरणम् 59
विधिवन्निगदाधिकरणम् 61
तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 – 30 62
चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31- 53 63
प्रथमाध्याये तृतीयः पादः
64
स्मृतिरूपम् - स्मृतिराचारमप्युपलक्षयति 64
प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2 64
द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम् 65
तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् 66
चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5- 7 66
पञ्चमे शास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे (आर्यम्लेच्छाधिकरणे) सूत्रे 8- 9 68
षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम् 69
सप्तमे कल्पसूत्रास्वतःप्रामाण्याधिकरणे सूत्राणि 11 – 14 70
अष्टमे होलाकाधिकरणे सूत्राणि 14 – 23 71
नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24- 29 72
दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30- 35 73
प्रथमाध्याये चतुर्थः पादः 75
उद्भिच्चित्रादिनामरूपम् 75
प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम् 75
द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् 75
तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम् 77
चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (तत्प्रख्यन्याये) सूत्रम् 79
पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम् 80
षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि 81
सप्तमे आग्नेयादीनामनामताधिकरणे सूत्रम् 82
अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम् 83
नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम् 83
दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम् 84
एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13- 16 85
द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17- 22 86
त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम् 87
चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम् 88
पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम् 88
षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम् 88
सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम् 89
अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम् 90
एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम् 91
विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम् 92
अथ द्वितीयोऽध्यायः - कर्मभेदः 93
द्वितीयाध्याये प्रथमः पादः 93
आख्यातमेवापूर्वबोधकम् 93
प्रथमेऽपूर्वस्याख्यातप्रतिपाद्यत्वाधिकरणे सूत्राणि 1- 4 93
द्वितीयेऽपूर्वस्यास्तित्वाधिकरणे सूत्रम् 96
तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6- 8 97
चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9- 12 98
पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13- 29 100
षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30- 31 101
सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम् 101
अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम् 102
नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम् 104
दशम ऋग्लक्षणाधिकरणे सूत्रम् 105
एकादशे सामलक्षणाधिकरणे सूत्रम् 105
द्वादशे यजुर्लक्षणाधिकरणे सूत्रम् 105
त्रयोदशे निगदानां यजुष्ट्वाधिकरणे सूत्राणि 38- 45 106
चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम् 106
पञ्चदशे वाक्यभेदाधिकरणे सूत्रम् 107
षोडशे (सप्तदशे च ) अनुषङ्गाधिकरणे सूत्रम् 108
अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम् 109
द्वितीयाध्यायस्य द्वितीयः पादः 110
धातुभेदपुनरुक्त्यादिभिः कर्मभेदः 110
प्रथमेऽङ्गापूर्वभेदाधिकरणे सूत्रम् 110
द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम् 110
तृतीय आघाराद्याग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3 - 8 112
चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9- 12 114
पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13- 16 115
षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20 116
सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम् 116
अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम् 117
नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम् 118
दशमे द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम् 118
एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25- 26 119
द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम् 119
त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28- 29 120
द्वितीयाध्यायस्य तृतीयः पादः 121
रथन्तरादीनां कर्मभेदप्रामाण्यापवादः। 121
प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2 121
द्वितीयेऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम् 122
तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम् 123
चतुर्थे दाक्षायणादीनां गुणताधिकरणे सूत्राणि 5- 11 124
पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12- 15 125
षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17 126
सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम् 126
अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम् 126
नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम् 127
दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23 128
एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम् 129
द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम् 130
त्रयोदशे, अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम् 130
चतुर्दशे, आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29 131
द्वितीयाध्यायस्य चतुर्थः पादः 132
नित्यकाम्ययोः प्रयोगयोर्भेदः। 132
प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1- 7 132
द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8- 32 134
तृतीयाध्यायस्य प्रथमः पादः 136
शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता। 136
प्रथमे प्रतिज्ञाधिकरणे सूत्रम् 136
द्वितीये शेषलक्षणाधिकरणे सूत्रम् 136
तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6 137
चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7- 10 138
पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम् 139
षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् 139
सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15 141
अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16- 17 141
नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम् 142
दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19- 20 143
एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम् 143
द्वादशे गुणानां मिथोऽसंबन्धाधिकरणे सूत्रम् 144
त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् 145
चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24- 25 146
पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27 146
तृतीयाध्यायस्य द्वितीयः पादः 147
लिङ्गम् 147
प्रथमे मुख्ये विनियोगाधिकरणे (बर्हिर्न्याये) सूत्रे 1-2 147
द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4 148
तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9 149
चतुर्थे- अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम् 150
पञ्चमे सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणे (प्रस्तरप्रहरणन्याये) सूत्राणि 11-14 150
षष्ठे सूक्तवाकानामर्थानुसारेण विनियोगाधिकरणे (सूक्तवाकन्याये) सूत्राणि 15-18 151
सप्तमे काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम् 152
अष्टमे, आग्नीध्रोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23 153
नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25 154
दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् 154
एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27-28 155
द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31 156
त्रयोदशे पात्नीवतभक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33 157
चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35 157
पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम् 158
षोडशे भक्षणेऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम् 158
सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधिकरणे सूत्रम् 159
अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे- 39-40 159
एकोनविंशे 'गायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43 160
तृतीयाध्यायस्य तृतीयः पादः 161
वाक्यप्रकरणादि। 161
प्रथमे- उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8 161
द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम् 162
तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् 162
चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् 163
पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् 163
षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् 164
श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम् 165
त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16 168
चतुर्दशे कुलायादौ प्रतिपदोरुत्कर्षाधिकरणे सूत्राणि 17-19 169
पञ्चदशे जाघन्या अनुत्कर्षाधिकरणे सूत्राणि 20-23 170
षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31 171
सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33 172
अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम् 172
एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे सूत्राणि 35-38 173
विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46 174
तृतीयाध्यायस्य चतुर्थः पादः 175
निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः। 175
प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9 175
द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11 176
तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम् 176
चतुर्थे- उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14 177
पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम् 177
षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम् 178
सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम् 178
अष्टमे- अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे 179
नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22 180
दशमे- अवगोरणादीनां पुमर्थताधिकरणे सूत्रम् 180
एकादशे मलवद्वासःसंवादनिषेधाधिकरणे सूत्रे 24-25 181
द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30 181
त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33 182
चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35 182
पञ्चदशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37 183
षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39 184
सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42 184
अष्टादशे- आग्नेयाष्टाकपालचरोर्द्व्यवदानमात्रस्य होतव्यताधिकरणे सूत्राणि 43-47 185
एकोनविंशे सर्वशेषैः स्विष्टकृदनुष्ठानाधिकरणे सूत्राणि 48-51 185
विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53 186
एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57 186
तृतीयाध्यायस्य पञ्चमः पादः 187
प्रतिपत्तिकर्माणि। 187
प्रथमे ध्रुवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12 187
द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् 188
तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15 188
चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17 189
पञ्चमे- ऐन्द्रवायवग्रहे द्विःशेषभक्षणाधिकरणे सूत्रम् 189
षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21 189
सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम् 190
अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि- 23-26 190
नवमे ग्रावस्तुतोऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30 191
दशमे वषट्करणस्य भक्षनिमित्तताधिकरणे सूत्रम् 192
एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम् 192
द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35 192
त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39 193
चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् 194
पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम् 194
षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम् 194
सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् 194
अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45 195
एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51 196
विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53 196
तृतीयाध्यायस्य षष्ठः पादः 197
अनारभ्याधीतानि। 197
प्रथमे स्रुवादिषु खादिरतादिविधेः प्रकृतिगामिताधिकरणे सूत्राणि 1-8 197
द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम् 198
तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम् 198
चतुर्थे- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13 199
पञ्चमे- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15 200
षष्ठे पवमानेष्टीनामसंस्कृतेऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17 200
सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27 201
अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29 202
नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम् 202
दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम् 203
एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34 203
द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम् 204
त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम् 204
चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39 205
पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम् 205
षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47 206
तृतीयाध्यायस्य सप्तमः पादः 207
बहुप्रधानोपकारकप्रयाजादीनि। 207
प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5 207
द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम् 208
तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7-9 208
चतुर्थे- अभिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 8-10 209
पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे- 11-12 210
षष्ठे- अन्तर्वेदेर्यूपानङ्गताधिकरणे सूत्रे 13-14 210
सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17 211
अष्टमे- अङ्गानामन्यद्वाराऽनुष्ठानाधिकरणे सूत्राणि 18-20 211
नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24 212
दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम् 212
एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम् 213
द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम् 213
त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29 213
चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम् 214
पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम् 214
षोडशे 'ऋत्विक्' इति नाम्नोऽसर्वगामिताधिकरणे सूत्राणि 32-35 214
सप्तदशे दीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणे सूत्रे 36-37 215
अष्टादशे- ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम् 216
एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39- 42 216
विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः 216
एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45 217
द्वाविंशे चमसहोमेऽध्वर्युचमसाध्वर्युकर्तृकताधिकरणे सूत्राणि 46-49 218
त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51 218
तृतीयाध्यायस्याष्टमः पादः 219
याजमानानि। 219
प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम् 219
द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम् 219
तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8 220
चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11 220
पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम् 221
षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे- 13-14 222
सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16 222
अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम् 223
नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम् 223
दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20 223
एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम् 224
द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम् 224
त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24 225
चतुर्दशे करणमन्त्रेषु स्वामिफलस्याशासितव्यताधिकरणे (वर्चोन्याये) सूत्राणि 25-27 225
पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् 226
षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम् 226
सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे- 30-31 227
अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम् 227
एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम् 227
विंशे काम्येष्टिषूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे 34-35 228
एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38 228
द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41 229
त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44 229
चतुर्थाध्यायस्य प्रथमः पादः 230
प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं विचारितम्। 230
प्रथमे प्रतिज्ञाधिकरणे सूत्रम् 230
द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम् 231
तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6 232
चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10 233
पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16 234
षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम् 234
सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20 235
अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम् 235
नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24 236
दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम् 236
एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् 237
द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम् 238
त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32 238
चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39 239
पञ्चदशे समानयनस्याज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41 240
षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45 241
सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48 241
चतुर्थाध्यायस्य द्वितीयः पादः 243
अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्। 243
प्रथमे स्वरोश्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6 243
द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् 243
तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9 244
चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13 245
पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15 245
षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18 246
सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम् 247
अष्टमे- अवभृथगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22 247
नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24 248
दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम् 248
एकादशे- अवघातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम् 249
द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28 249
त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30 250
चतुर्थाध्यायस्य तृतीयः पादः । 251
जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता। 251
प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि- 1-3 251
द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम् 251
तृतीये- संयोगपृथक्त्वन्याये, दध्यादेर्नित्यनैमित्तिकोभयार्थताधिकरणे सूत्राणि 5-7 252
चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9 252
पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12 253
षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधिकरणे सूत्रे 13-14 253
सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16 254
अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्थवादिकफलकताधिकरणे सूत्राणि 17-19 254
नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24 255
दशमे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां सर्वकामार्थताधिकरणे - सूत्रे 25-26 255
एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28 256
द्वादशे काम्यानामैहिकामुष्मिकफलवत्त्वाधिकरणे वर्णकान्तरेण ते एव सूत्रे 27-28 257
त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31 257
चतुर्दशे वैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35 258
पञ्चदशे- अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम् 258
षोडशे सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम् 259
सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39 260
अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम् 260
एकोनविंशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमोत्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम् 261
विंशे सौत्रामण्याद्यङ्गानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41 261
चतुर्थाध्यायस्य चतुर्थ पादः 262
राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता। 262
प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2 262
द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4 263
तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6 263
चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम् 264
पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11 264
षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13 265
सप्तमे षष्ठचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18 266
अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21 266
नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24 267
दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28 267
एकादशे- आघारादीनामङ्गताधिकरणे सूत्राणि 29-38 268
द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41 269
पञ्चमाध्यायस्य प्रथमः पादः 270
श्रुत्यर्थपाठादिभिः क्रमो निरूपितः। 270
प्रथमे क्रमनिरूपणाधिकरणे श्रुतिबलीयस्त्वन्याये सूत्रम् 270
द्वितीये क्रमस्य क्वचिदार्थिकत्वाधिकरणे सूत्रम् 271
तृतीये क्रमस्य क्वचिदनियमाधिकरणे सूत्रम् 271
चतुर्थे क्रमस्य क्वचित्पाठानुसारिताधिकरणे पाठक्रमन्याये सूत्राणि 4-7 272
पञ्चमे क्रमस्य क्वचित्प्रथमप्रवृत्त्यनुसारिताधिकरणे प्रावृत्तिकक्रमन्याये सूत्राणि8-12 273
षष्ठे क्रमस्य क्वचित्स्थानानुसारिताधिकरणे सूत्रम् 273
सप्तमे- अङ्गक्रमस्य मुख्यक्रमानुसारिताधिकरणे सूत्रम् 274
अष्टमे- अङ्गेषु मुख्यक्रमापेक्षया पाठस्य बलवत्त्वाधिकरणे सूत्रम् 275
नवमे ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वाधिकरणे सूत्रम् 275
दशमे प्रयोगवचनाच्चोदकस्य बलवत्त्वाधिकरणे सूत्रे 17-18 276
एकादशे विकृतौ क्वचित्प्रकृतिधर्मानतिदेशाधिकरणे साकमेधीयन्याये सूत्राणि 19-22 276
द्वादशे- अनुयाजाद्युत्कर्षप्रयाजान्तापकर्षाधिकरणे तदादितदन्तन्याये सूत्रे 23-24 277
त्रयोदशे प्रवृत्त्या प्रोक्षणादीनां सौमिकपूर्वभाविताधिकरणे सूत्रे 25-26 278
चतुर्दशे वैकृतयूपकर्ममात्रापकर्षाधिकरणे यूपकर्मन्याये सूत्रम् 279
पञ्चदशे दक्षिणाग्निकहोमानपकर्षाधिकरणे सूत्रम् 279
षोडशे पुरोडाशाभिवासनान्तस्य दर्शेऽनपकर्षाधिकरणे सूत्रम् 280
सप्तदशे सांतपनीयाया अग्निहोत्रानुत्कर्षकताधिकरणे सूत्राणि 30-34 280
अष्टादशे- उक्थ्यानुरोधेन षोडश्युत्कर्षाधिकरणे सूत्रम् 281
पञ्चमाध्यायस्य द्वितीयः पादः 281
वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः। 281
प्रथमे वाजपेयपशूनां सर्वेषामेकदोपाकरणादिधर्मानुष्ठानाधिकरणे,पदार्थानुसमयन्याये सूत्राणि 1-3 282
द्वितीये सहस्त्राश्वप्रतिग्रहणस्थले- एकैकस्यैकदा सर्वधर्मानुष्ठानाधिकरणे काण्डानुसमयन्याये वा सूत्रम् 282
तृतीये मुष्टिकपालादीनां समुदायानुसमयाधिकरणे सूत्रे 4-5 283
चुतुर्थे- अवदानस्य प्रदानान्तानुसमयाधिकरणे सूत्रम् 283
पञ्चमे- अञ्जनादेः परिव्याणान्तानुसमयाधिकरणे सूत्राणि 7-9 284
सप्तमे नानाबीजेष्टावुलूखलादीनां तन्त्रताधिकरणे सूत्राणि 13-15 285
अष्टमे- अग्नीषोमीयपशौ प्रयाजानुयाजयोः पात्रभेदाधिकरणे सूत्रम् 286
नवमे नारिष्ठहोमस्योपहोमपूर्वताधिकरणे, नारिष्ठन्याये, सूत्राणि 17-20 287
दशमे विदेवनादीनामभिषेकपूर्वताधिकरणे सूत्रम् 287
एकादशे सावित्रहोमादीनां दीक्षणीयपूर्वप्रयोगाधिकरणे सूत्रम् 288
द्वादशे यजमानसंस्काराणां रुक्मप्रतिमोकात्पूर्वभाविताधिकरणे सूत्रम् 288
पञ्चमाध्यायस्य तृतीयः पादः 289
पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः। 289
प्रथमे प्रयाजादीनामेकादशादिसंख्यायाः सर्वसंपाद्यताधिकरणे सूत्रे 1-2 289
द्वितीये प्रथमोपसत्त्रयस्य स्वस्थानावृत्त्यधिकरणे सूत्रम् 289
तृतीये सामिधेनीष्वागन्तूनामन्ते निवेशाधिकरणे सूत्राणि 4-6 290
चतुर्थे बहिष्पवमान आगन्तूनां पर्यासोत्तरकालताधिकरणे सूत्राणि 7-12 291
पञ्चमे बहिष्पवमान एवागन्तूनां साम्नां मध्ये निवेशाधिकरणे सूत्रे 13-14 292
षष्ठे ग्रहेष्टकादीनां क्रत्वग्निशेषताधिकरणे सूत्रे 15-16 292
सप्तमे चित्रिण्यादीनां मध्यमचितावुपधानाधिकरणे सूत्राणि 17-19 293
अष्टमे लोकंपृणातः पूर्वं चित्रिण्याद्युपधानाधिकरणे सूत्रम् 293
नवमे- इष्टिसंस्कृतेऽग्नावग्निहोत्राद्यनुष्ठानाधिकरणे सूत्राणि 21-25 294
दशमे- अग्निचिद्वर्षणादिव्रतानां क्रत्वन्तेऽनुष्ठानाधिकरणे सूत्राणि 26-28 294
एकादशे- दीक्षाया इष्टिसिद्धताधिकरणे सूत्राणि 29-31 295
द्वादशे काम्येष्टीनामनियमेनानुष्ठानाधिकरणे सूत्राणि 32-36 295
त्रयोदशे यज्ञानामग्निष्टोमपूर्वताधिकरणे सूत्रे 37-38 296
चतुर्दशे ज्योतिष्टोमविकाराणामग्निष्टोमपूर्वकताधिकरणे सूत्राणि 39-42 297
पञ्चदशे सर्वेषामेकानेकस्तोमकानामग्निष्टोमपूर्वकताधिकरणे सूत्रे 43-44 297
पञ्चमाध्यायस्य चतुर्थः पादः 298
क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः। 298
प्रथमे पाठक्रमापेक्षया श्रुत्यर्थयोर्बलवत्त्वाधिकरणे सूत्रम् 298
द्वितीये मुख्यक्रमेणाग्नेयस्य पूर्वमवदानाद्यनुष्ठानाधिकरणे सूत्राणि 2-4 299
तृतीये- इष्टिसोमयोः पौर्वापर्यनियमाधिकरणे सूत्राणि- 5-9 299
चतुर्थे ब्राह्मणस्यापीष्टिसोमयोः पौर्वापर्यानियमाधिकरणे सूत्राणि 10-14 300
पञ्चमे 'नर्तुं प्रतीक्षेत्' इत्यादिना सोमकालबाधाधिकरणे सूत्राणि 15-18 301
षष्ठे- आज्यस्य सोमादनुत्कर्षाधिकरणे सूत्राणि 19-21 301
सप्तमे विकृतानामैन्द्राग्नादीनां सद्यस्कालताधिकरणे सूत्राणि 22-24 302
अष्टमे सोमात्सांनाय्यविकारादीनामुत्कर्षाधिकरणे सूत्रम् 302
नवमे सोमविकाराणां दर्शपूर्णमासात्प्रागकर्तव्यताधिकरणे सूत्रम् 302
षष्ठाध्यायस्य प्रथमः पादः 303
कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाऽधिकारी निरूपितः। 303
प्रथमे यागादिकर्मणां स्वर्गादिफलसाधनताधिकरणे, अधिकारन्याये सूत्राणि 1-3 304
द्वितीये- अशक्तानामधिकारनिराकरणाधिकरणे सूत्रे 4-5 304
तृतीये स्त्रिया अनधिकारनिराकरणाधिकरणे सूत्राणि 6-16 305
चतुर्थे यागे दंपत्योः सहाधिकाराधिकरणे सूत्राणि 17- 21 306
पञ्चमे- आधाने पुरुषद्वयकर्तृकत्वनिराकरणाधिकरणे सूत्रे 22-23 307
षष्ठे पुंस एवोपस्थानाद्यधिकाराधिकरणे सूत्रम् 307
सप्तमे शूद्रस्यानधिकाराधिकरणे सूत्राणि 25-38 308
अष्टमे निर्धनाधिकाराधिकरणे सूत्रे 39-40 309
नवमे- अङ्गहीनाधिकराधिकरणे सूत्रम् 309
दशमेऽचिकित्स्याङ्गवैकल्यस्यानधिकाराधिकरणे सूत्रम् 309
एकादशे दर्शपूर्णमासयोस्त्र्यार्षेयस्यैवाधिकाराधिकरणे सूत्रम् 310
द्वादशे रथकाराधिकाराधिकरणे सूत्राणि 44-50 311
त्रयोदशे निषादस्थपत्यधिकरणे सूत्रे 51- 52 311
षष्ठाध्यायस्य द्वितीयः पादः 312
तत्राधिकारिणां प्रत्येकं कृत्स्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः। 312
प्रथमे सत्रे प्रत्येकस्य सत्त्रिणः फलसंबन्धाधिकरणे सूत्रे 1-2 312
द्वितीये दर्शादौ कर्त्रैक्यनियमाधिकरणे सूत्राणि 3-12 313
तृतीये- आरब्धकाम्यकर्मणोऽपि समाप्तिनियमाधिकरणे सूत्राणि 13-15 313
चतुर्थे लौकिककर्मणि समाप्त्यनियमाधिकरणे सूत्राणि 16-18 314
पञ्चमे प्रतिषिद्धकर्मणामनुष्ठानेऽनिष्टापाताधिकरणे कलञ्जन्याये सूत्रे 19-20 314
षष्ठे गुर्वनुगमनादीनामुपनयनोचरकालकर्तव्यताधिकरणे सूत्रे 21-22 315
सप्तमे- अग्नहोत्रादियावज्जीवकर्मणां स्वकालमात्रकर्तव्यताधिकरणेऽग्निहोत्रन्याये सूत्राणि 23-26 316
अष्टमे- अग्निहोत्रादीनां स्वकालावृत्त्यावृत्त्यधिकरणे सूत्रे 27-28 316
नवमे दर्शादौ भेदाद्यावृत्त्या होमावृत्त्यधिकरणे सूत्रम् 317
दशमे गुर्वनुगमादीनां प्रतिनिमित्तमावृत्त्यधिकरणे सूत्रम् 317
एकादशे- ऋणत्रयापाकरणस्य ब्राह्मणक्षात्रयवैश्यानां नित्यताधिकरणे सूत्रम् 317
षष्ठाध्यायस्य तृतीयः पादः 318
द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम्। 318
प्रथमे नित्ये यथाशक्त्यङ्गानुष्ठानाधिकरणे सूत्राणि 1-7 318
द्वितीये- अङ्गवैकल्ये काम्यस्य निष्फलत्वाधिकरणे सूत्राणि 8- 10 319
तृतीये द्रव्यभेदेऽपि कर्माभेदाधिकरणे सूत्रे 11-12 320
चतुर्थे द्रव्यापचारे प्रतिनिधिना समापनाधिकरणे सूत्राणि 13-18 320
पञ्चमे देवतामन्त्रक्रियापचारे प्रतिनिध्यभावाधिकरणे सूत्रे 18-19 321
षष्ठे प्रतिषिद्धद्रव्यस्य प्रतिनिधित्वाभावाधिकरणे सूत्रम् 321
सप्तमे स्वामिनः प्रतिनिध्यभावाधिकरणे सूत्रम् 321
अष्टमे सत्रे कस्यचित्स्वामिनोऽपचारे प्रतिनिध्यादानाधिकरणे (सत्रन्याये) सूत्रम् 322
नवमे- प्रतिनिहितस्यास्वामित्वाधिकरणे सूत्राणि 23-25 322
दशमे- सत्रे प्रतिनिहितस्य यजमानधर्मग्राहिताधिकरणे सूत्रम् 323
एकादशे- श्रुतद्रव्यापचारे तत्सदृशस्यैव प्रतिनिधित्वाधिकरणे सूत्रम् 323
द्वादशे- द्रव्यापचारे वैकल्पिकद्रव्यान्तरानुपादानाधिकरणे सूत्राणि 28-30 323
त्रयोदशे- पूतिकस्य सोमप्रतिनिधित्वाधिकरणे सूत्रम् 324
चतुर्दशे- प्रतिनिध्यपचारे उपात्तद्रव्यसदृशस्य पुनः प्रतिनिधित्वाधिकणे सूत्रम् 324
पञ्चदशे- श्रुतस्यापि प्रतिनिधेरपचार उपात्तसदृशस्य पुनः प्रतिनिधित्वाधिकरणे सूत्रे 33-34 324
षोडशे- मुख्यापचारे तत्प्राप्तौ तस्यैवोपादानाधिकरणे सूत्रम् 325
सप्तदशे- प्रतिनिधिना प्रारब्धे कर्मणि श्रुतद्रव्यलाभे श्रुतद्रव्येणैव समापनाधिकरणे सूत्रम् 325
अष्टादशे- प्रतिनिधौ पशौ नियुक्ते श्रुतद्रव्यलाभेऽपि प्रतिनिधिनैव समापनाधिकरणे सूत्रम् 325
एकोनविंशे- संस्कारायोग्यस्यापि मुख्यस्यैवोपादानाधिकरणे सूत्रम् 326
विंशे- मुख्यस्य कार्यासाधकत्वे प्रतिनिधेरेवोपादेयताधिकरणे सूत्रम् 326
एकविंशे- प्रधाननिर्वाहकत्वेऽङ्गनिर्वाहापर्याप्तस्यापि मुख्यस्योपादानाधिकरणे सूत्रे 40-41 326
षष्ठाध्यायस्य चतुर्थः पादः 327
पदार्थलोपनं विचारितम्, ''अवत्तनाशे तत्यागेन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्'' इत्यादिकम्। 327
प्रथमे- अवत्तनाशे पुनरवदानार्थं प्रतिनिध्यादानाधिकरणे सूत्रे 1-2 327
द्वितीये- स्विष्टकृदर्थावत्तनाशे पुनरवदाननिराकरणाधिकरणे सूत्रम् 327
तृतीये- ऋत्विजामेव शेषभक्षणाधिकरणे सूत्राणि 4-9 328
चतुर्थे- कृत्स्नैकदेशभेदे प्रायश्चित्तानुष्ठानाधिकरणे सूत्राणि 10-16 329
पञ्चमे- क्षामे सर्वदाहे प्रायश्चित्तानुष्ठानाधिकरणे (क्षामेष्टिन्याये) सूत्राणि 17-21 330
षष्ठे- एकहविरार्तावपि पञ्चशरावनिर्वापाधिकरणे सूत्रे 22-23 330
सप्तमे- होमाभिषवोभयकर्तुरेव भक्षणाधिकरणे सूत्रे 24-25 331
अष्टमे पुनराधानं प्रति बह्न्यनुगमद्वयस्य निमित्तताधिकरणे सूत्रे 26-27 331
नवमे पञ्चशरावनिर्वापस्य कर्मान्तरताधिकरणे सूत्रे 28-29 332
दशमे पञ्चशरावयागस्य नैमित्तिकदर्शयागाङ्गताधिकरणे सूत्रे 30-31 332
एकादशे- सत्रायागूर्याप्रवृत्तस्य विश्वजिदावश्यकताधिकरणे सूत्रे 32-33 333
द्वादशे- बर्हिर्वत्सयोः कालोपलक्षकताधिकरणे सूत्राणि 34-40 334
त्रयोदशे- वत्सापाकरणकालस्य संनयदसंनयदुभयसाधारणताधिकरणे सूत्रे 41-42 334
चतुर्दशे- सांनाय्यरहितस्य शाखाहरणनिराकरणाधिकरणे सूत्राणि 43-47 335
षष्ठाध्यायस्य पञ्चमः पादः 336
कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्, ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम्। 336
प्रथमे- दर्शेऽभ्युदयेष्टौ नैमित्तिकदेवतापनयाधिकरणे सूत्राणि 1-9 336
द्वितीये- उपांशुयागेऽपि देवतापनयाधिकरणे सूत्रे 10-11 337
तृतीये- अनिरुप्तेऽप्यभ्युदयेष्ट्यधिकरणे सूत्राणि 12-15 338
चतुर्थे- अनिरुप्तेऽभ्युदये वैकृतीभ्यो निर्वापाधिकरणे सूत्रे 16-17 338
पञ्चमे किंचिन्निरुप्तेऽभ्युदयेऽवशिष्टस्य तूष्णीं निर्वापाधिकरणे सूत्राणि 18-20 339
षष्ठे- संनयदसंनयदुभयस्यैवाभ्युदये प्रायश्चित्ताधिकरणे सूत्राणि 21-24 339
सप्तमे- सत्राय प्रवृत्तमात्रस्य विश्वजिदधिकरणे सूत्राणि 25-27 340
अष्टमे- ज्योतिष्टोमे दीक्षापरिमाणानां वैकल्पिकत्वाधिकरणे सूत्रम् 340
नवमे- द्वादशाहे दीक्षापरिमाणनियमाधिकरणे सूत्रम् 341
दशमे- गवामयने माघपौर्णमास्याः पुरस्ताद्दीक्षाधिकरणे सूत्राणि 30-37 341
एकादशे दीक्षोत्कर्षे तन्नियमानामप्युत्कर्षाधिकरणे सूत्रे 38-39 342
द्वादशे दीक्षानुवृत्तौ प्रतिहोमनिराकरणाधिकरणे सूत्रे 40-41 342
त्रयोदशे- उदवसानीयोत्कर्षेपि प्रतिहोमनिराकरणाधिकरणे सूत्रम् 343
चतुर्दशे- प्रतिहोमे सायमग्निहोत्रप्रभृत्यारम्भाधिकरणे सूत्रे 43-44 343
पञ्चदशे- भेदनादिनिमित्तकहोमस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्राणि 45-47 344
षोडशे- व्यापन्नशब्दार्थनिर्णयाधिकरणे सूत्रम् 344
सप्तदशे- अपच्छेदयौगपद्येपि प्रायश्चित्ताधिकरणे सूत्रे 49-50 344
अष्टादशे- यौगपद्येदाक्षिण्यसर्वस्वदाक्षिण्यविकल्पाधिकरणे सूत्राणि 51-53 345
एकोनविंशे- आनुपूर्व्येणापच्छेद उत्तरापच्छेदनिमित्तप्रायश्चित्तानुष्ठानाधिकरणे सूत्रम् 345
विंशे- उद्गात्रुत्तरापच्छेदेपि सर्वस्वदक्षिणादानाधिकरणे सूत्रम् 346
एकविंशे- अहर्गणेपच्छेदे सर्वावृत्तिनिराकरणाधिकरणे सूत्रम् 347
षष्ठाध्यायस्य षष्ठः पादः 348
तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम्। 348
प्रथमे- सत्रे समानकल्पानां सहाधिकाराधिकरणे सूत्राणि 1-11 348
द्वितीये- भिन्नकल्पयोरपि राजपुरोहितयोः कुलाययज्ञेऽधिकाराधिकरणे सूत्राणि 12-15 349
तृतीये- सत्रे ब्राह्मणमात्रस्याधिकाराधिकरणे सूत्राणि 16-23 350
चतुर्थे विश्वामित्रतत्समानकल्पानामेवाधिकाराधिकरणे सूत्राणि 24-26 350
पञ्चमे- सत्र आहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 27- 32 351
षष्ठे- जुह्वादीनां साधारण्याधिकरणे सूत्राणि 33-35 351
सप्तमे विकृतसप्तदशसामिधेनीषु वर्णत्रयाधिकाराधिकरणे सूत्राणि 36-39 352
षष्ठाध्यायस्य सप्तमः पादः 353
पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः। 353
प्रथमे विश्वजिति पित्रादीनामदेयत्वाधिकरणे सूत्रे 1-2 353
द्वितीये- विश्वजिति भूमेरदेयत्वाधिकरणे सूत्रम् 353
तृतीये- विश्वजित्यश्वादीनामदेयताधिकरणे सूत्रम् 353
चतुर्थे- विश्वजित्यविद्यमानसर्वस्वदाननिराकरणाधिकरणे सूत्रम् 354
पञ्चमे- विश्वजिति धर्मार्थसेवकशूद्रस्यादेयताधिकरणे सूत्रम् 354
षष्ठे विश्वजिति दक्षिणाकाले विद्यमानानामेव सर्वस्वानां देयताधिकरणे सूत्रम् 354
सप्तमे- विश्वजिति दक्षिणादानोत्तराङ्गाणामनुष्ठानाधिकरणे सूत्राणि 8-13 355
अष्टमे- अहर्गणस्थेऽपि विश्वजिति सर्वस्वदानाधिकरणे सूत्राणि 14-17 356
नवमे- विश्वजिति द्वादशशतन्यूनधनस्यानधिकाराधिकरणे सूत्राणि 18-20 356
दशमे- अपरिमितशब्दस्य संख्यान्तरत्वाधिकरणे सूत्रे 21-22 357
एकादशे- अपरिमितशब्देन सहस्राधिकग्रहणाधिकरणे सूत्राणि 23-25 357
द्वादशे- इति ह स्मेत्यादिपरकृतिपुराकल्पानामर्थवादताधिकरणे सूत्राणि 26-30 358
त्रयोदशे- सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणे सूत्राणि 31-40 359
षष्ठाध्यायस्याष्टमः पादः 361
लौकिकाग्नावुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः।। 361
प्रथमे- चतुर्होतृहोमेऽनाहिताग्नेरेवाधिकाराधिकरणे सूत्राणि 1-10 361
द्वितीये- अनाहिताग्निषूपनयनहोमाधिकरणे सूत्राणि 11-19 362
तृतीये- अनाहितेऽग्नौ स्थपतीष्ट्यधिकरणे सूत्रे 20-21 362
चतुर्थे- अनाहितेऽग्नाववकीर्णिपश्वनुष्ठानाधिकरणे सूत्रम् 363
पञ्चमे- दैवकर्मणामुदगयनादिकालताधिकरणे सूत्रे 23-24 363
षष्ठे- ज्योतिष्टोमाङ्गयाच्ञाक्रययोर्नित्यताधिकरणे सूत्रे 26-27 363
सप्तमे- ज्योतिष्टोमादिषु पयोव्रतादीनामपि नित्यताधिकरणे सूत्रम् 364
अष्टमे- अपररात्रे व्रतस्यानित्यताधिकरणे सूत्रम् 364
नवमे- छागस्यौवाग्नीषोमीयपशुताधिकरणे सूत्राणि 30-42 365
सप्तमोऽध्यायः 366
''समानमितरच्छ्येनेन'' इत्यादिप्रत्यक्षवचनातिदेशः। 366
प्रथमे- प्रयाजादिधर्माणामपूर्वप्रयुक्तताधिकरणे सूत्राणि 1-12 366
द्वितीये- इषौ श्येनीयविशेषधर्मातिदेशाधिकरणे सूत्राणि 13-16 367
तृतीये- पञ्चहविःषु सार्थवादविध्यतिदेशाधिकरणे सूत्राणि 17-21 368
चतुर्थे- एककपालैन्द्राग्नयोः सार्थवादविध्यतिदेशाधिकरणे सूत्रम् 369
पञ्चमे- साकमेधे वारुणप्रघासिकैककपालातिदेशाधिकरणे सूत्रम् 369
सप्तमाध्यायस्य द्वितीयः पादः 371
रथंतरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः। 371
प्रथमे रथंतरादिशब्दानां गानविशेषार्थताधिकरणे सूत्राणि 1-21 371
सप्तमाध्यायस्य तृतीयः पादः 373
अग्निहोत्रनाम्नाऽतिदेशः। 373
प्रथमे- अग्निहोत्रादिनाम्ना धर्मातिदेशाधिकरणे सूत्राणि 1-4 373
द्वितीये- प्रायणीयनाम्ना धर्मानतिदेशाधिकरणे सूत्रम् 373
तृतीये- सर्वपृष्ठशब्देन षट्पृष्ठानामतिदेशाधिकरणे सूत्राणि 6-11 374
चतुर्थे- अवभृथनाम्ना सौमिकधर्मातिदेशाधिकरणे सूत्राणि 12-15 375
पञ्चमे- वारुणप्रघासिकावभृथस्य तुषनिष्कासद्रव्यकत्वाधिकरणे सूत्रम् 375
षष्ठे- वैष्णवशब्दादातिथ्ये धर्मानतिदेशाधिकरणे- सूत्रम् 376
सप्तमे- निर्मन्थ्यादिशब्दैर्धर्मानतिदेशाधिकरणे- सूत्रम् 376
अष्टमे- प्रणयनशब्देन सौमिकधर्मानतिदेशाधिकरणे सूत्राणि 19-22 376
नवमे- मध्यमयोर्द्वयोरेव प्रणयनाधिकरणे सूत्राणि 23-25 377
दशमे- स्वरसामादिशब्देन धर्मातिदेशाधिकरणे सूत्रे 26-27 378
एकादशे- 'वासो ददाति' इत्यादौ वास आदिशब्दानामाकृतिनिमित्तताधिकरणे - सूत्रे 28-29 378
द्वादशे- गर्गत्रिरात्रे लौकिकेऽग्नावुपनिधानाधिकरणे सूत्राणि 30-32 379
त्रयोदशे- यूपशब्दस्य संस्कारप्रयोजकताधिकरणे सूत्रे 33-34 379
चतुर्दशे- पृष्ठशब्दस्यर्ग्वेदवाचित्वाधिकरणे सूत्रे 35-36 380
सप्तमाध्यायस्य चतुर्थः पादः 381
निर्वापौषधद्रव्यादिलिङ्गातिदेशः। 381
प्रथमे- सौर्ये चरावितिकर्तव्यतावत्त्वाधिकरणे सूत्रम् 381
द्वितीये- सौर्ये चरौ वैदिकेतिकर्तव्यताधिकरणे सूत्राणि 2-12 382
तृतीये गवामयन ऐकाहिकेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 13-20 383
अष्टमोऽध्याये प्रथमः पादः 384
स्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरावतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्याग्नेयलिङ्गानि। 384
प्रथमे- विशेषचिन्ताधिकरणे सूत्रम् 384
द्वितीये- विशेषकर्मणो धर्मातिदेशाधिकरणे सूत्रम् 384
तृतीये- सोम ऐष्टिकधर्मानतिदेशाधिकरणे सूत्राणि 3-10 385
चतुर्थे- ऐन्द्राग्नादावैष्टिकधर्मातिदेशाधिकरणे सूत्रम् 385
पञ्चमे- अग्नीषोमीयपशौ दार्शपूर्णमासिकधर्मातिदेशाधिकरणे सूत्रम् 386
षष्ठे सवनीयपशावग्नीषोमीयधर्मातिदेशाधिकरणे सूत्रम् 386
सप्तमे- ऐकादशिनपशौ समानधर्मातिदेशाधिकरणे सूत्रम् 387
अष्टमे- पशुगणेष्वैकादशिनधर्मातिदेशाधिकरणे सूत्रम् 387
नवमे- अव्यक्तपशौ सौमिकधर्मातिदेशाधिकरणे सूत्रम् 388
दशमे- अहर्गणेषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रम् 388
एकादशे- संवत्सरसत्रेषु गवामयनिकधर्मातिदेशाधिकरणे सूत्रम् 388
द्वादशे- निकायिनामुत्तरेषु पूर्वनिकायिधर्मातिदेशाधिकरणे सूत्रम् 389
त्रयोदशे फलादीनामनतिदेशाधिकरणे सूत्राणि 20-22 389
चतुर्दशे- गुणकामानां गोदोहनादीनामनतिदेशाधिकरणे सूत्राणि 23-25 390
पञ्चदशे- सौर्ये चरावभिमर्शनद्वयस्य विकल्पाधिकरणे सूत्रम् 390
षोडशे- सौर्यचरावाग्नेयधर्मातिदेशाधिकरणे सूत्राणि 27-31 391
सप्तदशे- हविर्देवतयोः संनिपाते हविः सामान्यस्य बलीयस्त्वाधिकरणे सूत्राणि 32-34 391
अष्टादश- शतकृष्णलाख्यहिरण्य औषधधर्मातिदेशाधिकरणे सूत्राणि 35-39 392
एकोनविंशे- मधूदक उपांशुयाजीयाज्यधर्मातिदेशाधिकरणे सूत्राणि 40-43 392
अष्टमाध्यायस्य द्वितीयः पादः 393
अस्पष्टैर्लिङ्गैरतिदेशः। तद्यथा- वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते। तत्र लिङ्गमस्पष्टम्, शीघ्रं तद्बुद्ध्यनुत्पादनात्। 393
प्रथमे- ऐष्टिकसौत्रामण्योरैष्टिकधर्मातिदेशाधिकरणे सूत्राणि 1-9 393
द्वितीये-पशौ सांनाय्यधर्मातिदेशाधिकरणे सूत्राणि 10-14 394
तृतीये- पशौ पयोधर्मातिदेशाधिकरणे सूत्राणि 15-18 394
चतुर्थे- आमिक्षायां पयोधर्मातिदेशाधिकरणे सूत्राणि 19-23 395
पञ्चमे- द्वादशाहे सत्राहीनयोर्व्यवस्थया धर्मातिदेशाधिकरणे सूत्राणि 24-28 395
षष्ठे पञ्चदशरात्रादिषु सत्रधर्मातिदेशाधिकरणे सूत्राणि 29-32 396
अष्टमाध्यायस्य तृतीयः पादः 397
प्रबलेन लिङ्गेनातिदेशः। तद्यथा- आभिचारिकेष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयस्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदैवत्यत्वम्। शब्दोच्चारणमात्रेण सहसा प्रतिभासात्। क्रमस्तु विलम्बितप्रतीत्या दुर्बलः। 397
प्रथमे- शुचिदेवक आग्नेयस्य, आग्नावैष्णवे चाग्नीषोमीयस्य, धर्मातिदेशाधिकरणे सूत्रे 1-2 397
द्वितीये- जनकसप्तरात्रे त्रिवृत्स्वहःसु द्वादशाहधर्मातिदेशाधिकरणे सूत्राणि 3-5 398
तृतीये-षट्त्रिंशद्रात्रे षडहधर्मातिदेशाधिकरणे सूत्रे 6-7 398
चतुर्थे- संस्थाशब्देषु द्वादशाहिकधर्मातिदेशाधिकरणे सूत्रे 8-9 399
पञ्चमे- शतोक्थ्यादौ ज्योतिष्टोमात्स्तोत्रोपचयाधिकरणे सूत्रे 10-11 399
षष्ठे- गायत्रीषूत्पत्तिगायत्रीणामतिदेशाधिकरणे सूत्राणि 12-36 401
अष्टमाध्यायस्य चतुर्थः पादः 402
दर्विहोमेष्वतिदेशोऽपोद्यते। 402
प्रथमे- दर्विहोमस्य कर्मनामधेयताधिकरणे सूत्रम् 402
द्वितीये- दर्विहोमस्य लौकिकवैदिकोभयकर्मनामधेयताधिकरणे सूत्रे 2-3 403
तृतीये- दर्विहोमशब्दस्य होमनामधेयताधिकरणे सूत्रम् 403
सिंहावलोकितन्यायेन पुनरपि प्रथमाधिकरणशेषभूतान्येव सूत्राणि 5-9 404
चतुर्थे- दर्विहोमशब्दस्यापूर्वताधिकरणे सूत्राणि 10-28 404
नवमोऽध्याययस्य प्रथमः पादः 405
उपोद्घातपूर्वकमूहविचारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्घातः। सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः। 405
प्रथमे- अग्निहोत्रादिषूक्तानां धर्माणामपूर्वप्रयुक्तत्वाधिकरणे सूत्रम् 406
द्वितीये प्रोक्षणस्यापूर्वप्रयुक्तत्वाधिकरणे सूत्रे 2-3 407
वर्णकान्तरे (उच्चावचध्वनेः परमापूर्वाप्रयुक्तताधिकरणे) सूत्रम् 407
तृतीये- फलदेवतासंबद्धधर्माणामप्यपूर्वप्रयुक्तताधिकरणे सूत्रे 4-5 408
चतुर्थे- धर्माणामदेवताप्रयुक्तत्वाधिकरणे सूत्राणि (देवताधिकरणम्) 6-10 408
पञ्चमे- प्रोक्षणादीनामपूर्वप्रयुक्तताधिकरणे सूत्राणि 11-19 409
षष्ठे- अग्निष्टोम उपांशुत्वस्य प्राचीनपदार्थप्रयुक्तत्वाधिकरणे सूत्राणि 20-25 410
अष्टमे- इष्टकासु सकृद्विकर्षणाद्यनुष्ठानाधिकरणे सूत्राणि 26-28 411
नवमे- उत्तमान्यानामह्नां पत्नीसंयाजसंस्थाधिकरणे सूत्राणि 29-32 412
दशमे- सामिधेनीनामभ्यासस्य स्थानधर्मताधिकरणे सूत्रम् 412
एकादशे- आरभ्यणीयेष्ट्यधिकरणे सूत्रे 34-35 413
द्वादशे निर्वापमन्त्रे सावित्रादिपदानामनूहाधिकरणे सूत्रे (असमवेतार्थानामनूहः) 36-37 414
त्रयोदशे वर्णकद्वयसहितेऽधिकरणे सूत्रे 38-39 414
चतुर्दशे- इडोपह्वानमन्त्रे यज्ञपतिशब्दस्यानूहाधिकरणे सूत्रम् 415
पञ्चदशे प्रस्तरप्रहरणकरणसूक्तवाके यजमानपदस्योहाधिकरणे सूत्रम् 416
षोडशे वर्णकद्वयसहिते सूत्राणि 42-44 417
षोडशाधिकरणे सुब्रह्मण्याह्वाननिगदे हरिवच्छब्दस्यानूहप्रदर्शकं प्रथमवर्णकमारचयति 417
सोमक्रयसाधनसाण्डे 'तस्मै शृतम्' इत्याद्यनूहप्रदर्शकं द्वितीयवर्णकमारचयति 417
सप्तदशे ससारस्वत्यां मेष्यामध्रिगुवचनानूहाधिकरणे सूत्राणि 45-49 418
अष्टादशे यज्ञायज्ञीये गिराशब्दस्य स्थान इराशब्दस्यैव कर्तव्यताधिकरणे सूत्राणि 50-53 419
एकोनविंशे- इरापदस्य प्रगीतताधिकरणे सूत्राणि 54-58 419
नवमाध्यायस्य द्वितीयः पादः 420
सपरिकरः सामोहः। 420
प्रथमे वर्णकद्वयसहितेऽधिकरणे सूत्रे 1-2 420
द्वितीयपादस्य प्रथमाधिकरणे (गीतीनां सामनामताप्रदर्शकं) प्रथमवर्णकमारचयति 420
(ऊहग्रन्थस्य पौरुषेयत्वप्रदर्शकं) द्वितीयवर्णकमारचयति 421
द्वितीये साम्न ऋक्संस्कारकर्मताधिकरणे सूत्राणि 3-13 422
तृतीये- तृचे प्रत्यृचं कृत्स्नसाम्नः समापनाधिकरणे सूत्राणि 14-20 423
चतुर्थे- समास्वेव तिसृष्वृक्षु गानाधिकरणे सूत्रे- 21-22 423
पञ्चमे प्रथमवर्णके 'उत्तरयोर्गायति' इत्यत्रोत्तराग्रन्थस्थयोर्ऋचोर्ग्रहणाधिकरणे सूत्रे 23-24 424
द्वितीयवर्णके- अतिजगत्यामभ्यस्यमानायां त्रिशोकगानाधिकरणे सूत्राणि 21-24 425
षष्ठे वर्णकचतुष्टयसहिते सूत्राणि 25-28 425
बृहतीविस्तारपङ्क्त्योः प्रग्रथनेन रौरवयौधाजयसाम्नोर्गानसाधकं 427
सप्तमे गीतिसंपादकाक्षरविकारादीनां विकल्पाधिकरणे सूत्रम् 430
अष्टमे- वर्णकत्रयसहिते सूत्रे 30-31 430
नवमे- उत्तरावर्णवशेन गानाधिकरणे सूत्रे 32-33 432
दशमे- उत्तरयोः स्तोभातिदेशाधिकरणे सूत्राणि 34-38 432
एकादशे- स्तोभलक्षणाधिकरणे सूत्रम् 433
द्वादशे- नीवारादिषु प्रोक्षणावघातादिधर्मानुष्ठानाधिकरणे सूत्रम् 433
त्रयोदशे- परिधौ यूपधर्मानुष्ठानाधिकरणे सूत्राणि 41-43 434
चतुर्दशे- शृतादौ प्रणीताधर्मानुष्ठानाधिकरणे सूत्रे 44-45 434
पञ्चदशे- बृहद्रथंतरयोर्धर्मव्यवस्थाधिकरणे सूत्रे 46-47 435
षोडशे- कण्वरथंतरे बृहद्रथंतरधर्मसमुच्चयाधिकरणे सूत्रम् 435
सप्तदशे- द्विसामके बृहद्रथंतरयोर्व्यवस्थाधिकरणे सूत्रे 49-50 436
अष्टादशे- सौर्यादिषु पार्वणहोमाद्यननुष्ठानाधिकरणे सूत्राणि 51-56 436
एकोनविंशे- दर्शपूर्णमासयोर्होमद्वयस्य व्यवस्थाधिकरणेसूत्रे 57-58 437
विंशे- समिदादीनां यागनामधेयताधिकरणे सूत्राणि 59-60 437
नवमाध्यायस्य तृतीयः पादः 438
मन्त्रोहः। 438
प्रथमे- विकृतौ मन्त्रगतव्रीह्यादिशब्दानामूहाधिकरणे सूत्रे 1-2 438
द्वितीये- पौण्डरीकेषु बर्हिःषु स्तरणमन्त्रस्योहाधिकरणे सूत्राणि 3-8 438
तृतीये- अग्नीषोमीयपशौ लौकिकयूपस्पर्शप्रायश्चित्ताधिकरणे सूत्रम् 439
चतुर्थे द्विपशुयागे पाशमन्त्रयोरेकवचनान्तबहुवचनान्तयोर्द्विवचनान्तेनोहाधिकरणे सूत्राणि 10-14 439
पञ्चमे- अग्नीषोमीयपशौ पाशैकत्वपाशबहुत्वाभिधायिमन्त्रयोर्विकल्पाधिकरणे सूत्राणि 15-19 440
षष्ठे दर्शपूर्णमासयोर्द्विपत्नीके प्रयोगे 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम् 441
सप्तमे द्विपत्नीकविकृतियागेऽपि 'पत्नीं संनह्य' इति मन्त्रस्यानूहाधिकरणे सूत्रम् 441
अष्टमे सवनीयपशूनामग्नीषोमीयसमानविधानत्वे 'प्रास्मै,अग्निम्' इति मन्त्रेऽनूहाधिकरणे सूत्रम् 442
नवमे नीवाराणां व्रीहिप्रतिनिधित्वे मन्त्रे व्रीहिशब्दस्यानूहाधिकरणे सूत्राणि 23-26 443
दशमे द्विपशुयागे 'सूर्यं चक्षुर्गमयतात्' इतिमन्त्राणामनूहाधिकरणे सूत्रे 27-28 443
एकादशे द्विपशुयागे, अध्रिगुप्रैषे 'एकधा' इत्यस्य शब्दस्याभ्यासाधिकरणे सूत्राणि 29-31 444
द्वादशे द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणे सूत्राणि 32-40 445
त्रयोदशे बहुदैवत्ये पशावप्येकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणे सूत्रे 41-42 446
चतुर्दशे- एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणे सूत्रम् 447
नवमाध्यायस्य चतुर्थः पादः 448
मन्त्रोहप्रसङ्गापतितो विचारः। 448
प्रथमे 'षड्विंशतिरस्य वङ्क्रयः' इत्यादौ समस्योहाधिकरणे सूत्राणि 1-16 448
द्वितीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनविकल्पाधिकरणे सूत्रम् 449
तृतीये- आश्वमेधिकसवनीयाश्वस्य चतुस्त्रिंशद्वङ्क्रिरूपविशेषवचनाधिकरणे सूत्राणि 18-21 450
चतुर्थे- अग्नीषोमीयपशावुरूकशब्देन वपाभिधानाधिकरणे सूत्रम् 451
पञ्चमे- अध्रिगौ प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणे सूत्रे- 23-24 452
षष्ठे- अध्रिगुप्रैषे श्येनादिशब्दानां कार्त्स्न्यवचनाधिकरणे सूत्राणि 25-27 452
सप्तमे दर्शार्थोद्धृताग्निलोपे प्रायश्चित्तरूपज्योतिष्मत्या अननुष्ठानाधिकरणे सूत्रम् 453
अष्टमे- धार्योद्वाने प्रायश्चित्तरूपज्योतिष्मत्यननुष्ठानाधिकरणे सूत्रे 29-30 453
नवमे दर्शार्थस्योद्धरणस्यामन्त्रकत्वाधिकरणे सूत्रम् 454
दशमे- प्रायणीयचरौ प्रदानधर्माणामननुष्ठानाधिकरणे सूत्राणि 32-40 455
एकादशे- अभ्युदयेष्टौ दधिशृतयोः प्रदेयधर्मानुष्ठानाधिकरणे सूत्रे 41-42 455
द्वादशे पशुकामेष्टौ दधिशृतयोः प्रदेयधर्माननुष्ठानाधिकरणे सूत्रे 43-44 456
त्रयोदशे- ज्योतिष्टोमे श्रयणानां प्रदेयधर्माननुष्ठानाधिकरणे सूत्राणि 45-50 457
चतुर्दशे- 'ईशानाय परस्वत' इत्यत्र यागान्तरविधानाधिकरणे सूत्राणि 51-55 457
पञ्चदशे- 'आज्येन शेषं संस्थापयति' इत्यनेन कर्मान्तरविधानाधिकरणे सूत्राणि 56-60 458
दशमोध्याययस्य प्रथमः पादः 459
बाधहेतुर्द्वारलोपो निरूपितः। तद्यथा- ''स्वयंकृता वेदिर्भवति'' इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः। कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः। 459
प्रथमे- वर्णकत्रयसहिते सूत्राणि 1-3 459
द्वितीये- दीक्षणीयादिषु- आरम्भणीयाबाधाधिकरणे सूत्रम् 462
तृतीये- अनुयज्ञादिष्वारम्भाणीयाबाधाधिकरणे सूत्रम् 462
चतुर्थे- आरम्भणीयायामारम्भणीयाबाधाधिकरणे सूत्राणि 6-8 463
पञ्चमे- खलेवाल्यां यूपाहुतिबाधाधिकरणे सूत्रम् 464
षष्ठे- खलेवाल्यां स्थाण्वाहुतिबाधाधिकरणे सूत्राणि 10-13 465
सप्तमे- उत्तमप्रयाजस्य संस्कारकर्मताधिकरणे सूत्रे 14-15 465
अष्टमे- अग्नियागस्यारादुपकारकत्वाधिकरणे सूत्राणि 16-18 466
नवमे- पशुपुरोडाशयागस्य देवतासंस्कारकत्वाधिकरणे सूत्राणि 19-33 468
दशमे- चरुशब्दस्यौदनवाचिताधिकरणे सूत्राणि 34-44 469
एकादशे सौर्यचरोः स्थाल्यामेव पाकाधिकरणे सूत्राणि 45-48 470
दशमाध्यायस्य द्वितीयः पादः 471
संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः। 471
प्रथमे- कृष्णले चरौ पाकानुष्ठानाधिकरणे सूत्रे 1-2 471
द्वितीये- कृष्णल उपस्तरणाभिधारणयोर्बाधाधिकरणे सूत्राणि 3-12 472
तृतीये- कृष्णलचरौ भक्षसद्भावाधिकरणे सूत्राणि 13-16 473
चतुर्थे- कृष्णलचरौ सहपरिहारविधानाधिकरणे सूत्रम् 473
पञ्चमे- कृष्णलचरौ ब्रह्मणे सर्वभक्षभागार्पणाधिकरणे सूत्रे 18-19 474
षष्ठे- भक्षभागानां स्वस्वकाले ब्रह्मणा भक्षणाधिकरणे सूत्रम् 474
सप्तमे- ब्रह्मभक्षे चतुर्धाकरणादीनामभावाधिकरणे सूत्रम् 475
अष्टमे- ऋत्विग्दानस्यानत्यर्थताधिकरणे सूत्राणि 22-28 475
नवमे- ज्योतिष्टोमे भक्षस्य प्रतिपत्त्यर्थताधिकरणे सूत्राणि 29-33 476
दशमे- सत्रे ऋत्विग्वरणाभावाधिकरणे सूत्रम् 476
एकादशे- सत्रे परिक्रयाभावाधिकरणे सूत्राणि 35-38 477
द्वादशे- उदवसानीये दानस्य परिक्रयार्थताधिकरणे सूत्रे 39-40 478
त्रयोदशे- उदवसानीयस्यर्त्विजां सत्रिभ्यो भिन्नताधिकरणे सूत्रे 41-42 478
चतुर्दशे- पृष्ठशमनीये प्रत्येकं यष्टृताधिकरणे सूत्रम् 479
पञ्चदशे- कामेष्टौ दानस्यादृष्टार्थताधिकरणे सूत्रे 44-45 479
षोडशे- दर्शपूर्णमासयोर्द्वेष्याय दानस्यादृष्टार्थताधिकरणे सूत्रम् 480
सप्तदशे- जीवतामस्थियज्ञाधिकरणे सूत्रे 47-48 480
अष्टादशे- अस्थियागे,अस्थ्नां जपाद्यननुष्ठानाधिकरणे सूत्रम् 481
एकोनविंशे- अस्थियज्ञे शाखामानशुक्रस्पर्शानुष्ठानाधिकरणे सूत्रम् 481
विंशे- अस्थियज्ञेऽस्थ्नां काम्यकर्माद्यननुष्ठानाधिकरणे सूत्रम् 481
एकविंशे- अस्थियज्ञेऽस्थ्नां सूक्तवाकगताशासनाननुष्ठानाधिकरणे सूत्राणि 52-54 482
द्वाविंशे- अस्थियज्ञे होतृकामाभावाधिकरणे सूत्रे 55-56 482
त्रयोविंशे- यजमानस्य मरणेऽपि सर्वस्वारस्य समापनाधिकरणे सूत्रे 57-58 483
चतुर्विंशे- सर्वस्वारे कार्यबाध्यव्यवस्थाधिकरणे सूत्रम् 483
पञ्चविंशे- सर्वस्वारे यजमानस्य दिष्टगतावप्यायुराशंसनाधिकरणे सूत्रे 60- 61 483
षड्विंशे- द्वादशाहे, ऋतुयाज्याद्यनुष्ठानाधिकरणे सूत्रम् 484
सप्तविंशे- पवमानेष्टौ निर्वापानुष्ठानाधिकरणे सूत्रम् 484
अष्टाविंशे- वाजपेये मुष्टिलोपाधिकरणे सूत्राणि 64-67 485
एकोनत्रिंशे- धेन्वादिशब्दानां गोवाचिताधिकरणे सूत्रम् 486
त्रिंशे- 'वायव्यं श्वेतम्' इत्यत्राजस्यैवालम्भनाधिकरणे सूत्रम् 486
एकत्रिंशे- खलेवालीतण्डुलयोः खादिरव्रैहत्वानियमाधिकरणे सूत्रम् 486
द्वात्रिंशे- खलेवाल्यां तक्षणाद्यननुष्ठानाधिकरणे सूत्रे 71-72 487
त्रयस्त्रिंशे- खलेवाल्यां पर्यूहणादिसंस्काराणामनुष्ठानाधिकरणे सूत्रम् 487
चतुस्त्रिंशे- मतद्वयसहितेऽधिकरणे सूत्रम् 488
दशमाध्यायस्य तृतीयः पादः 490
बाधकारणं कार्यैकत्वम्। तद्यथा- प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम्। तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम्। ततो धेन्वा गवाश्वादिदक्षिणा विकृतौ चोदकप्राप्ता बाध्यते। 490
प्रथमे- पश्वादौ सामिधेन्यादिप्राकृतेतिकर्तव्यतानुष्ठानाधिकरणे सूत्राणि 1-12 490
द्वितीये- हिरण्यगर्भमन्त्रस्योत्तराघारगुणताधिकरणे सूत्राणि 13-17 491
तृतीये- चातुर्मास्येषु सोमेष्वासादननियोजनयोः प्राकृतगुणविधित्वाधिकरणे सूत्राणि 18-22 492
चतुथ- अग्निचयने प्राकृतवैकृतोभयदीक्षाहुतीनामनुष्ठानाधिकरणे सूत्राणि 23-29 493
पञ्चमे- पुनराधानेऽग्न्याधानदक्षिणानां निवृत्त्यधिकरणे सूत्राणि 30-33 494
षष्ठे- आग्रयणे वासोवत्साभ्यामन्वाहार्यस्य निवृत्त्यधिकरणे सूत्रम् 494
सप्तमे- आग्रयणे वासोवत्सयोरन्वाहार्यधर्मानुष्ठानाधिकरणे सूत्रम् 494
अष्टमे- आग्रयणे वत्से पाकाभावाधिकरणे सूत्रम् 495
नवमे- आग्रयणे वाससि पाकाभावाधिकरणे सूत्रम् 495
दशमे- आग्रयणे वासोवत्सयोरभिघारणाभावाधिकरणे सूत्रम् 495
एकादशे ज्योतिष्टोमे गवामेव द्वादशशतस्य दक्षिणात्वाधिकरणे सूत्राणि 39-49 496
द्वादशे- विभज्य गोदक्षिणाया दानाधिकरणे सूत्राणि 50-52 497
त्रयोदशे- ज्योतिष्टोमे समाख्यानुसारेण दक्षिणाविभागाधिकरणे सूत्राणि 53-55 498
चतुर्दशे भूनाम्नि धेनुदानेन निखिलदक्षिणाबाधाधिकरणे सूत्राणि 56-58 499
पञ्चदशे 'एकां गाम्' इत्यनेन गोगतसंख्याबाधाधिकरणे सूत्रम् 499
षोडशे- साद्यस्क्रे त्रिवत्सेन सोमक्रयसाधनमात्रबाधाधिकरणे सूत्राणि 60-62 500
सप्तदशे- अश्वमेधे प्राकाशेनाध्वर्युभागबाधाधिकरणे सूत्रे 63-64 500
अष्टादशे- उपहव्ये श्यावाश्वेनाखिलदक्षिणाबाधाधिकरणे सूत्राणि 65-67 501
एकोनविंशे- सोमचमसेन कृत्स्नदक्षिणापुरुषान्तरयोर्बाधाधिकरणे सूत्राणि 67-73 501
विंशे- वाजपेये रथस्य भागनियामकताधिकरणे सूत्रे 74-75 502
दशमाध्यायस्य चतुर्थः पादः 503
नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः। 503
प्रथमे- नारिष्ठहोमादिभिर्नक्षत्रेष्ट्यादीनां समुच्चयाधिकरणे सूत्रे 1-2 503
द्वितीये- वर्णकद्वयसहिते सूत्रम् 504
तृतीये- बार्हस्पत्यग्रहादिभिः प्रकृतैन्द्रवायवादिग्रहाणां समुच्चयाधिकरणे सूत्राणि 3-5 505
चतुर्थे- वाजपेये प्राजापत्यपशुभिः क्रतुपशूनां समुच्चयाधिकरणे सूत्रम् 505
पञ्चमे- सांग्रहणीष्टौ, आमनहोमैरनुयाजानां समुच्चयाधिकरणे सूत्रम् 506
षष्ठे- महाव्रते पत्न्युपगानेनर्त्विगुपगानस्य समुच्चयाधिकरणे सूत्रे 8-9 507
सप्तमे- अञ्जनाभ्यञ्जने नवनीताभ्यञ्जनस्य गौग्गुलवाभ्यञ्जनादिभिः समुच्चयाधिकरणे सूत्राणि 10-12 507
अष्टमे- महाव्रते अहतवाससस्तार्यादिभिः समुच्चयाधिकरणे सूत्राणि 13-15 508
नवमे- महाव्रते रथंतरादिसाम्नां श्लोकादिसामभिः समुच्चयाधिकरणे सूत्रे 16-17 508
दशमे- विकृतिविशेषे प्राकृतसाम्नां कौत्सादिभिर्बाधाधिकरणे सूत्रम् 508
एकादशे- कौत्सादिभिर्व्यवस्थयैकादिबाधाधिकरणे सूत्रे 18-19 509
द्वादशे- विवृद्धाविवृद्धस्तोमक्रतुषु क्रमेण प्राकृतसामबाधाबाधाधिकरणे सूत्रम् 509
त्रयोदशे- पवमाने विवृद्धाविवृद्धस्तोमकक्रतूनां सामावापोद्वापाधिकरणे सूत्रे 21-22 510
चतुर्दशे- यागादौ विधिशब्देनैव देवताभिधानाधिकरणे सूत्रे 23-24 510
पञ्चदशे- अतिदेशस्थलेऽपि वैधशब्देनैव देवताभिधानाधिकरणे सूत्रम् 511
षोडशे- आधानेऽग्नेः सगुणेनाभिधानाधिकरणे सूत्राणि 26-29 511
सप्तदशे- आधानाज्ययोरग्नेर्निर्गुणेनाभिधानाधिकरणे सूत्रे 30-31 512
अष्टादशे- गवानुबन्धपृषदाज्यहोमयोर्विधिशब्दाभ्यामेवोस्रावनस्पतिशब्दाभ्यामभिधानाधिकरणे सूत्रे 32-33 512
एकोनविंशे- अवभृथेऽग्नीवरुणयोः सस्विष्टकृच्छब्देनाभिधानाधिकरणे सूत्रे 34-35 513
विंशे- अग्नीषोमीयपशौ सर्वत्रैव प्रयोगे निर्गुणेनाग्निशब्देनाग्नेरभिधानाधिकरणे सूत्रे 36-37 514
एकविंशे- अनुयाजेषु स्विष्टकृद्यागस्य संस्कारकर्मताधिकरणे सूत्रम् 514
द्वाविंशे- दर्शपूर्णमासयोर्याज्यापुरोनुवाक्ययोः संस्कारकर्मताधिकरणे सूत्राणि 39-41 515
त्रयोविंशे- मनोतायामूहाभावाधिकरणे सूत्रम् 515
चतुर्विंशे- कण्वरथंतरस्य स्वयोनौ गानाधिकरणे सूत्राणि 43-46 516
पञ्चविंशे- कण्वरथंतरस्य स्वयोन्युत्तरयोर्गानाधिकरणे सूत्रे 47-48 516
षङ्विंशे- अग्निष्टुति स्तुतशस्त्रयोरविकाराधिकरणे सूत्रम् 517
सप्तविंशे- चातुर्मास्येष्वाज्यशब्दस्याविकारेणावाहनाधिकरणे सूत्राणि 50-59 517
दशमाध्यायस्य पञ्चमः पादः 519
षोडशिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः। 519
प्रथमे- एकदेशग्रहणे प्राथमिकानामेव ग्रहणाधिकरणे सूत्राणि 1-6 519
द्वितीये- एकत्रिक आद्ये तृचे गानाधिकरणे सूत्राणि 7-9 520
तृतीये- एकस्यामृचि धूर्गानाधिकरणे सूत्रे 10-11 520
चतुर्थे- द्विरात्रादिषु दशरात्रस्य विध्यन्तानुष्ठानाधिकरणे सूत्रे 12-13 521
पञ्चमो- अग्नौ धूननाद्यर्थानां मन्त्राणामनियमेनोपादानाधिकरणे सूत्रम् 521
षष्ठे- विवृद्धस्तोमकेऽप्राकृतानां साम्नामागमाधिकरणे सूत्राणि 15-25 522
सप्तमे- बहिष्पवमान ऋगागमाधिकरणे सूत्रम् 523
अष्टमे- सामिधेनीष्ववशिष्टानामागमेन संख्यापूरणाधिकरणे सूत्राणि 27-33 523
नवमे- षोडशिनां प्राकृतत्वाधिकरणे सूत्राणि 34-41 524
दशमे- आग्रयणादेव षोडशिग्रहणाधिकरणे- सूत्रे 42-43 525
एकादशे- तृतीयसवन एव षोडशिग्रहणाधिकरणे सूत्राणि 44-48 525
द्वादशे- षोडशिग्रहस्य सस्तोत्रशस्त्रताधिकरणे सूत्राणि 49-52 526
त्रयोदशे- अङ्गिरसां द्विरात्रे षोडशिनः परिसंख्याधिकरणे सूत्रे 53-54 526
चतुर्दशे- नानाहीने षोडशिग्रहग्रहणाधिकरणे सूत्राणि 55-57 527
पञ्चदशे- वर्णकद्वयविशिष्टेऽधिकरणे सूत्रम् 527
षोडशे- गोसवे-उपवत्यग्रवत्योरभावाधिकरणे सूत्राणि 59-61 529
सप्तदशे- ऐन्द्रवायवस्य सर्वादावप्रतिकर्षाधिकरणे सूत्राणि 62-64 529
अष्टादशे- कामसंयोगेऽप्यैन्द्रवायवस्यादावप्रतिकर्षाधिकरणे सूत्रे 65-66 530
एकोनविंशे- आश्विनाग्रादीनां ग्रहाणां प्रतिकर्षाधिकरणे सूत्राणि 67-69 530
विंशे- आश्विनादीनां ग्रहाणामैन्द्रवायवस्य पुरस्तात्प्रतिकर्षाधिकरणे सूत्राणि 70-72 531
एकविंशे- सादनस्यापि प्रतिकर्षाधिकरणे सूत्रे 73-74 531
द्वाविंशे- प्रदानस्याप्रतिकर्षाधिकरणे सूत्रे 75-76 531
त्रयोविंशे- त्र्यनीकायामैन्द्रवायवाग्रतोक्तेः समानविध्यर्थताधिकरणे सूत्रे 77-78 532
चतुर्विंशे- व्यूढद्वादशाहस्य समूढविकारत्वाधिकरणे सूत्राणि 79-82 533
पञ्चविंशे- संवत्सरसत्रेऽनीकानां विवृद्ध्यधिकरणे सूत्राणि 83-87 534
षड्विंशे- व्यूढे मन्त्राणां छन्दोव्यतिक्रमाधिकरणे सूत्रम् 535
दशमाध्यायस्य षष्ठः पादः 536
''साम तृचे गेयम्'' इत्यादिर्बाधप्रसङ्गागतः सामविचारः। 536
प्रथमे- रथंतरादीनां साम्नां तृचे गानाधिकरणे सूत्रे 1-2 536
द्वितीये- स्वर्दृक्शब्देन वीक्षणस्य कालार्थताधिकरणे सूत्रम् 536
तृतीये- गवामयनिके पृष्ठ्यषडहे बृहद्रथंतरयोर्विभागाधिकरणे सूत्रे 4-5 537
चतुर्थे- प्रायणीयोदयनीययोरैकादशिनानां विभागाधिकरणे सूत्राणि 6-12 538
पञ्चमे- सर्वपृष्ठे देशविशेषव्यवस्थाधिकरणे सूत्रे 13-14 538
षष्ठे- वैरूपवैराजसाम्नोः पृष्ठकार्ये निवेशाधिकरणे सूत्राणि 15-21 539
सप्तमे- त्रिवृति स्तोमगतसंख्याविकाराधिकरणे सूत्रे 22-23 540
अष्टमे- उभयसाम्नि बृहद्रथंतरयोः समुच्चयाधिकरणे सूत्राणि 24-26 540
नवमे- मध्वशनघृताशनयोः षडहान्तेऽनुष्ठानाधिकरणे सूत्रे 27-28 541
दशमे- षडहावृत्तावपि मध्वशनघृताशनयोः सकृदनुष्ठानाधिकरणे सूत्रे 29-30 541
एकादशे- गवामयने मध्वशनघृताशनयोः प्रतिमासमावृत्त्यधिकरणे सूत्रम् 541
द्वादशे- द्वादशाहे सत्रिभिरपि मध्वशनाधिकरणे सूत्रे 32-33 542
त्रयोदशे- मानसस्य द्वादशाहाङ्गताधिकरणे सूत्राणि- 34-44 543
चतुर्दशे- सत्रस्य बहुकर्तृकत्वाधिकरणे सूत्राणि 45-50 544
पञ्चदशे- सत्रे यजमानानामेवर्त्विक्त्वाधिकरणे सूत्राणि 51-58 544
षोडशे- सत्राहीनयोर्विवेकाधिकरणे सूत्रे 59-60 545
सप्तदशे- पौण्डरीके सकृदेव दक्षिणादानाधिकरणे सूत्राणि 61-67 545
अष्टादशे- पौण्डरीके सर्वासां दक्षिणानां विभज्य नयनाधिकरणे सूत्राणि 68-71 546
एकोनविंशे- मानवीषु पञ्चदशानामेव सामिधेनीत्वाधिकरणे सूत्राणि 72-75 547
विंशे- वाससि मानोपावहरणयोरनुष्ठानाधिकरणे सूत्रम् 547
एकविंशे- अहर्गणे वासोन्तरोत्पादनाधिकरणे सूत्रम् 547
द्वाविंशे- उपावहरणार्थमेव वासोन्तरोत्पादनाधिकरणे सूत्रे 78-79 548
दशमाध्यायस्य सप्तमः पादः 548
पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः। गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः। 548
प्रथमे- ज्योतिष्टोमे प्रत्यङ्गं हविर्भेदाधिकरणे सूत्रे 1-2 548
द्वितीये- पशोर्हृदयादिभिरेवाङ्गविशेषैर्यागानुष्ठानाधिकरणे सूत्राणि 3-9 549
तृतीये- ज्योतिष्टोमेऽनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमाधिकरणे सूत्रे 10-11 550
चतुर्थे- अध्यूध्न्या इडाविकारताधिकरणे सूत्राणि 12-16 550
पञ्चमे- वनिष्ठोर्भक्षविकारताधिकरणे सूत्रम् 551
षष्ठे- मैत्रावरुणस्यापि शेषभक्षास्तित्वाधिकरणे सूत्रे- 18- 19 551
सप्तमे- मैत्रावरुणस्यैकभागताधिकरणे सूत्रे 20-21 552
अष्टमे- प्रतिप्रस्थातुर्भक्षाभावाधिकरणेः सूत्रे 22-23 552
नवमे- गृहमेधीयकेऽपूर्वाज्यभागविधानादिकरणे सूत्राणि 24-33 553
दशमे- गृहमेधीये स्विष्टकृदाद्यनुष्ठानाधिकरणे सूत्रम् 555
एकादशे- गृहमेधीये प्राशित्रादिभक्षणाभावाधिकरणे सूत्राणि 35-37 555
द्वादशे- प्रायणीयातिथ्ययोः शंय्विडान्ततानियमाधिकरणे सूत्रे 38- 39 555
त्रयोदशे- प्रायणीयातिथ्ययोः पूर्वाभ्यामेव शंय्विडाभ्यां संस्थाधिकरणे सूत्राणि 40-42 556
चतुर्दशे- उपसदामपूर्वार्थत्वाधिकरणे सूत्राणि 43-46 557
पञ्चदशे- अवभृथेऽपूर्वकर्मताधिकरणे सूत्राणि 47-50 558
षोडशे- वाजपेयादौ यूपादीनां खादिरत्वादिनियमाधिकरणे सूत्राणि 51-57 559
सप्तदशे- काम्येष्टिषु प्राकृतद्रव्यदैवतस्य निवृत्त्यधिकरणे सूत्राणि 58-60 559
अष्टादशे- सौमापौष्णपशौ खादिरयूपस्य नियमाधिकरणे सूत्राणि 61-63 560
एकोनविंशे- ब्रह्मवर्चसकामैर्व्रीहिभिरेव यागाधिकरणे सूत्राणि 64-71 561
विंशे- पञ्चावदानतायाः सर्वाङ्गसाधारणताधिकरणे सूत्रे 72-73 561
दशमाध्यायस्याष्टमः पादः 562
''नानुयाजेषु'' इति पर्युदासः, ''न सोमे इत्यर्थवादः'', ''नातिरात्रे'' इति प्रतिषेधः इत्यादिर्बाधोपयुक्तो 562
नञर्थविचारः। 562
तन्त्रस्योपोद्घातो वर्णितः। 563
प्रथमे- प्रदेशानारभ्यविधानयोर्निषेधस्य पर्युदासताधिकरणे सूत्राणि 1-4 563
द्वितीये- निषेधस्यार्थवादताधिकरणे सूत्रम् 564
तृतीये- अतिरात्रे षोडशिग्रहनिषेधस्य विकल्परूपताधिकरणे सूत्रम् 564
चतुर्थे- जर्तिलोक्तौ निषेधस्यार्थवादताधिकरणे सूत्रम् 565
पञ्चमे- त्रैयम्बकादावभिघारणानभिघारणादीनामर्थवादताधिकरणे सूत्रम् 566
षष्ठे- आधान उपवादस्य विकल्पताधिकरणे सूत्राणि 9-11 566
सप्तमे- दीक्षितदाननिषेधस्य पर्युदासताधिकरणे सूत्राणि 12-15 567
अष्टमे- वर्त्महोमादिभिराहवनीयस्य बाधाधिकरणे सूत्रम् 568
नवमे- वैमृधादिषु साप्तदश्यविधेर्वाक्यशेषाधिकरणे सूत्राणि 17-19 569
दशमे- अविहितस्वाहाकारेषु प्रदानेषु स्वाहाकारविधानाधिकरणे सूत्राणि 20-22 569
एकादशे- अग्न्यतिग्राह्यस्य विकृतावुपदेशाधिकरणे सूत्राणि 23-28 571
द्वादशे- उपस्तरणाभिधारणाभ्यां सहैव चतुरवदानाधिकरणे सूत्राणि 29-32 572
त्रयोदशे- उपांशुयाजेऽपि चतुरवत्तस्यावश्यकताधिकरणे सूत्रे 33-34 572
चतुर्दशे- दर्शपूर्णमासयोराग्नेयैन्द्राग्नयोरनुवादताधिकरणे सूत्राणि 35-46 573
पञ्चदशे- उपांशुयाजस्य ध्रौवाज्यद्रव्यताधिकरणे सूत्रे 47-48 575
षोडशे- उपांशुयागस्य प्राकृतदेवतानियमाधिकरणे सूत्रे 49-50 575
सप्तदशाष्टादशयोः- उपांशुयाजस्य विष्णवादिदेवताकत्वपौर्णमासीकर्तव्यत्वयोरधिकरणयोः सूत्राणि 51-61 576
एकोनविंशे- एकपुरोडाशायामप्युपांशुयाजाधिकरणे सूत्राणि 62-70 578
तन्त्रस्योपोद्घातो वर्णितः। 579
प्रथमे- आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणे सूत्राणि 1-4 579
द्वितीये- अङ्गानामैककार्याधिकरणे सूत्राणि 5- 10 580
तृतीये- दर्शपूर्णमासादिकाम्यकर्मणां सर्वाङ्गोपसंहाराधिकरणे सूत्राणि 11-19 581
चतुर्थे- काम्यकर्मणां भूयोऽभ्यासाधिकरणे सूत्राणि 20-26 582
पञ्चमे- अवघातादीनामातण्डुलनिर्वृत्तेरभ्यासाधिकरणे सूत्रम् 582
षष्ठे- अदृष्टफलस्यावघातादेः सकृदनुष्ठानाधिकरणे सूत्रम् 582
सप्तमे- प्रयाजादीनामङ्गानां सकृदनुष्ठानाधिकरणे सूत्राणि 29-37 583
अष्टमे- बहुवचनस्य त्रित्वपरत्वे कपिञ्जलाधिकरणे सूत्राणि 38-45 584
नवमे- 'उत्तरा दोहयति' इत्यत्र सर्वासां गवां दोहनाधिकरणे सूत्राणि 46-52 584
दशमे- आग्नेयादीनां प्रधानानां भेदेऽप्याघारादीनामङ्गानां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 53-66 586
एकादशे- कृष्णग्रीवयोः प्रथमतृतीययोर्भेदेन प्रदानाधिकरणे स्रत्राणि 67-70 587
तन्त्रावापौ संक्षेपेणोक्तौ। 587
प्रथमे- आग्नेयादीनां प्रधानानां तन्त्राधिकरणे सूत्रे 1-2 587
द्वितीये- अङ्गानामपि समदेशादिनियमाधिकरणे सूत्राणि 3-10 588
तृतीये- दर्शपूर्णमासेष्टिप्रभृतिषु संघभेदेनाङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 11-17 589
चतुर्थे- अध्वरकल्पायां त्रिषु संघेष्वङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 18-22 590
पञ्चमे- प्राजापत्यवसाहोमानां तन्त्रेणानुष्ठानाधिकरणे सूत्रम् 590
षष्ठे- ऐकादशिनगतवसाहोमस्य भेदेनानुष्ठानाधिकरणे सूत्रम् 591
सप्तमे- यूपैकादशिन्यां तन्त्रेण यूपाहुत्यनुष्ठानाधिकरणे सूत्राणि 25-27 591
अष्टमे- साङ्गस्यावभृथस्याप्स्वनुष्ठानाधिकरणे सूत्राणि 28-31 591
नवमे- वरुणप्रघासेष्वाग्नेयादीनां मारुत्या भेदेनानुष्ठानाधिकरणे सूत्राणि 33-41 592
दशमे- उत्तरदक्षिणविहारयोः कर्त्रभेदाधिकरणे सूत्राणि 42-46 593
एकादशे- उत्तरदक्षिणविहारयोः पत्नीसंयाजादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 47-48)। 593
द्वादशे- वाजपेये प्राजापत्यपश्वालम्भशेषस्य ब्रह्मसामकाल उत्कर्षाधिकरणे सूत्राणि 49-51 594
त्रयोदशे- अहीन उक्ष्णामुत्सर्गस्य कर्मशेषप्रतिषेधार्थताधिकरणे सूत्राणि 52-54 594
चतुर्दशे- दशपेयाभिषेचनीययोर्भेदेन प्रयोगाधिकरणे सूत्राणि 55-60 595
पञ्चदशे- वारुणीनिष्कासावभृथस्यार्थकर्मताधिकरणे सूत्राणि 61-63 596
षोडशे- प्रायणीयनिष्कास उदयनीयनिर्वापस्य संस्कारकर्मताधिकरणे सूत्राणि 64-66 597
एकादशाध्यायस्य तृतीयः पादः 597
तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम्। 597
प्रथमे- वेद्याद्यङ्गानां प्रधानकालान्यकालकर्तव्यताधिकरणे सूत्रम् 597
द्वितीये- आधानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् । 598
तृतीये- अग्नीषोमीयादिषु यूपस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रे 3-4 598
चतुर्थे- यूपसंस्काराणां तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 5-7 599
पञ्चमे- स्वरोस्तन्त्रेणानुष्ठानाधिकरणे सूत्राणि 8-12 599
षष्ठे- अहर्गणे कृष्णविषाणाप्रासनस्यान्त्याहर्नियमाधिकरणे सूत्रे 13-14 600
सप्तमे- राजसूये नानाबीजेषु वाग्विसर्गस्य चरमकालनियमाधिकरणे सूत्रम् 600
अष्टमे- अग्नीषोमीये पौरोडाशिककाल एव वाग्विसर्गाधिकरणे सूत्रम् 601
नवमे- अग्निचयनेऽग्निविमोकस्य मतभेदे व्यवस्थाधिकरणे सूत्राणि 17-20 601
दशमे- उपसत्कालस्य सुब्रह्मण्याह्वानस्य तन्त्रेणानुष्ठानाधिकरणे सूत्रम् 602
एकादशे- सुत्याकालीनसुब्रह्मण्याह्वानस्य भेदेनानुष्ठानाधिकरणे सूत्राणि 22-32 602
द्वादशे- देशपात्रर्त्विजामन्यप्रयोगे पूर्वदेशाद्यादानस्यैच्छिकताधिकरणे सूत्रम् 603
त्रयोदशे- पात्राणां तन्त्रस्य नियमाधिकरणे सूत्राणि 34-42 604
चतुर्दशे- पात्राणामाधानमारभ्य धारणनियमाधिकरणे सूत्राणि 43-45 605
पञ्चदशे- सर्वसोमानामुपरिष्टात्प्राजापत्यप्रचाराधिकरणे सूत्राणि 46-52 605
षोडशे- सवनीयपुरोडाशे देवतोत्कर्षाधिकरणे सूत्रे 53-54 606
एकादशाध्यायस्य चतुर्थः पादः 607
तथैवावापः प्रपञ्चितः। 607
प्रथमे राजसूये सौमापौष्णादिकेऽङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 1-3 607
द्वितीये- राजसूये कर्तुस्तन्त्रताधिकरणे सूत्राणि 4-8 607
तृतीये- अवेष्टावङ्गानां भेदाधिकरणे सूत्राणि 9-11 608
चतुर्थे- पवमानेष्टिहविषां भेदेनानुष्ठानाधिकरणे सूत्राणि 12-15 609
पञ्चमे- द्वादशाहे दीक्षोपसत्सुत्यानां प्रत्येकस्य द्वादशाहताधिकरणे सूत्राणि 16-23 609
षष्ठे- प्रधानैरपृथक्कालानामङ्गानां भेदेनानुष्ठानाधिकरणे सूत्राणि 24-27 610
सप्तमे- उपसत्काले सुब्रह्मण्याह्वानस्याविकारेण कर्तव्यताधिकरणे सूत्रे 28-29 611
अष्टमे- वाजपेये प्राजापत्येषु कुम्भ्यादीनां तन्त्रताधिकरणे सूत्रम् 611
नवमे- भिन्नदेवताकेष्वपि शूलादीनां तन्त्रताधिकरणे सूत्रे 31-32 612
दशमे- वसाकुम्भ्याऽपि तन्त्रताधिकरणे सूत्राणि 33-36 612
एकादशे- भिन्नजातिषु कुम्भ्यादीनां भेदेनानुष्ठानाधिकरणे सूत्रे 37-38 612
द्वादशे- अश्वप्रतिग्रहेष्टौ प्रतिपुरोडाशं कपालभेदाधिकरणे सूत्राणि 39-41 613
त्रयोदशे- व्रीह्यवहननादौ प्रतिप्रहारं मन्त्रस्यानावृत्त्यधिकरणे सूत्रे 42-43 613
चतुर्दशे- नानाबीजेष्टौ प्रतिप्रहारं मन्त्रावृत्त्यधिकरणे सूत्रम् 614
पञ्चदशे- प्रतिनिर्वापादिमन्त्रावृत्त्यधिकरणे सूत्रे 45-46 614
षोडशे- वेदिप्रोक्षणे प्रत्यावृत्तिमन्त्रानावृत्त्यधिकरणे सूत्रे 47-48 614
सप्तदशे- कण्डूयनमन्त्रस्यानावृत्त्यधिकरणे सूत्रे 49-50 615
अष्टादशे- स्वप्नादिमन्त्रानावृत्त्यधिकरणे सूत्रम् 615
एकोनविंशे- दीक्षितस्य प्रयाणे मन्त्रानावृत्त्यधिकरणे- सूत्रम् 616
विंशे- उपरवमन्त्रस्यावृत्त्यधिकरणे सूत्रे 53-54 616
एकविंशे-हविष्कृदादिमन्त्राणामावृत्त्यधिकरणे सूत्राणि 55-57 616
पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीनकर्मसु प्रसङ्गः, इत्यादिविचारः। 617
प्रथमे- अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणे सूत्राणि 1-6 618
द्वितीये- पुरोडाशे, आज्यभागयोः कर्तव्यताधिकरणे सूत्रम् 618
तृतीये- सोमे दार्शिकवेद्यकरणाधिकरणे सूत्रे 8-9 619
चतुर्थे- सौम्यचर्वादिहोमस्यैष्टिकपात्रैरनुष्ठानाधिकरणे सूत्रे 10-11 619
पञ्चमे- शामित्रे पशुपुरोडाशश्रपणाभावाधिकरणे सूत्रम् 619
षष्ठे- कौण्डपायिनामयनेऽग्निहोत्रद्रव्यस्य प्राजहिते श्रपणाधिकरणे सूत्रम् 620
सप्तमे-हविर्धानशकटान्यशकटेनौषधद्रव्यकपुरोडाशनिर्वापाधिकरणे सूत्राणि 14-16 620
अष्टमे- प्रायणीयादिषु दीक्षाजागरणस्याभावाधिकरणे सूत्रम् 621
नवमे- विहारभेदेन मन्त्रभेदाधिकरणे सूत्रम् 621
दशमे- दीक्षणीयादिष्वग्न्यन्वाधानस्याभावाधिकरणे सूत्रम् 621
एकादशे- दीक्षणीयादिषु व्रतोपायनाभावाधिकरणे सूत्राणि 20-23 622
द्वादशे- ऐष्टिकेष्वग्न्यन्वाधानाननुष्ठानाधिकरणे सूत्राणि 24-28 622
त्रयोदशे- ऐष्टिकेषु पत्नीसंनहनाननुष्ठानाधिकरणे सूत्रम् 623
चतुर्दशे- ऐष्टिकेष्वारण्यभोजनाभावाधिकरणे सूत्रम् 623
पञ्चदशे- ऐष्टिकेषु शेषभक्षानुष्ठानाधिकरणे सूत्रम् 623
षोडशे- ऐष्टिकेष्वन्वाहार्यदानाभावाधिकरणे सूत्रम् 650
सप्तदशे- ऐष्टिकेषु शेषभक्षस्य संस्कारार्थतया कर्तव्यत्वाधिकरणे सूत्रे 33-34 624
अष्टादशे- ऐष्टिकेषु होतुर्वरणसद्भावाधिकरणे सूत्राणि 35-41 624
एकोनविंशे- आतिथ्यायां बर्हिषः प्रतिकर्म प्रोक्षणाभावाधिकरणे सूत्रे 42-43 651
विंशे- आतिथ्यायां स्तरणमन्त्रावृत्त्यधिकरणे सूत्रम् 625
एकविंशे- बर्हिषो देशान्तरनयने संनहनहरणमन्त्रयोरप्रयोगाधिकरणे सूत्रे 45-46 652
द्वादशाध्यायस्य द्वितीयः पादः 653
सवनीयपशोस्तन्त्रित्वम्, न तु सवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी, न प्रकृतिः अन्वारम्भणीया विकृतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः। 653
प्रथमे- विहाराग्नेर्वैदिककर्ममात्रार्थताधिकरणे सूत्राणि 1-7 653
द्वितीये- सवनीयपशौ पशुपुरोडाशस्य कर्तव्यताधिकरणे सूत्राणि 8-10 653
तृतीये- सवनीयपुरोडाशे हविष्कृदाह्वानस्याभावाधिकरणे सूत्रम् 654
चतुर्थे- तृतीयसवने हविष्कृदाह्वानस्यापुनरावृत्त्यधिकरणे सूत्रे 12-13 654
पञ्चमे- निशि यज्ञेऽमावास्यातन्त्रप्रयोगाधिकरणे सूत्राणि 14-18 655
षष्ठे- विकृतिष्वप्यारम्भणीयानुष्ठानाधिकरणे सूत्राणि 19-21 655
सप्तमे- प्रधानानां धर्मविरोधे बहूनां धर्मानुष्ठानाधिकरणे सूत्रम् 629
अष्टमे- तुल्यसंख्याकानां धर्मविरोधे प्रथमस्यैव धर्मानुष्ठानाधिकरणे सूत्रे 23-24 630
नवमे- अङ्गगुणविरोधे प्रधानगुणस्यैव प्राबल्याधिकरणे सूत्रम् 630
दशमे- परिधौ परिधियूपोभयधर्मानुष्ठानाधिकरणे सूत्रम् 630
एकादशे- परिधौ विरोधियूपधर्माननुष्ठानाधिकरणे सूत्राणि 27-29 631
द्वादशे- सवनीयपुरोडाशयोः पशोरेव तन्त्रिताधिकरणे सूत्राणि 30-32 631
त्रयोदशे- समानतन्त्रप्रकृतिविकृत्योर्विकृतितन्त्रानुष्ठानाधिकरणे सूत्रम् 632
चतुर्दशे- आग्रयणे प्रसूनबर्हिषामेव ग्रहणाधिकरणे सूत्रम् 632
पञ्चदशे- द्यावापृथिव्यादीनां सर्वेषामेव तन्त्रित्वाधिकरणे सूत्राणि 35-37 633
द्वादशाध्यायस्य तृतीयः पादः 661
त्वग्वाससोः समुच्चयः। आघारगतानामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम्। 661
प्रथमे- अष्टरात्रे वत्सत्वगहतवाससोः समुच्चयाधिकरणे सूत्रे 1-2 661
द्वितीये- अनुनिर्वाप्यपुरोडाशानां पुरोडाशस्यैव तन्त्रित्वाधिकरणे सूत्राणि 3-8 661
तृतीये- भिन्नोपकारकाणां गुणानां समुच्चयाधिकरणे सूत्रम् 662
चतुर्थे- प्रयोजनैक्ये गुणानां विकल्पाधिकरणे सूत्राणि 10-15 662
पञ्चमे- वैगुण्यसमाधानार्थानां प्रायश्चित्तानां विकल्पाधिकरणे सूत्रम् 636
षष्ठे- नैमित्तिकप्रायश्चित्तानां समुच्चयाधिकरणे सूत्रम् 636
सप्तमे- कर्मकालेऽनध्यायेऽपि मन्त्राणां प्रयोगाधिकरणे सूत्रे 18-19 637
अष्टमे- कर्मणि प्रावचनस्वरेणैव मन्त्रोच्चारणाधिकरणे सूत्राणि 20-22 637
नवमे- ब्राह्मणोत्पन्नमन्त्रस्य भाषिकस्वरेणैवोच्चारणाधिकरणे सूत्रे 23-24 638
दशमे-मन्त्राणां पाठानन्तरमेव पदार्थानुष्ठानाधिकरणे सूत्रम् 638
एकादशे- वसोर्धारायां मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रे 26-27 638
द्वादशे- आघारेऽपि मन्त्रान्ते कर्मसंनिपाताधिकरणे सूत्रम् 639
त्रयोदशे- एककार्यमन्त्राणां विकल्पाधिकरणे सूत्रम् 639
चतुर्दशे- संख्याविहितमन्त्राणां समुच्चयाधिकरणे सूत्रम् 640
पञ्चदशे- ब्राह्मणविहितमन्त्राणां विकल्पाधिकरणे सूत्राणि 31-35 640
षोडशे- हौत्राणां मन्त्राणां समुच्चयाधिकरणे सूत्राणि 36-38 641
द्वादशाध्यायस्य चतुर्थः पादः 669
ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्। 669
प्रथमे- जपस्तुत्याशीरभिधानानां समुच्चयाधिकरणे सूत्रे 1-2 669
द्वितीये- बार्हस्पत्ये द्विविधयाज्यानुवाक्ययोर्विकल्पाधिकरणे सूत्रे 3-4 669
तृतीये- सोमक्रयसाधनानामजादीनां समुच्चयाधिकरणे सूत्राणि 5-7 670
चतुर्थे- उपयजनादिप्रतिपत्तिकर्मणां समुच्चयाधिकरणे सूत्रम् 670
पञ्चमे-आधाने विविधसंख्याकानां दक्षिणानां विकल्पाधिकरणे सूत्रम् 670
षष्ठे- पशुगणेषु जाघनीनां विकल्पाधिकरणे सूत्राणि 10-16 644
सप्तमे- उखायां काम्येन नित्याग्नेर्विकाराधिकरणे सूत्राणि 17-25 672
अष्टमे-वैकारिकाग्नेराहवनीयत्वाभावाधिकरणे सूत्रे 26-28 672
नवमे- वैकारिकाग्नेराधानिकसंस्काराभावाधिकरणे सूत्रे- 28-29 646
दशमे- नित्यस्योख्यस्याग्नेरधारणाधिकरणे सूत्रे 30-31 646
एकादशे-- शुक्रस्पर्शादीनामेककर्तृकत्वाधिकरणे सूत्रम् 674
द्वादशे- अहीने शुक्रस्पर्शादौ यस्य कस्यचिद्यजमानस्य कर्तृत्वाधिकरणे सूत्रम् 647
त्रयोदशे- सत्रे शुक्रस्पर्शादौ गृहपतेरेव कर्तृत्वाधिकरणे सूत्रम् 647
चतुर्दशे- सत्रेऽञ्जनादिसंस्काराणां सर्वगामित्वाधिकरणे सूत्राणि 35-38 675
पञ्चदशे याजमानार्त्विज्ययोरार्त्विज्यस्यैव बलवत्त्वाधिकरणे सूत्राणि 39-41 648
षोडशे- ब्राह्मणस्यैवार्त्विज्याधिकरणे सूत्राणि 42-47 676
|