61

                        
                        
सद्गुरु पूजा विधिः दत्तात्रेय समारम्भां नृसिंहादिक मध्यमाम् । सच्चिदानन्द पर्यन्तां वन्दे गुरुपरम्पराम्।। आचम्य, श्री परमेश्वर प्रीत्यर्थं सकलदेवात्मक श्री गणपति सच्चिदानंद सद्गुरु पूजां यथाशक्ति करिष्ये।। > ध्यानम्  कूर्चाभिराम स्मितमञ्जुवक्त्रं काषाय वस्त्रावृत नीलदेहम्। ध्यायेद् बृहच्चित्रक शोभि फालं श्री सच्चिदानन्द गुरुं प्रसन्नम्।।  काषायवस्त्र रुचिरञ्जित वर्ष्मणा वा भक्तेष्ट दैवत लसद्वपुषाथवापि। योगाञ्चलेष्वथ विशुध्ध निजात्मना वा स्वं भासयन्त मनघं गुरुदेव मीडे।। श्री सद्गुरुभ्यो नमः। ध्यायामि, ध्यानं समर्पयामि। > आवाहनं  यो विश्वविस्तारित भक्तवर्गस्यात्मीय साक्षात्कृति नित्य भाग्यम्। तत्तत्प्रदेशेषु तनोति तं त्वा मावाहयमीह गुरो प्रसीद।।  कृपाभ्धे श्री गणपति सच्चिदानंद सद्गुरो। सुस्थिरोत्र भव स्वामिन् यावत्त्वां पूजयाम्यहम्। श्री सद्गुरु प्रभो। स्थिरोभव। वरदोभव। सुमुखोभव। सुप्रसन्नोभव। स्थिरासनंकुरु। श्री सद्गुरुभ्यो नमः। आवाहयामि। > आसनम्  प्रपंच विख्यापित दत्तपीठ श्रीधर्मसिंहासन चक्रवर्तिन्। योगासनारूढ गुरो प्रदत्तं सुखासनं स्वीक्रियतां कृपाब्धे।। श्री सद्गुरुभ्यो नमः। आसनं समर्पयामि।। > पाद्यं  मुनीश्वर सहस्रार पद्म किञ्जल्क रूषितौ। सद्गुरो अनुजानीहि पाद्येन क्षाळये पदौ।। श्री सद्गुरुभ्यो नमः। पादयोः पाद्यं समर्पयामि।। > अर्घ्यम्  स्वतो विशुद्धं गुरुदेव यं करं करोषि मे मूर्ध्नि तमोमये द्राक्। तमीश संविद्विशदार्घ्य वार्भि - स्सम्भावयाम्यादिगुरो प्रसीद।। श्री सद्गुरुभ्यो नमः। हस्तयोः अर्घ्यं समर्पयामि।। > आचमनम्  त्रिलोकी तृप्यति स्वामिन् त्रिपुटी च विलुप्यति। त्रिस्त्वयाचम्यता मेतै श्शुध्धोदै स्त्रिजगद्गुरो।। श्री सद्गुरुभ्योनमः। मुखे शुध्धाचमनीयं समर्पयामि।। > मधुपर्कः  आपृक्तोस्यमृतै र्नून मामूलाग्रं गुरु प्रभो। तथाप्यङ्गीकुरु स्वामिन् मधुपर्कं मदर्पितम्।। श्री सद्गुरुभ्योनमः। मधुपर्कं समर्पयामि।। > स्नानम्  द्विजवर समुदीर्ण श्रौत गीती तरङ्गो-न्मिलित सकल वेणी वारि धारा प्रसारैः। तव हि विमलदेहे मत्करोद्वर्तिते श्री- गणपति गुरुदेव स्नान.माकल्पयामि।। श्री सद्गुरुभ्यो नमः। स्नानं समर्पयामि।। > वस्त्रम्  काषायवस्त्रं यतिराज मञ्जुलं कौशेयकं स्वर्ण दशाग्र चित्रितम्। क्षौमं महायोगि गुरो सितञ्च समर्पये तेखिल देवतात्मन्।। श्री सद्गुरुभ्यो नमः। वस्त्रं समर्पयामि।। > यज्ञोपवीतम्  चतुर्वर्णाश्रमोदार व्यवस्थातीत सद्गुरो। निस्त्रैगुण्यावधूत त्वं यज्ञसूत्रं प्रतीछ्छ मे।। श्री सद्गुरुभ्यो नमः। यज्ञोपवीतं समर्पयामि।। > गन्धः  भ्रूमध्यभागे समुदीर्ण रोचिषि श्री चन्दनोन्मिश्रित रक्तगन्धैः। राकेन्दुतुल्यं तिलकं लिखेयं गुरो त्रिनेत्रोपम देह्यनुज्ञाम्।। श्री सद्गुरुभ्यो नमः। श्री गन्धान् धारयामि। गन्धस्योपरि कुङ्कुमं, अक्षतांश्च समर्पयामि।। > सुगन्ध द्रव्याणि  विचित्र सौरभावळी घुमं घुम द्दिशाञ्चलै स्स्वदेशवस्तु संभवै र्विदेश संभृतै रपि। मदीयपूर्ववासना परंपरानिवृत्तये सुगंधि वस्तुभि र्गुरो स्तनुं मुदानु लेपये।। श्री सद्गुरुभ्यो नमः नानाविध सुगन्ध द्रव्यानुलेपनं समर्पयामि > आभरणम्  रुद्राक्ष भद्राक्ष सरोरुहाक्ष बृन्दाक्ष शुद्धस्फटिकाक्ष माल्यैः। विचित्र रत्नाक्षयुतैश्च सच्चि- दानन्द देशिक भवन्त मलङ्करोमि।। श्री सद्गुरुभ्यो नमः। आभरणानि समर्पयामि।। > पुष्पम्  मन स्सरोजं मम मध्य गुच्छं कृत्वेन्द्रियानीक सुम स्रगाळ्याम्। ताभि र्गुरूत्तंस मलङ्करोमि मधु र्यथा माधव मा शिरोङ्घ्रि।। श्री सद्गुरुभ्योनमः। पुष्पमालिकां समर्पयामि।। > अथ अङ्गपूजा श्री भक्त कण्टक हारिणेनमः गुरु पादुके पूजयामि श्री श्रुतिसीमन्त सञ्चाराय नमःपादतले पूजयामि श्री शिष्यानुरक्तायनमः पादांगुळी पूजयामि श्री जगत्पूज्याय नमः पादौ पूजयामि श्री जगद्गुरवे नमःजङ्घे पूजयामि श्री जयलक्ष्मी सुताय नमः - जानुनी पूजयामि श्री नरसिंह तनूजाय नमः -ऊरू पूजयामि श्री जगन्मूलायनमः - - मूलाधारं पूजयामि श्री दत्तात्रेय स्वरूपायनमः -कटिं पूजयामि श्री अनादि ब्रह्मचारिणे नमः - स्वाधिष्ठानं पूजयामि श्री गणपत्यवताराय नमः - उदरं पूजयामि श्री भक्त चिंतामणयेनमः - मणिपूरं पूजयामि श्री दयासमुद्राय नमः - हृदयं पूजयामि श्री प्रणव स्वरूपाय नमः - अनाहतं पूजयामि श्री आश्रितानीक भारधृते नमः - स्कंधौ पूजयामि श्री मोहच्छिदे नमःबाहू पूजयामि श्री अभय प्रदाय नमः - -हस्तौ पूजयामि श्री संकीर्तन पराय नमः - -कण्ठं पूजयामि श्री पङ्क्ति पावन पावनाय नमः -विशुद्धं पूजयामि श्री प्रणवाकार केशाग्राय नमःकूर्चं पूजयामि श्री सूक्ति पीयूष वर्षिणे नमःवक्त्रं पूजयामि श्री जगन्मोहनाय नमः मन्दस्मितं पूजयामि श्री प्रपञ्च विश्रुताय नमःकर्णौ पूजयामि श्री साक्षिमात्राय नमः नेत्रे पूजयामि श्री विज्ञान निधये नमः आज्ञा चक्रं पूजयामि श्री भस्मौषध प्रदाय नमः फालं पूजयामि श्री आनन्द शिखराय नमः शिर पूजयामि श्री सहस्रशीर्षाय नमः सहस्रारं पूजयामि श्री सच्चिदानन्दाय नमः सर्वाण्यङ्गानि पूजयामि श्री सद्गुरुभ्यो नमः अङ्गपूजां समर्पयामि >सद्गुरु शतनामानि - 1 (अष्टोत्तर शतनामार्चनम्)  गणपति गुरुमेकं सच्चिदानन्दरूपं विबुधनिवह सेव्यं योगमार्गाधिरूढम्। शरण मुपगताना मार्ति सङ्घाद्रि वज्रं मम हृदय निवासं भक्तिनम्रो नमामि।। 1 श्री श्री श्री गणपति सच्चिदानन्द गुरूत्तमाय नमः 2 अध्यात्म विद्योद्धरणकृते लब्धावताराय नमः 3 दक्षिणाशात्रिपथगा तीर तीर्थ स्वयं जन्मने नमः 4 छागोल्लङ्घित कावेरी तीर तीर्थ शुभोदयाय नमः 5 भारद्वाज महागोत्र सञ्जात कल्पपादपाय नमः 6 यजुर्वेद सदाध्यायि वंश चूडामणये नमः 7 जयलक्ष्मम्म गर्भ सञ्जात शिशु चन्द्रमसे नमः 8 नृसिंहाख्य द्विजश्रेष्ठ सम्भूत शिशुपुङ्गवाय नमः 9 पितृदत्त सत्यनारायणाख्या विश्रुताय नमः 10 वेदोक्त कर्मि विप्रेन्द्र गोत्र सम्भूत हीरकाय नमः 11 चित्रभानु शरज्जात चित्रभानु प्रकाशकाय नमः 12 शैशव प्राप्त सल्लोक साधुसज्जन सङ्गतये नमः 13 स्वमातृ करुणालब्ध दिव्यसूक्ति प्रभाविताय नमः 14 प्रॊद्दुटूराख्य सुग्राम शिवालय निजालयाय नमः 15 विकारि संवल्लब्ध ब्रह्ममन्त्रोपदेशकाय नमः 16 ब्रह्मचर्य व्रताङ्गात्त भिक्षान्नास्वादनोत्सुकाय नमः 17 श्रीहरि स्मरणासक्त बालानां मोदक प्रदाय नमः 18 सतीर्थ्य बालबृन्द दत्तसन्नायक पदादृताय नमः 19 योगीन्द्र भारती ख्यात दैवी गुण विराजिताय नमः 20 सर्वदा भगवद्ध्यान संसक्तात्म हृदन्तराय नमः 21 अस्वादुवस्तु सुस्वादु करणार्ह सुशक्तिमते नमः 22 चामुण्डाम्बा कृपापात्र बन्धुगेह निवासकृते नमः 23 पत्रवाहक रूपेण लोकानां तुष्टि दायकाय नमः 24 बहुकष्टात्त सम्पत्त्या भगिन्युद्वाह कारकाय नमः 25 दिव्योपल मुखा ज्जात दिव्यवाणी कृतादराय नमः 26 निर्जनारण्य मध्यस्थ शिवलिङ्ग प्रपूजकाय नमः 27 अवधूताध्व सङ्क्रान्त नित्यजीवन शोभिताय नमः 28 जपहोमादि नित्याराधित गणेश्वराय नमः 29 चामुण्डाम्बाद्र्यङ्रिाध विराजित वराश्रमाय नमः 30 मातृ गुरुवराज्ञप्त धर्म प्रसरण कराय नमः 31 सनातन महाधर्म वृक्षपोषण तत्पराय नमः 32 संसाराम्बुधि निर्मग्न जनोद्धरण दीक्षिताय नमः 33 विस्मृतात्म क्रियालोक संस्मारक सदाशयाय नमः 34 आत्मध्यान सुदूरात्म ध्यानमार्ग प्रदायकाय नमः 35 निजपादाब्ज संसेवि लोकव्याधि निवारकाय नमः 36 शरणागत भक्तहृदयाधि विनाशकाय नमः 37 वेदोक्त धर्म कर्मानुष्ठातृ पङ्क्ति प्रपूजिताय नमः 38 रम्यावरण मध्यस्थ स्वाश्रमान्त र्विराजिताय नमः 39 नादब्रह्मानुसन्धान समासक्त निर्जितान्तराय नमः 40 वेदवेदान्त विज्ञान वाक्यानुकथन प्रभवे नमः 41 रविवासर गाणेश होमतर्पित विघ्नेशाय नमः 42 योगयोगाङ्ग शिक्षार्थि सम्बोधन विचक्षणाय नमः 43 श्रीचक्राख्य महायन्त्र मध्यस्थाम्बा प्रपूजकाय नमः 44 अग्निस्तंभादि संसिद्धि सन्दर्शन विचक्षणाय नमः 45 दैवी सम्पत्ति हीनौघ तत्सम्पत्ति प्रदायकाय नमः 46 भगवत्स्तोत्र रचना विचक्षण महामतये नमः 47 महागणेश पादाब्ज रसास्वादन षट्पदाय नमः 48 भगवन्नाम संकीर्ति वेळाविस्मारिताखिलाय नमः 49 गान्धर्व विद्या निष्णात जनदत्त महादराय नमः 50 विपञ्च्यादि महावाद्य सुवादन विचक्षणाय नमः 51 शिवरात्रि व्रताचार सन्तर्पित सदाशिवाय नमः 52 नवरात्रि व्रताचार सन्तुष्टाम्बा कृपाश्रयाय नमः 53 भक्ति प्रवाह तन्मध्य निमज्जित जनादृताय नमः 54 योगशक्ति प्रभावेण चिकित्सा करण क्षमाय नमः 55 चन्द्रिका कुन्द पुष्पाभ मन्दहास जिताखिलाय नमः 56 कारुण्य पूर्ण नेत्रान्त विराजित मुखाम्बुजाय नमः 57 कण्ठीरव महाकण्ठ लुण्ठा काराव संयुताय नमः 58 पापान्धु पतितानेक समुद्धरण पण्डिताय नमः 59 भाद्रशुक्ल चतुर्थ्यर्चा तुष्ट गौरीसुत प्रियाय नमः 60 प्रह्लादोद्धारक मर्त्यसिंहपूजा समुत्सुकाय नमः 61 संसारापार वा राशि पारीकरण नाविकाय नमः 62 अशान्त जनता शान्ति दापनातुर मानसाय नमः 63 सभा सत्सङ्ग परिषत् स्थापनानन्त कीर्तिमते नमः 64 शिक्षारहित बालक सुशिक्षण कृतादराय नमः 65 दुष्टव्यसन सन्तप्त जनोद्दरण सन्मतये नमः 66 आर्तार्ति विनाश विचक्षण विशालधिये नमः 67 स्वसम्मुख समायात हिंस्र कोप विनाशकृते नमः 68 स्वतपो बल संलब्ध देवमूर्त्यादि दायकाय नमः 69 आसुरी भावना ग्रस्त दुष्टारण्य दवानलाय नमः 70 दैवी संपद्विशिष्ट जन चेतोहारि कलाधराय नमः 71 राजाधिराज नीरेजकर पङ्क्ति सुपूजिताय नमः 72 शरणागत दीनार्त हृदम्बुज दिवाकराय नमः 73 बन्धु बान्धव्य शून्य जन बन्धुपद स्थिताय नमः 74 रक्षणा रहितानेक संरक्षण धुरन्धराय नमः 75 सद्भक्त हृदयान्तस्थ सन्मार्ग प्रचोदकाय नमः 76 ओङ्कार नाद ध्वनित श्वासोच्छ्वास क्रियान्विताय नमः 77 सकलाचार्य संपूजना द्दर्शित सत्पथाय नमः 78 सङ्कल्पित शुभानन्त कर्मानुष्ठान निश्चयाय नमः 79 दुर्दान्त जनता दण्डनादृत महाव्रताय नमः 80 अहङ्कार पिशाचोच्चाटन मन्त्र विशारदाय नमः 81 शिष्य हृत्स्थ महादर्पगज संहार केसरिणे नमः 82 भगवद्भक्ति शून्यजन भक्तिमार्ग प्रबोधकाय नमः 83 परोक्ष स्थित भक्तौघ सङ्कष्ट परिहारकाय नमः 84 सर्वत्र समभावावलोकन सदाशयाय नमः 85 भस्म प्रभावेण चिकित्सित भक्त महागदाय नमः 86 स्वसम्मुख समायात जनवाग्ग्लपितातुराय नमः 87 ज्ञानदेवादि साधूक्ताभङ्ग गान विशारदाय नमः 88 दासोपनिष दुद्घोष गानोत्सुक महामतये नमः 89 श्रुति स्मृति पुराणोक्ति महाव्याख्यान विशारदाय नमः 90 सूक्ति पीयूष धारा सन्तर्पित महाजनाय नमः 91 भगवद्ध्यान दूरजन ध्यानमार्ग प्रदर्शकाय नमः 92 सर्वलोक हिताकांक्षा परिपूरित चेतसे नमः 93 सर्वदेव निवासात्म धेनुपूजा धुरन्धराय नमः 94 कुटीर पालित श्वान मुखोद्घोषितोङ्कृतये नमः 95 अज्ञानान्धीकृतानन्त नेत्रोन्मीलन पण्डिताय नमः 96 नास्तिकालर्क दुर्दान्त रोगशामक वैद्यकाय नमः 97 देशदेशान्तर ख्यात कीर्तिपङ्क्ति विराजिताय नमः 98 नव्यव्याख्यान सम्पन्न प्रत्न ग्रन्थ प्रकाशकाय नमः 99 विदेशीय समाज मध्यकृत विघ्नेश्वराध्वराय नमः 100 नयागर महापात मज्जनानन्त वीर्यवते नमः 101 भक्तिमाला गुंफितोक्ति कुसुमाह्लादिताखिलाय नमः 102 स्वयं सेवा धुरीणौघ संपादन महामतये नमः 103 आचार्यत्रय पूजार्ह देवमन्दिर कारकाय नमः 104 दत्तात्रेय महारम्य मन्दिर स्थापकोत्तमाय नमः 105 पाश्चात्य देश भक्तौघ सङ्कीर्तित महायशसे नमः 106 स्वान्तर्विकासितानन्द पुष्पामोद सदागतये नमः 107 सच्चिदानन्दाख्य स्वनाम सार्थीकृत महागुरवे नमः 108 धर्म संस्थापनाचार्य पंचानन महाग्रण्यै नमः इति श्री श्री गणपति सच्चिदानन्द सद्गुरूणां, अष्टोत्तर शतनामावलिः ----- सद्गुरु शतनामानि - 2 1. श्री सद्गुरवे नमः 2. श्री सच्चिदानन्दाय नमः 3. श्री सज्जन श्री प्रदायनमः 4. श्री शिवाय नमः 5. श्री जयलक्ष्मी सुताय नमः 6. श्री नित्याय नमः 7. श्री नृसिंह तनयाय नमः 8. श्री नवाय नमः 9. श्री कावेरी सलिलोत्पन्नाय नमः 10. श्री चित्रभानु शरद्भवाय नमः 11. श्री ब्रह्मकुण्ड प्रभारूपाय नमः 12. श्री भारद्वाजस गोत्रकाय नमः 13. श्री कावेर्यर्कासङ्ग सक्ताय नमः 14. श्री त्रिशैलान्तर बिन्दुगायनमः 15. श्री जयलक्ष्मी पुरावासाय 16. श्री क्रीडाव्यक्त तपोबलाय नमः 17. श्री शृतिभङ्ग क्लान्त चित्ताय नमः 18. श्री स्वमातृ बोधित योगकाय - - - - - - - - - - - - - - - - 19. श्री कोदण्ड राम सुप्रीताय नमः 20. श्री कोमलाय नमः 21. श्री गूढ साधनाय नमः 22. श्री श्रीविद्या निपुणाय नमः 23. श्री राजयोग मार्गगाय नमः 24. श्री ऊर्जिताय नमः 25. श्री एकादश वय प्राप्त शक्तिपाताय नमः 26. श्री गुरु प्रियाय नमः 27. श्री आंजनेयालाया सक्ताय 28. श्री राजेशी दर्शनोत्सवायनमः 29. श्री भल्लूक मित्राय नमः 30. श्री भद्राङ्गाय नमः 31. श्री हठयोग समाश्रिताय नमः 32.श्री ध्वजस्तंभाग्र सञ्चाराय नमः 33.श्री हठात्‌ खण्डित लंबिकाय नमः 34. श्री सामुद्रिक सुरेखाढ्याय नमः 35. श्री नाग मित्राय नमः 36. श्री शुचि स्मिताय नमः 37. श्री गुरुसेवा रतायनमः 38. श्री साधु प्रियाय नमः 39. श्री मधुकर व्रताय नमः 40. श्री जितवैराय नमः 41. श्री जितासङ्गाय नमः 42. श्री जितौदासीन्याय नमः 43. श्री उन्नताय नमः 44. श्री गणेशदत्त ब्रह्मोपदेशाय 45. श्री अन्तर्मुख स्थितये नमः 46. श्री अर्कमूल रताय नमः 47. श्री लोकविद्या विमुखाय नमः 48. श्री उत्तमाय नमः 49. श्री अर्क विघ्नेश सारथ्याय 50. श्री प्रश्न विघ्नेश बोधिताय 51. श्री शान्ति विघ्नेश्वराकाराय 52. श्री महिमोद्वर्षकाय नमः 53. श्री प्रभवे नमः 54. श्री गणेश होम संसक्ताय 55. श्री विख्याताय नमः 56. विबुधाश्रिताय नमः 57. श्री विद्युत्तन्त्री स्पर्शदक्षाय 58. श्री योगविद्युत् प्रदाय नमः 59. श्री विभवे नमः 60. श्री भक्तरोग हराय नमः 61. श्री भक्त नानाकष्ट निवारकाय 62. श्री सत्यनारायणाय नमः 63. श्री सत्याय नमः 64. श्री सत्यानन्दाय नमः 65. श्री सत्कवये नमः 66. श्री नामभ्राज द्गणपतये नमः 67. श्री अगस्त्यमुनि बोधिताय 68. श्री चामुण्डीगिरि मूलस्थाय 69. श्री नामसङ्कीर्तनोत्सुकाय नमः 70. श्री नित्य होमाय नमः 71. श्री निष्कामायनमः 72. श्री नित्य श्री चक्रपूजकाय नमः 73. श्री श्रीशैल शृङ्ग सुप्रीताय नमः 74. श्री कोटिलिङ्ग स्थली प्रियाय नमः 75.श्री तुर्याश्रम समुल्लासाय नमः 76.श्रीहोमज्वालाळि मध्यगाय नमः 77. श्री सच्चिदानन्देश भक्ताय नमः 78. श्री सच्चिदानन्द नामकाय नमः 79. श्री स्वलीनदत्त सर्वांशाय नमः 80. श्री दत्तात्रेय स्वरूपिणे नमः 81. श्री दत्तपीठ स्थापकाय नमः 82. श्री दत्तक्षेत्र विवर्धकाय नमः 83. श्री नृसिंह स्थापकाय नमः 84.श्री सप्तस्वरायतन कारिणे नमः 85. श्री नादमण्डप मध्यगाय नमः 86.श्री विश्वप्रार्थना मन्दिरेश्वराय 87. श्री मूलिकावन सञ्चाराय 88. श्री दत्तवेङ्कट वल्लभाय नमः 89. श्री वाग्गेयकाराय नमः 90. श्री अद्वन्द्वाय नमः 91. श्री मूलिकारत्न वैद्यकाय नमः 92. श्री नाद वैद्यकळा वीराय नमः 93. श्री नादब्रह्मणे नमः 94. श्री अव्ययाय नमः 95. श्री विरागिवन्दिताय नमः 96. श्री रागरागिणी तन्त्र रक्षकाय नमः 97. श्री सप्तसागर सुस्नाताय नमः 98. श्री सप्तखण्ड विहारिणे नमः 99. श्री नानादेशस्थ शिष्याळी सेविताय 100. श्री नित्य रक्षकाय नमः 101. श्री धर्मसंस्थापकाय नमः 102. श्री वेदरक्षकाय नमः 103. श्री भक्तिबोधकाय नमः 104. श्री क्रियायोगाचार्य वर्याय 105. श्री भेदभाव निवर्तकाय नमः 106. श्री श्री श्री तत्त्वं पदैक्य बोद्ध्रे नमः 107. श्री अखंडानन्द दायकाय नमः 108. श्री गणपति सच्चिदानन्द सद्गुरवे नमः इति श्री गणपति सच्चिदानंद सद्गुरूणा मष्टोत्तर शतनामावळि स्समाप्ता।। > धूपः श्री विश्वप्रार्थना दिव्य मन्दिर स्थापकं गुरुम्। धूपै रुद्धूपयामि त्वां यशो धूपित दिक्तटम्।। श्री सद्गुरुभ्यो नमः। धूपमाघ्रापयामि।। > दीपः नवेन्दु मृक्षै रिव सान्ध्यकालो दीपै र्गुरो त्वा मिह दीपयामि। त्वया जडे मय्यनु कंपया विभो संविन्मयं ज्योति रभिप्रदीप्यताम्।। श्री सद्गुरुभ्यो नमः। दीपं दर्शयामि। धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि।। > नैवेद्यम् यद्यन्मया देव तव प्रसादात् सुखं लवं वा घनमेव वाद्यते। तत्तेर्पणं तुच्छ मत स्स्वदानं तुभ्यं गुरो मां विनिवेदयामि।। भक्ष्यं भोज्यं लेह्य चोह्य पानीय फल तद्रसान्। निवेदयामि ते भक्त्या भुज्यतां सद्गुरु प्रभो।। श्री सद्गुरुभ्यो नमः। नैवेद्यं समर्पयामि। मध्ये मध्ये स्वादूदकं समर्पयामि। हस्तौ प्रक्षाळयामि। पादौ प्रक्षाळयामि। पुनराचमनीयं समर्पयामि।। > तांबूलम्  ताम्यति जनता तांबूलाद्यैर् माद्यति खिद्यत एव गुरो। शिष्याणां तद्दोष निवृत्त्यै तांबूलं त्वं स्वीकुरु भोः।। श्री सद्गुरुभ्यो नमः। तांबूलं समर्पयामि।। > नीराजनम्  अनन्त तारा ग्रह नित्य संभ्रम प्रकल्पितारार्तिक वैभवाय। तुभ्यं विराड्रूप धराय सद्गुरो कर्पूर नीराजन मातनोमि।। श्री सद्गुरुभ्यो नमः। नीराजनं समर्पयामि। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि।। (अवधूत चिन्तन – श्रीगुरु देव दत्त) > मन्त्र पुष्पम्  यो हृत्सरोजान्तर सूक्ष्मरन्ध्र प्रतिष्ठितार्चि श्चय शीर्षभागे। विनील मेघान्तर विद्युदाभे भाति स्वराट्तं गुरुदेव मीडे।। श्री सद्गुरुभ्यो नमः। मंत्र पुष्पं समर्पयामि।। > प्रदक्षिणम्।।  त्वं सर्वतीर्था नपि बम्भ्रमीषि सकृत्त्वहं त्वा मभितो भ्रमामि। अहो कृपाया भवतो महत्त्वं यतोह मेवास्मि गुरोधिलाभः।। श्री सद्गुरुभ्यो नमः। प्रदक्षिण नमस्कारान् समर्पयामि।। > प्रार्थनम्  यस्य स्मृति स्सर्व सुरेश्वरार्चनं नामोक्ति रेवा खिल वेदपाठः। गाधाधृति र्योग विधि स्स पूजा - वैगुण्य दोषा नपहन्तु सद्गुरुः।।  करोमि त्वत्‌ प्रसादेन सर्वकार्याणि सद्गुरो। कामनिर्मूलनं चैव क्रोध विध्वंसनं कुरु।। श्री सद्गुरुभ्यो नमः। प्रार्थनं समर्पयामि।। अनया मयाकृतया लघुपूजया सकल देवात्मकः, श्री गणपति सच्चिदानंद सद्गुरुस्सुप्रीणातु। एतत् फलं सर्वं श्री परमेश्वरार्पणमस्तु।  कायेन वाचा मनसेन्द्रि यैर्वा बुद्ध्यात्मनावा प्रकृते स्स्वभावात्। करोमि यद्यत् सकलं परस्मै श्री सच्चिदानन्द पदेर्पयामि।। ब्रह्माधानं तितनिषति यो मूर्छनानां विताने गानै स्तानै स्स्वरविरचितै रोग योगान् विजानन्। दत्तात्रेय स्त्रिगुण कलितोर्कावती सङ्गमाप्त स्सोयं जीया द्गणपति यति स्सच्चिनान्द कन्दः।। --------- सद्गुरु सप्तकम् गणपति गुरुमेकं सच्चिदानन्द रूपं विबुधनिवह सेव्यं योगमार्गाधिरूढम्। शरण मुपगताना मार्ति संघाद्रिवज्रं मम हृदय निवासं भक्ति नम्रो नमामि।।0 ऋषिवर कुल दीपं श्री भरद्वाज गोत्रं बुधवर नरसिंह श्रोत्रियस्यात्मजातम्। गुरुवर जयलक्ष्मी पुण्यसाध्वी तनूजं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।।1 भसित ललित कान्त्या ब्रह्मकुण्डेवतीर्णं सहज विविध विद्या काशनं गूढतत्त्वम्। प्रकट बहुल शक्तिं सन्मतिं चित्रचर्यं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।।2 सकल सदय दत्त क्षेत्र सं स्थापनेन जन गण तरणीयां संसृतिं तारयन्तम्। प्रसृमर मवधूतं दत्तपीठाधिनाथं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।।3 श्रुति गत बहुविद्या धीति माप्याययन्तं तदुदित सुकृताना माप्ति मुद्वर्धयन्तम्। पर मपचित वेद ब्रह्म निष्ठा गरिष्ठं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।।4 द्विविध महित नादे नाहते चाहते वा प्रथित यशस मार्यं गानविद्या धुरीणम्। भुवन विजय नाद ब्रह्म संस्थं प्रशस्तं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।।5 अनवरत मुपेतान् मानसा नन्तरायान् अपजिगमिषु मित्रं योग मष्टांग मारात्। ददत मखिल योग ब्रह्म नाम्ना प्रसिद्धं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।।6 त्रितय तपन पीडा हारकं दीन बन्धुं सकल मनुज सेवा बोध दक्षं दयालुम्। मुहुरपि निजभक्तान् दत्तसेवां दिशन्तं गणपति गुरुमीडे सच्चिदानन्द दत्तम्।। 7 फलश्रुतिः संस्मरन् सद्गुरोः कीर्तिं दिव्यं चरित मीदृशम्। ऋध्येन्नर स्सदा धीमान् गुर्वनुग्रह भाजनम्।। ----- सद्गुरु प्रशस्ति गद्यम्  वेदानु नन्धान नादानु नाद चिकित्सित वेदनात्रयाणाम्  केतुमालादि वर्षान्तरप्रतिष्ठापित श्री दत्तात्रेय विविध विभूतीनाम्  प्रतिवर्ष महाशिवरात्रि कालाग्निकराळ ज्वाला माला विहापित स्वभक्त संक्रामित पाप तूलाम्  इळा बुध शुभदम्पती विहारोद्यान दिलावृत खण्ड मेखलायमान –अलस्का हिमानी समुद्र सुस्नात पूतानाम्  सूक्ष्म शरीर संचार निर्वाहित सुदूर भक्त रक्षा दक्षाणाम्  सनातन दत्त पीठप्रतिष्ठा संप्लोषिताशेष मत विद्वेषाणाम्  साक्षान्महा गणपति समुपदिष्ट सावित्री महामंत्राणाम्  सर्वकालसर्वावस्था नित्यहोमाद्याराधितार्क गणपति श्रीचक्राणाम्  श्रीगुरु दत्तात्रेय करुणावताराणां  श्रीप्रश्न गणपति संभाषणावगत बहु रहस्यानाम्  जाति मत स्त्री पुरुषादि भेद ग्रह विरहित पण्डित पामर समान समभिगम्य पादस्पर्शानाम्  श्री मज्जयलक्ष्मी मातृका हस्त कमल संजात वधूतानाम्  परमपूज्य श्री श्री श्री गणपति सच्चिदानन्द स्वामि श्रीपादानाम्  जयोस्तु, विजयोस्तु, दिग्विजयोस्तु।। -- ==00==