Already Registered? Login
सामवेदीय सन्ध्यावन्दनम् प्रातःकाल सन्ध्यानुष्ठानम् आचमनम् - ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविंदाय नमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमाय नमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजाय नमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेंद्राय नमः। ओम् हरये नमः। ओम् श्रीकृष्णाय नमः।। • अपवित्रः पवित्रो वा सर्वावस्थांगतोपि वा। य.स्स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः।। • प्राणानायम्य - प्रणवस्य परब्रह्मऋषिः, दैवी गायत्री छन्दः, परमात्मा देवता, प्राणायामे विनियोगः।। ओम् भूः ओम् भुवः ओम् स्वः ओम् महः ओम् जनः ओम् तपः ओम् सत्यं। ओम् तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। ओम् आपो ज्योतीरसोमृतं ब्रह्म भूर्भुवस्स्वरोम्। (इति त्रिवारम्)।। • संकल्पः ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रातः सन्ध्यां उपासिष्ये। प्रथम मार्जनम् - • ओम् आपोहिष्ठेति तृचस्य सिंधुद्वीपऋषिः गायत्री छन्दः आपोदेवता मार्जने विनियोगः।। आपो हि ष्ठा मयोभुव स्ता न ऊर्जे दधातन। महे रणाय चक्षसे।। यो व श्शिवतमो रस स्तस्य भाजयतेह नः। उशती रिव मातरः।। तस्मा अर.ङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः।। अपां प्राशनं, प्रातः काले - • ओम् अहश्च यजुः परमेष्ठी प्रजापति ऋषिः अहरादित्यो देवता अपां प्राशने विनियोगः।। अहश्चमादित्यश्च पुनातु स्वाहा।। आचम्य, द्वितीय मार्जनम् • शन्नोदेवीरिति काशीत ऋषिः गायत्री छन्दः आपोदेवता मार्जने विनियोगः।। श न्नो देवी रभिष्टये श न्नो भवन्तु पीतये। शँ यो रभि स्रवन्तु नः।। तरत्समन्दीति चतुर्ऋचस्य उचथ्य ऋषिः गायत्री छन्दः सोमोदेवता मार्जने विनियोगः।। तरत्स मन्दी धावति धारा सुतस्यान्धसः। तरत्स मन्दी धावति।। उस्रा वेद वसूनां मर्तस्य देव्यवसः। तरत्स मन्दी धावति।। ध्वस्रयो पुरुषन्त्यो रा सहस्रणि दद्महे। तरत्स मन्दी धावति।। आ ययो स्त्रिशत न्तना सहस्राणि च दद्महे। तरत्स मन्दी धावति।। अघमर्षणं ऋतं च सत्यंचेत्यस्य मन्त्रस्य, अघमर्षण ऋषिः, अनुष्टुप् छन्दः, भाववृतो देवता। मम शरीरान्तर्गत पापपुरुष विसर्जने विनियोगः।। अर्घ्य प्रदानम् ऋतं च सत्यं चाभीद्धात्तपसोध्यजायत। ततो रात्र्यजायत ततस्समुद्रो अर्णवः।। समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधत् विश्वस्य मिषतो वशी ।। सूर्याचंद्रमसौ धाता यथा पूर्वमकल्पयत्। दिवं च पृथिवींचांतरिक्षमथो स्वः।। आचम्य। प्राणानायम्य। त्रिवारं।। सङ्कल्पः। ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रातः सन्ध्या अर्घ्यप्रदानं करिष्ये।। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। त्रिवारं।। प्राणानायम्य। ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं कालातीत लोपदोष प्रायश्चित्तार्थं अर्घ्यप्रदानं करिष्ये। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। एकवारम्। प्रातः आत्मप्रदक्षिणम्। यदद्य कच्च वृत्रह न्नुदगा अभि सूर्य। सर्व न्तदिन्द्र ते वशे।। (आर्चिक भागः) उत्तिष्ठ देवि गंतव्यं पुनरागमनाय च। प्रसीद देवि तुष्ट्यर्थं प्रविश्य हृदयं मम।। असावादित्यो ब्रह्म। ब्रह्मैवाहमस्मि।। अभिवादये। चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु .... अभिवादये। आचम्य। शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुस्साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः।। अपसर्पंतु ते भूता ये भूता भूमि संस्थिताः। ये भूता विघ्नकर्तारः ते गच्छंतु शिवाज्ञया।। अपक्रामंतु भूताद्याः सर्वे ते भूमिभारकाः। सर्वेषामविरोधेन ब्रह्मकर्म समारभे।। पृथिव्याः मेरु पृष्ठऋषिः सुतलं छन्दः कूर्मोदेवता आसने विनियोगः।। पृथित्वया धृता लोकाः देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्।। भूर्भुवस्स्वरों इदमिदमासनं। ओम् अनंतासनाय नमः। ओम् कूर्मासनाय नमः। ओम् कमलासनाय नमः। ओम् विमलासनाय नमः। ओम् मध्ये श्री परमसुखासनाय नमः।। पुनर्मामैत्विंद्रियं पुनरायुः पुनर्भगः। पुनर्द्रविण मैतु मा पुनर्ब्राह्मण मैतु मा।। पुनर्मनः पुनरात्मा म आगात् पुनश्चक्षुः पुनः श्रोत्रं म आगात्। पुनः प्राणः पुनराधीतं म आगात्। वैश्वानरो अदब्धस्तनूपा अन्तस्तिष्ठतु मे मनोमृतस्य केतुः स्वाहा।। (ब्राह्मण भागः) ऋषिब्रह्मा प्रणवस्य भूरित्येकाक्षरादेवी भूरादीनां त्रयाणां व्याहृतीनां ऋषिः प्रजापति अत्रिभृगुकुत्स वसिष्ठ कश्यप भारद्वाज गौतमा ऋषयः। गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुप् जगच्छंदांसि। अग्नि वायुरविवरुणबृहस्पतींद्र विश्वेदेवा देवताः। प्राणायामे विनियोगः।। प्राणानायम्य। ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रातः सन्ध्या गायत्री महामंत्र जपं करिष्ये।। ओमित्येकाक्षरं ब्रह्म। अग्निर्देवता। ब्रह्म इत्यार्षं। गायत्रीछंदं। परमात्मस्वरूपं। सायुज्यं विनियोगं।। आयातु वरदादेवी अक्षरं ब्रह्मसम्मितं। गायत्रीं छंदसां माता इदं ब्रह्म जुषस्वमे।। यदह्नात्कुरुते पापं तदह्नात् प्रतिमुच्यते। यद्रात्रियात्कुरुते पापं तद्रात्रियात् प्रतिमुच्यते।। सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति। ओजोसि सहोसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः। सर्वमसि सर्वायुः। अभिभुरों। गायत्रीमावाहयामि। सावित्रीमावाहयामि। सरस्वती मावाहयामि। छंदऋषीनावाहयामि। श्रीमावाहयामि। बलमावाहयामि। गुरु मावाहयामि।। गायत्र्या विश्वामित्रऋषिः गायत्री छन्दः सवितादेवता। अग्निर्मुखं। ब्रह्मशिरः। विष्णुर्हृदयं। रुद्रललाटं। त्रयश्शिखा। पृथिवी कुक्षी। त्रैलोक्यौ चरणौ। प्राणोपान व्यानोदान समान सप्राण रक्तवर्ण सांख्यायन स गोत्रः गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिः। पंचशीर्ष उपनयनादि यथासंभव गायत्री मंत्रजपं करिष्ये।। करन्यासः तत्सवितुः ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः। वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः। भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः। धीमहि ईश्वरात्मने अनामिकाभ्यां नमः। धियो योनः ज्ञानात्मने कनिष्ठिकाभ्यां नमः। प्रचोदयात् सर्वात्मने करतलकरपृष्ठाभ्यां नमः। अङ्गन्यासः तत्सवितुः ब्रह्मात्मने हृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। भर्गोदेवस्य रुद्रात्मने शिखायै वौषट्। धीमहि ईश्वरात्मने कवचायहुं। धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् सर्वात्मने अस्त्रायफट्। भूर्भुवस्स्वरों इति दिग्बन्धः।। ध्यानम्।। मुक्ताविद्रुम हेम नील धवलच्छायैः मुखैस्त्रीक्षणैः युक्तामिंदुनिबद्धरत्नमुकुटां तत्वार्थवर्णात्मिकाम्। गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गदां शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे।। वेदमाता स्तोत्रं।। यो देवः सवितास्माकं धियो धर्मादिगोचराः। प्रेरयेत्तस्य यद्भर्गः तद्वरेण्यमुपास्महे।। अथ मुद्राः।। सुमुखं संपुटं चैव विततं विस्तृतं तथा। द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा।। षण्मुखो अधोमुखं चैव व्यापकांजलिकं तथा। शकटं यमपाशं च ग्रथितं चोल्मुकोल्मुकं।। प्रलंबं मुष्टिकं चैव मत्स्यः कूर्मवराहकौ। सिंहाक्रांतं महाक्रांतं मुद्गरं पल्लवं तथा।। एते मुद्राः चतुर्विंशा गायत्री सुप्रतिष्ठिताः। इति मुद्रा न जानाति गायत्री निष्फलं भवेत्।। पंचोपचार पूजा।। लं पृथिव्यात्मने श्री गायत्र्यै नमः गंधं कल्पयामि। हं आकाशात्मने श्री गायत्र्यै नमः पुष्पं कल्पयामि। यं वाय्वात्मने श्री गायत्र्यै नमः धूपं कल्पयामि। रं अग्निरात्मने श्री गायत्र्यै नमः दीपं कल्पयामि। वं अमृतात्मने श्री गायत्र्यै नमः अमृतनैवेद्यं निवेदयामि। सं सर्वात्मने श्री गायत्र्यै नमः सर्वोपचार पूजां समर्पयामि।। तत्सवितुः विश्वामित्र ऋषिः। गायत्री छन्दः। सविता देवता। गायत्री महामंत्र जपे विनियोगः। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। अङ्गन्यासः तत्सवितुः ब्रह्मात्मने हृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। भर्गोदेवस्य रुद्रात्मने शिखायै वौषट्। धीमहि ईश्वरात्मने कवचायहुं। धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् सर्वात्मने अस्त्रायफट्। भूर्भुवस्स्वरों इति दिग्विमोकः।। ध्यानम्।। मुक्ताविद्रुम हेम नील धवलच्छायैर्मुखैस्त्रीक्षणैः युक्तामिंदुनिबद्धरत्नमुकुटां तत्वार्थवर्णात्मिकाम्। गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गदां शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे।। वेदमाता स्तोत्रं।। यो देवः सवितास्माकं धियो धर्मादिगोचराः। प्रेरयेत्तस्य यद्भर्गः तद्वरेण्यमुपास्महे।। पंचोपचार पूजा।। लं पृथिव्यात्मने श्री गायत्र्यै नमः गंधं कल्पयामि। हं आकाशात्मने श्री गायत्र्यै नमः पुष्पं कल्पयामि। यं वाय्वात्मने श्री गायत्र्यै नमः धूपं कल्पयामि। रं अग्निरात्मने श्री गायत्र्यै नमः दीपं कल्पयामि। वं अमृतात्मने श्री गायत्र्यै नमः अमृतनैवेद्यं निवेदयामि। सं सर्वात्मने श्री गायत्र्यै नमः सर्वोपचार पूजां समर्पयामि।। प्राणानायम्य।। ओम् भूः ............ भूर्भुवस्स्वरों, ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रातः संध्योपस्थानं करिष्ये।। यशोहमिति निगदः परमेष्ठी प्रजापति ऋषिः अहरादित्यो देवता आदित्योपस्थाने विनियोगः।। यशोहं भवामि ब्राह्मणानां यशोराज्ञां यशोविशां। यशस्सत्यस्य भवामि भवामि यशसां यशः। पुनर्मायन्तु देवता। यामदप चक्रमुः। महस्वन्तो महान्तो भवाम्यस्मिन्पात्रे हरिते सोमपृष्ठे ।रूप रूपं मे दिशः। प्रातरह्नस्य तेजसः। अन्नमुग्रस्य प्राशिषं। अस्तु वयि मयि त्वयीदं। अस्तु त्वयि मयीदं। यदिदं पश्यामि चक्षुषा। त्वयादत्तं प्रभासया। तेन मा भुंज। तेन मा भुक्षिषीय। तेन मा विष। (प्रातः) अहर्नो अत्यपीपरत् रात्रिर्नो अतिपारयत्। आदित्य नावमारोक्षं पूर्णां अपरिपाथिनीं। अच्छिद्रां पारयिष्णवीं शतारित्रां स्वस्तये। ओम् नम आदित्याय नम आदित्याय नम आदित्याय। (प्रातः) उद्यन्तंत्वा आदित्यानूदियासं। भूर्भुवस्स्वरों सूर्य इवदृशे भूयासं। अग्निरिवतेजसा। वायुरिव प्राणेन। सोम इव गंधेन। बृहस्पतिरिव बुद्ध्या। अश्विनाविव रूपेण। इन्द्राग्नी इव बलेन। ब्रह्मभाग एवाहं भूयासं। पाप्मभागा मे द्विषंतः।। दिग्देवता नमस्कारः।। प्राच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। दक्षिणायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। प्रतीच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। उदीच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। ऊर्ध्वायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। अधरायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। अंतरिक्षायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। ऋषिदेवतादि नमस्कारः।। ओम् नमो गंगायै नमः। यमुनायै नमः। सन्ध्यायै नमः। सावित्र्यै नमः। गायत्र्यै नमः। सरस्वत्यै नमः। सर्वाभ्यो देवताभ्यो नमः। ऋषिभ्यो नमः। मुनिभ्यो नमः। गुरुभ्यो नमः। कामोकार्षीन्मन्युर कार्षीन्नमो नमः। ओम् नमो ब्रह्मणे नमोस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमोवाचे नमोवाचस्पतये नमोविष्णवे महते करोमि।। स्तोत्राः।। यां सदा सर्वभूतानि स्थावराणि चराणि च। सायं प्रातर्नमस्यन्ति सामा सन्ध्याभिरक्षतु।। श्री सामासन्ध्याभिरक्षत्वोन्नम इति।। ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः। ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः।। नमोब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धिताय कृष्णाय गोविंदाय नमो नमः।। शिवाय विष्णुरूपाय शिवरूपाय विष्णवे। शिवश्च हृदयं विष्णुः विष्णोश्च हृदयं शिवः।। यथा शिवमयो विष्णुः एवं विष्णुमयश्शिवः। यथांतरं न पश्यामि तथा मे स्वस्तिरायुषि।। श्री तथा मे स्वस्तिरायुष्योन्नम इति।। उत्तमे शिखरे जाते भूम्यां पर्वत मूर्धनि। ब्राह्मणेभ्योभ्यनुज्ञातः गच्छदेवि यथासुखम्।। श्री गच्छदेवियथासुखोन्नम इति।। क्षीरेण स्नापिते देवि चंदनेन विलेपिते। बिल्वपत्रार्चिते देवि दुर्गेहं शरणागतः।। वासनाद्वासुदेवस्य वासितंते जगत्त्रयं। सर्वभूत निवासोसि वासुदेव नमोस्तुते।। आकाशात्पतितं तोयं यथागच्छति सागरं। सर्वदेव नमस्कारः केशवं प्रतिगच्छति ।। नमोस्त्वनंताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः।। भद्रन्नो अपि वातय मनः। अभिवादये।। आसत्यलोकपातालादालोकालोकपर्वतात्। ये सन्ति ब्राह्मणागावः तेभ्यो नित्यं नमो नमः।। सन्ध्याकर्म समर्पणॆ।। यस्यस्मृत्या च नामोक्त्या तपः सन्ध्या क्रियादिषु। न्यूनं संपूर्णतां याति सद्योवंदे तमच्युतम्।। मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्कृतंतु मयादेव परिपूर्णं तदस्तु ते।। अनेन मयाकृतेन प्रातः सन्ध्यावंदनेन भगवान्सर्वात्मकः सर्वं श्री वासुदेवार्पणमस्तु।। मध्ये मन्त्र तंत्र ध्यान नियम स्वर वर्ण लोपदोष प्रायश्चित्तार्थं नामत्रय मंत्र जपं करिष्ये।। अच्युताय नमः अनंताय नमः गोविंदाय नमः अच्युताय नमः अनंताय नमः गोविंदाय नमः अच्युताय नमः अनंताय नमः गोविंदाय नमः अच्युतानंत गोविन्देभ्यो नमः।। कायेनवाचा मनसॆंद्रियैर्वा बुद्ध्यात्मनावा प्रकृते स्वभावात्।। करोमि यद्यत्सकलं परस्मै श्री नारायणायेति समर्पयामि।। ओम् तत्सत् ब्रह्मार्पणमस्तु।। आचमनम्।। ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविंदाय नमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमाय नमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजाय नमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेंद्राय नमः। ओम् हरये नमः। ओम् श्रीकृष्णाय नमः।। अद्यनो देवसवितः प्रजावत्सा वीः सौभगम्। परादुष्वप्न्यङसुव।। इति सामवेदीय प्रातः सन्ध्यानुष्ठान विधिः III. अथ माध्याह्निक सन्ध्यानुष्ठानम् आचमनम्।। ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविंदाय नमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमाय नमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजाय नमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेंद्राय नमः। ओम् हरये नमः। ओम् श्रीकृष्णाय नमः।। अपवित्रः पवित्रो वा सर्वावस्थांगतोपि वा। यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः।। प्राणानायम्य।। प्रणवस्य परब्रह्मऋषिः दैवी गायत्री छन्दः परमात्मा देवता प्राणायामे विनियोगः।। ओम् भूः ओम् भुवः ओम् स्वः ओम् महः ओम् जनः ओम् तपः ओम् सत्यम्। ओम् तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। ओम् आपो ज्योतीरसोमृतं ब्रह्म भूर्भुवस्वरोम्। (इति त्रिवारं) संकल्पः ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याह्निक सन्ध्यामुपासिष्ये। प्रथम मार्जनम् ओम् आपोहिष्ठेति तृचस्य सिंधुद्वीपऋषिः गायत्री छन्दः आपोदेवता मार्जने विनियोगः।। आपो हि ष्ठा मयोभुव स्ता न ऊर्जे दधातन। महे रणाय चक्षसे।। • यो व श्शिवतमो रस स्तस्य भाजयतेह नः। उशती रिव मातरः।। • तस्मा अर.ङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः।। (आर्चिक भागः) मध्याह्ने अपां प्राशनमन्त्रः आपः पुनन्त्विति यजुः परमेष्ठीप्रजापति ऋषिः अष्टिच्छन्दः आपोदेवता अपां प्राशने विनियोगः।। आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्। पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातुमाम्। यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम। सर्वं पुनन्तु मामापोसतां च प्रतिग्रह स्वाहा।। आचम्य।। द्वितीय मार्जनम्।। शन्नोदेवीरिति काशीत ऋषिः गायत्री छन्दः आपोदेवता मार्जने विनियोगः।। श न्नो देवी रभिष्टये श न्नो भवन्तु पीतये। शँ यो रभि स्रवन्तु नः।। (आर्चिक भागः) तरत्समन्दीति चतुर्ऋचस्य तरन्तर उचथ्य ऋषिः गायत्री छन्दः सोमोदेवता मार्जने विनियोगः।। तरत्स मन्दी धावति धारा सुतस्यान्धसः। तरत्स मन्दी धावति।। • उस्रा वेद वसूनां मर्तस्य देव्यवसः। तरत्स मन्दी धावति।। ध्वस्रयो पुरुषन्त्यो रा सहस्रणि दद्महे। तरत्स मन्दी धावति।। आ ययो स्त्रिशत न्तना सहस्राणि च दद्महे। तरत्स मन्दी धावति।। (आर्चिक भागः) अघमर्षणम् ऋतं च सत्यं चेत्यस्य मन्त्रस्य अघमर्षण ऋषिः अनुष्टुप् छन्दः भाववृतो देवता। मम शरीरांतर्गत पापपुरुष विसर्जने विनियोगः।। ऋतं च सत्यं चाभीद्धात्तपसोध्यजायत। ततो रात्र्यजायत ततस्समुद्रो अर्णवः।। समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधत् विश्वस्य मिषतो वशी ।। सूर्याचंद्रमसौ धाता यथा पूर्वमकल्पयत्। दिवं च पृथिवींचांतरिक्षमथो स्वः।। आचम्य।। अर्घ्य प्रदानम्।। प्राणानायम्य। त्रिवारं।। सङ्कल्पः ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याह्निक सन्ध्या अर्घ्यप्रदानं करिष्ये।। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। प्राणानायम्य। कालातीत लोपदोष प्रायश्चित्तार्थं अर्घ्यप्रदानं करिष्ये।। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। मध्याह्ने - मा न इन्द्राभ्या 3 दिश स्सूरो अक्तुष्वा यमत्। त्वा युजा वनेम तत्।। (आर्चिक भागः) उत्तिष्ठ देवि गंतव्यं पुनरागमनाय च। प्रसीद देवि तुष्ट्यर्थं प्रविश्य हृदयं मम।। असावादित्यो ब्रह्म। ब्रह्मैवाहमस्मि। अभिवादये।। चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु .... अभिवादये।। आचम्य।। शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुस्साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः।। अपसर्पंतु ते भूता ये भूता भूमि संस्थिताः। ये भूता विघ्नकर्तारः ते गच्छंतु शिवाज्ञया।। अपक्रामंतु भूताद्याः सर्वे ते भूमिभारकाः। सर्वेषामविरोधेन ब्रह्मकर्म समारभे।। पृथिव्याः मेरु पृष्ठऋषिः सुतलं छन्दः कूर्मोदेवता आसने विनियोगः। पृथित्वया धृता लोकाः देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्।। भूर्भुवस्स्वरों इदमिदमासनं। ओम् अनंतासनाय नमः। ओम् कूर्मासनाय नमः। ओम् कमलासनाय नमः। ओम् विमलासनाय नमः। ओम् मध्ये श्री परमसुखासनाय नमः।। पुनर्मामैत्विंद्रियं पुनरायुः पुनर्भगः। पुनर्द्रविण मैतु मा पुनर्ब्राह्मण मैतु मा।। पुनर्मनः पुनरात्मा म आगात् पुनश्चक्षुः पुनः श्रोत्रं म आगात्। पुनः प्राणः पुनराधीतं म आगात्। वैश्वानरो अदब्धस्तनूपा अन्तस्तिष्ठतु मे मनोमृतस्य केतुः स्वाहा।। (ब्राह्मण भागः) ऋषिब्रह्मा प्रणवस्य भूरित्येकाक्षरादेवी भूरादीनां त्रयाणां व्याहृतीनां ऋषिः प्रजापतिरत्रिभृगुकुत्स वसिष्ठ कश्यप भारद्वाज गौतमा ऋषयः। गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुप् जगच्छंदांसि। अग्नि वायुरविवरुणबृहस्पतींद्र विश्वेदेवा देवताः। प्राणायामे विनियोगः।। प्राणानायम्य। ओम् भूः ओम् भुवः ............ भूर्भुवस्स्वरोम्, ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याह्निक सन्ध्या गायत्री महामंत्र जपं करिष्ये।। ओमित्येकाक्षरं ब्रह्म। अग्निर्देवता। ब्रह्म इत्यार्षं। गायत्रीछंदं। परमात्मस्वरूपं। सायुज्यं विनियोगं। आयातु वरदादेवी अक्षरं ब्रह्मसम्मितं। गायत्रीं छंदसां माता इदं ब्रह्म जुषस्वमे।। यदह्नात्कुरुते पापं तदह्नात् प्रतिमुच्यते। यद्रात्रियात्कुरुते पापं तद्रात्रियात् प्रतिमुच्यते।। सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति। ओजोसि सहोसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः। सर्वमसि सर्वायुः। अभिभुरों। गायत्रीमावाहयामि। सावित्रीमावाहयामि। सरस्वती मावाहयामि। छंदऋषीनावाहयामि। श्रीमावाहयामि। बलमावाहयामि। गुरु मावाहयामि।। गायत्र्या विश्वामित्रऋषिः गायत्री छन्दः सवितादेवता। अग्निर्मुखं। ब्रह्मशिरः। विष्णुर्हृदयं। रुद्रललाट। त्रयश्शिखा। पृथिवी कुक्षी। त्रैलोक्यौ चरणौ। प्राणोपान व्यानोदान समान सप्राण श्वेतवर्ण सांख्यायनस गोत्रः गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिः। पंचशीर्ष उपनयनादि यथासंभव गायत्री मंत्रजपं करिष्ये।। करन्यासः तत्सवितुः ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः। वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः। भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः। धीमहि ईश्वरात्मने अनामिकाभ्यां नमः। धियो योनः ज्ञानात्मने कनिष्ठिकाभ्यां नमः। प्रचोदयात् सर्वात्मने करतलकरपृष्ठाभ्यां नमः। अङ्गन्यासः तत्सवितुः ब्रह्मात्मने हृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। भर्गोदेवस्य रुद्रात्मने शिखायै वौषट्। धीमहि ईश्वरात्मने कवचायहुं। धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् सर्वात्मने अस्त्रायफट्। भूर्भुवस्स्वरोमिति दिग्बन्धः। ध्यानम् मुक्ताविद्रुम हेम नील धवलच्छायैः मुखैस्त्रीक्षणैः युक्तामिंदुनिबद्धरत्नमुकुटां तत्वार्थवर्णात्मिकाम्। गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गदां शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे।। वेदमाता स्तोत्रं यो देवः सवितास्माकं धियो धर्मादिगोचराः। प्रेरयेत्तस्य यद्भर्गः तद्वरेण्यमुपास्महे।। अथ मुद्राः सुमुखं संपुटं चैव विततं विस्तृतं तथा। द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा।। षण्मुखो अधोमुखं चैव व्यापकांजलिकं तथा। शकटं यमपाशं च ग्रथितं चोल्मुकोल्मुकं।। प्रलंब मुष्टिकं चैव मत्स्य कूर्मवराहकौ। सिंहाक्रांतं महाक्रांतं मुद्गरं पल्लवं तथा।। एते मुद्राः चतुर्विंशा गायत्री सुप्रतिष्ठिताः। इति मुद्रा न जानाति गायत्री निष्फलं भवेत्।। पंचोपचार पूजा लं पृथिव्यात्मने श्री गायत्र्यै नमः गंधं कल्पयामि। हं आकाशात्मने श्री गायत्र्यै नमः पुष्पं कल्पयामि। यं वाय्वात्मने श्री गायत्र्यै नमः धूपं कल्पयामि। रं अग्निरात्मने श्री गायत्र्यै नमः दीपं कल्पयामि। वं अमृतात्मने श्री गायत्र्यै नमः अमृतनैवेद्यं निवेदयामि। सं सर्वात्मने श्री गायत्र्यै नमः सर्वोपचार पूजां समर्पयामि। तत्सवितुः विश्वामित्र ऋषिः। गायत्री छन्दः। सविता देवता। गायत्री महामंत्र जपे विनियोगः। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। अङ्गन्यासः तत्सवितुः ब्रह्मात्मने हृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। भर्गोदेवस्य रुद्रात्मने शिखायै वौषट्। धीमहि ईश्वरात्मने कवचायहुं। धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् सर्वात्मने अस्त्रायफट्। भूर्भुवस्स्वरोमिति दिग्विमोकः ध्यानम्।। मुक्ताविद्रुम हेम नील धवलच्छायैः मुखैस्त्रीक्षणैः युक्तामिंदुनिबद्धरत्नमुकुटां तत्वार्थवर्णात्मिकाम्। गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गदां शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे।। वेदमाता स्तोत्रं।। यो देवः सवितास्माकं धियो धर्मादिगोचराः। प्रेरयेत्तस्य यद्भर्गः तद्वरेण्यमुपास्महे।। पंचोपचार पूजा।। लं पृथिव्यात्मने श्री गायत्र्यै नमः गंधं कल्पयामि। हं आकाशात्मने श्री गायत्र्यै नमः पुष्पं कल्पयामि। यं वाय्वात्मने श्री गायत्र्यै नमः धूपं कल्पयामि। रं अग्निरात्मने श्री गायत्र्यै नमः दीपं कल्पयामि। वं अमृतात्मने श्री गायत्र्यै नमः अमृतनैवेद्यं निवेदयामि। सं सर्वात्मने श्री गायत्र्यै नमः सर्वोपचार पूजां समर्पयामि। प्राणानायम्य।। ओम् भूः ............ भूर्भुवस्स्वरों ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याह्निक संध्योपस्थानं करिष्ये।। यशोहमिति निगदः परमेष्ठी प्रजापति ऋषिः अहरादित्यो देवता आदित्योपस्थाने विनियोगः।। यशोहं भवामि ब्राह्मणानां यशोराज्ञां यशोविशां। यशस्सत्यस्य भवामि भवामि यशसां यशः। पुनर्मायन्तु देवता। यामदप चक्रमुः। महस्वन्तो महान्तो भवाम्यस्मिन्पात्रे हरिते सोमपृष्ठे रूप रूपं मे दिशः। मध्याह्नस्य तेजसः। अन्नमुग्रस्य प्राशिषं। अस्तु वयि मयि त्वयीदं। अस्तु त्वयि मयीदं। यदिदं पश्यामि चक्षुषा। त्वयादत्तं प्रभासया। तेन मा भुंज। तेन मा भुक्षिषीय। तेन मा विष। (प्रातः माध्याह्निक काले) अहर्नो अत्यपीपरत् रात्रिर्नो अतिपारयत्। आदित्य नावमारोक्षं पूर्णां अपरिपाथिनीं। अच्छिद्रां पारयिष्णवीं शतारित्रां स्वस्तये। ओम् नम आदित्याय नम आदित्याय नम आदित्याय। (मध्याह्ने) आदित्यान् उद्यन्तंत्वा आदित्यानूदियासं। भूर्भुवःस्वरों। सूर्य इवदृशे भूयासं। अग्निरिवतेजसा। वायुरिव प्राणेन। सोम इव गंधेन। बृहस्पतिरिव बुद्ध्या। अश्विनाविव रूपेण। इन्द्राग्नी इव बलेन। ब्रह्मभाग एवाहं भूयासं। पाप्म भागामे द्विषंतः।। दिग्देवता नमस्कारः।। प्राच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। दक्षिणायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। प्रतीच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। उदीच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। ऊर्ध्वायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। अधरायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। अंतरिक्षायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। ऋषिदेवतादि नमस्कारः।। ओम् नमो गंगायै नमः। यमुनायै नमः। सन्ध्यायै नमः। सावित्र्यै नमः। गायत्र्यै नमः। सरस्वत्यै नमः। सर्वाभ्यो देवताभ्यो नमः। ऋषिभ्यो नमः। मुनिभ्यो नमः। गुरुभ्यो नमः। कामोकार्षीन्मन्युर कार्षीन्नमो नमः। ओम् नमोब्रह्मणे नमोस्त्वग्नये नमःपृथिव्यै नम ओषधीभ्यः। नमोवाचे नमोवाचस्पतये नमोविष्णवे महते करोमि।। स्तोत्राः। यां सदा सर्वभूतानि स्थावराणि चराणि च। सायं प्रातर्नमस्यन्ति सामा सन्ध्याभिरक्षतु।। श्री सामासन्ध्याभिरक्षत्वोन्नम इति।। ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः। ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः।। नमोब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धिताय कृष्णाय गोविंदाय नमो नमः।। शिवाय विष्णुरूपाय शिवरूपाय विष्णवे। शिवश्च हृदयं विष्णुः विष्णोश्च हृदयं शिवः।। यथा शिवमयो विष्णुः एवं विष्णुमयश्शिवः। यथांतरं न पश्यामि तथा मे स्वस्तिरायुषि।। श्री तथा मे स्वस्तिरायुष्योन्नम इति।। उत्तमे शिखरे जाते भूम्यां पर्वत मूर्धनि। ब्राह्मणेभ्योभ्यनुज्ञातः गच्छदेवि यथासुखम्।। श्री गच्छदेवियथासुखोन्नम इति।। क्षीरेण स्नापिते देवि चंदनेन विलेपिते। बिल्वपत्रार्चिते देवि दुर्गेहं शरणागतः।। वासनाद्वासुदेवस्य वासितंते जगत्त्रयं। सर्वभूत निवासोसि वासुदेव नमोस्तुते।। आकाशात्पतितं तोयं यथागच्छति सागरं। सर्वदेव नमस्कारः केशवं प्रतिगच्छति ।। नमोस्त्वनंताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः।। भद्रन्नो अपि वातय मनः। अभिवादये।। आसत्यलोकपातालादालोकालोकपर्वतात्। ये संति ब्राह्मणागावः तेभ्यो नित्यं नमो नमः।। सन्ध्याकर्म समर्पणॆ।। यस्यस्मृत्या च नामोक्त्या तपः सन्ध्या क्रियादिषु। न्यूनं संपूर्णतां याति सद्योवंदे तमच्युतम्।। मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्कृतंतु मयादेव परिपूर्णं तदस्तु ते।। अनेन मयाकृत माध्याह्निक सन्ध्यावंदनेन भगवान्सर्वात्मकः सर्वं श्री वासुदेवार्पणमस्तु।। मध्ये मन्त्र तंत्र ध्यान नियम स्वर वर्ण लोपदोष प्रायश्चित्तार्थं नामत्रय मंत्र जपं करिष्ये।। अच्युताय नमः अनंताय नमः गोविंदाय नमः। अच्युताय नमः अनंताय नमः गोविंदाय नमः। अच्युताय नमः अनंताय नमः गोविंदाय नमः। अच्युतानंत गोविंदेभ्यो नमः।। कायेनवाचा मनसैंद्रियैर्वा बुद्ध्यात्मनावा प्रकृते स्वभावात्।। करोमि यद्यत् सकलं परस्मै श्री नारायणायेति समर्पयामि।। ओम् तत्सत् ब्रह्मार्पणमस्तु।। आचमनम्।। ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविंदाय नमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमाय नमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजायनमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेंद्राय नमः। ओम् हरये नमः। ओम् श्रीकृष्णाय नमः।। अद्यनो देवसवितः प्रजावत्सा वीः सौभगम्। परादुष्वप्न्यङसुव।। इति सामवेदीय माध्याह्निक सन्ध्यानुष्ठान विधिः।। • IV. सायं सन्ध्यानुष्ठानविधिः आचमनम्।। ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविंदाय नमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमाय नमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजाय नमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेंद्राय नमः। ओम् हरये नमः। ओम् श्रीकृष्णाय नमः।। अपवित्रः पवित्रो वा सर्वावस्थांगतोपि वा। यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः।। प्राणानायम्य।। प्रणवस्य परब्रह्मऋषिः दैवी गायत्री छन्दः परमात्मा देवता प्राणायामे विनियोगः।। ओम् भूः ओम् भुवः ओम् स्वः ओम् महः ओम् जनः ओम् तपः ओम् सत्यं ओम् तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। ओम् आपो ज्योतीरसोमृतं ब्रह्म भूर्भुवस्वरोम्। (इति त्रिवारं) संकल्पः ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं संध्यां उपासिष्ये। प्रथम मार्जनम्।। ओम् आपोहिष्ठेति तृचस्य सिंधुद्वीपऋषिः गायत्री छन्दः आपोदेवता मार्जने विनियोगः।। आपो हि ष्ठा मयोभुव स्ता न ऊर्जे दधातन। महे रणाय चक्षसे।। • यो व श्शिवतमो रस स्तस्य भाजयतेह नः। उशती रिव मातरः।। • तस्मा अर.ङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः।। (आर्चिक भागः) सायम्।। रात्रिश्चयजुः परमेष्ठी प्रजापति ऋषिः रात्रिर्वरुणो देवता अपां प्राशने विनियोगः। रात्रिश्चमावरुणश्च पुनातु स्वाहा।। आचम्य।। द्वितीय मार्जनम्।। शन्नोदेवीरिति काशीत ऋषिः गायत्री छन्दः आपोदेवता मार्जने विनियोगः।। श न्नो देवी रभिष्टये श न्नो भवन्तु पीतये। शँ यो रभि स्रवन्तु नः।। (आर्चिक भागः) तरत्समन्दीति चतुर्ऋचस्य तरन्तर उचथ्य ऋषिः गायत्री छन्दः सोमोदेवता मार्जने विनियोगः।। तरत्स मन्दी धावति धारा सुतस्यान्धसः। तरत्स मन्दी धावति।। • उस्रा वेद वसूनां मर्तस्य देव्यवसः। तरत्स मन्दी धावति।। ध्वस्रयो पुरुषन्त्यो रा सहस्रणि दद्महे। तरत्स मन्दी धावति।। आ ययो स्त्रिशत न्तना सहस्राणि च दद्महे। तरत्स मन्दी धावति।। आर्चिक भागः अघमर्षणं ऋतं च सत्यंचेत्यस्य मन्त्रस्य अघमर्षण ऋषिः अनुष्टुप् छन्दः भाववृतो देवता। मम शरीरांतर्गत पापपुरुष विसर्जने विनियोगः।। ऋतं च सत्यं चाभीद्धात्तपसोध्यजायत। ततो रात्र्यजायत ततस्समुद्रो अर्णवः।। समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधत् विश्वस्य मिषतो वशी ।। सूर्याचंद्रमसौ धाता यथा पूर्वमकल्पयत्। दिवं च पृथिवींचांतरिक्षमथो स्वः।। आचम्य।। अर्घ्य प्रदानम्।। प्राणानायम्य। त्रिवारं।। संकल्पः ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्या अर्घ्यप्रदानं करिष्ये।। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। प्राणानायम्य।। कालातीत लोपदोष प्रायश्चित्तार्थं अर्घ्यप्रदानं करिष्ये।। ओम् भूर्भुवःस्वः। तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। ।।सायं।। उद्घेदभिश्रुतामघं वृषभं नर्यापसम्। अस्तारमेषि सूर्य।। (आर्चिक भागः) उत्तिष्ठ देवि गंतव्यं पुनरागमनाय च। प्रसीद देवि तुष्ट्यर्थं प्रविश्य हृदयं मम।। असावादित्यो ब्रह्म। ब्रह्मैवाहमस्मि।। अभिवादये।। चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु .... अभिवादये।। आचम्य।। शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुस्साक्षात् परंब्रह्म तस्मै श्री गुरवे नमः।। अपसर्पंतु ते भूता ये भूता भूमि संस्थिताः। ये भूता विघ्नकर्तारः ते गच्छंतु शिवाज्ञया।। अपक्रामंतु भूताद्याः सर्वे ते भूमिभारकाः। सर्वेषामविरोधेन ब्रह्मकर्म समारभे।। पृथिव्याः मेरु पृष्ठऋषिः सुतलं छन्दः कूर्मोदेवता आसने विनियोगः। पृथित्वया धृता लोकाः देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्।। भूर्भुवस्स्वरों इदमिदमासनं। ओम् अनंतासनाय नमः। ओम् कूर्मासनाय नमः। ओम् कमलासनाय नमः। ओम् विमलासनाय नमः। ओम् मध्ये श्री परमसुखासनाय नमः।। पुनर्मामैत्विंद्रियं पुनरायुः पुनर्भगः। पुनर्द्रविण मैतु मा पुनर्ब्राह्मण मैतु मा।। पुनर्मनः पुनरात्मा म आगात् पुनश्चक्षुः पुनः श्रोत्रं म आगात्। पुनः प्राणः पुनराधीतं म आगात्। वैश्वानरो अदब्धस्तनूपा अन्तस्तिष्ठतु मे मनोमृतस्य केतुः स्वाहा।। (ब्राह्मण भागः) ऋषिब्रह्मा प्रणवस्य भूरित्येकाक्षरादेवी भूरादीनां त्रयाणां व्याहृतीनां ऋषिः प्रजापतिरत्रिभृगुकुत्स वसिष्ठ कश्यप भारद्वाज गौतमा ऋषयः। गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुप् जगच्छंदांसि। अग्नि वायुरविवरुणबृहस्पतींद्र विश्वेदेवा देवताः। प्राणायामे विनियोगः।। प्राणानायम्य।। ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्या गायत्री महामंत्र जपं करिष्ये।। ओमित्येकाक्षरं ब्रह्म। अग्निर्देवता। ब्रह्म इत्यार्षं। गायत्रीछंदं। परमात्मस्वरूपं। सायुज्यं विनियोगं।। आयातु वरदादेवी अक्षरं ब्रह्मसम्मितं। गायत्रीं छंदसां माता इदं ब्रह्म जुषस्वमे।। यदह्नात्कुरुते पापं तदह्नात् प्रतिमुच्यते। यद्रात्रियात्कुरुते पापं तद्रात्रियात् प्रतिमुच्यते।। सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति। ओजोसि सहोसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः। सर्वमसि सर्वायुः। अभिभुरों। गायत्रीमावाहयामि। सावित्रीमावाहयामि। सरस्वती मावाहयामि। छंदऋषीनावाहयामि। श्रीमावाहयामि। बलमावाहयामि। गुरु मावाहयामि। गायत्र्या विश्वामित्रऋषिः गायत्री छन्दः सवितादेवता। अग्निर्मुखं। ब्रह्मशिरः। विष्णुर्हृदयं। रुद्रललाट। त्रयश्शिखा। पृथिवीकुक्षी। त्रैलोक्यौ चरणौ। प्राणोपान व्यानोदान समान सप्राण कृष्णवर्ण सांख्यायनस गोत्रः गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिः। पंचशीर्ष उपनयनादि यथासंभव गायत्री मंत्रजपं करिष्ये।। करन्यासः तत्सवितुः ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः। वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः। भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः। धीमहि ईश्वरात्मने अनामिकाभ्यां नमः। धियो योनः ज्ञानात्मने कनिष्ठिकाभ्यां नमः। प्रचोदयात् सर्वात्मने करतलकरपृष्ठाभ्यां नमः। अङ्गन्यासः तत्सवितुः ब्रह्मात्मने हृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। भर्गोदेवस्य रुद्रात्मने शिखायै वौषट्। धीमहि ईश्वरात्मने कवचायहुं। धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् सर्वात्मने अस्त्रायफट्। भूर्भुवस्स्वरोमिति दिग्बन्धः।। ध्यानम्।। मुक्ताविद्रुम हेम नील धवलच्छायैः मुखैस्त्रीक्षणैः युक्तामिंदुनिबद्धरत्नमुकुटां तत्वार्थवर्णात्मिकाम्। गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गदां शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे।। वेदमाता स्तोत्रं।। यो देवः सवितास्माकं धियो धर्मादिगोचराः। प्रेरयेत्तस्य यद्भर्गः तद्वरेण्यमुपास्महे।। अथ मुद्राः।। सुमुखं संपुटं चैव विततं विस्तृतं तथा। द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा।। षण्मुखो अधोमुखं चैव व्यापकांजलिकं तथा। शकटं यमपाशं च ग्रथितं चोल्मुकोल्मुकं।। प्रलंब मुष्टिकं चैव मत्स्य कूर्मवराहकौ। सिंहाक्रांतं महाक्रांतं मुद्गरं पल्लवं तथा।। एते मुद्राः चतुर्विंशा गायत्री सुप्रतिष्ठिताः। इति मुद्रा न जानाति गायत्री निष्फलं भवेत्।। पंचोपचार पूजा।। लं पृथिव्यात्मने श्री गायत्र्यै नमः गंधं कल्पयामि। हं आकाशात्मने श्री गायत्र्यै नमः पुष्पं कल्पयामि। यं वाय्वात्मने श्री गायत्र्यै नमः धूपं कल्पयामि। रं अग्निरात्मने श्री गायत्र्यै नमः दीपं कल्पयामि। वं अमृतात्मने श्री गायत्र्यै नमः अमृतनैवेद्यं निवेदयामि। सं सर्वात्मने श्री गायत्र्यै नमः सर्वोपचार पूजां समर्पयामि।। तत्सवितुः विश्वामित्र ऋषिः। गायत्री छन्दः। सविता देवता। गायत्री महामंत्र जपे विनियोगः। ओम् भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो योनः प्रचोदयात्।। अङ्गन्यासः तत्सवितुः ब्रह्मात्मने हृदयाय नमः। वरेण्यं विष्ण्वात्मने शिरसे स्वाहा। भर्गोदेवस्य रुद्रात्मने शिखायै वौषट्। धीमहि ईश्वरात्मने कवचायहुं। धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट्। प्रचोदयात् सर्वात्मने अस्त्रायफट्। भूर्भुवस्स्वरोमिति दिग्विमोकः ध्यानम्।। मुक्ताविद्रुम हेम नील धवलच्छायैः मुखैस्त्रीक्षणैः युक्तामिंदुनिबद्धरत्नमुकुटां तत्वार्थवर्णात्मिकाम्। गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गदां शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे।। वेदमाता स्तोत्रं।। यो देवः सवितास्माकं धियो धर्मादिगोचराः। प्रेरयेत्तस्य यद्भर्गः तद्वरेण्यमुपास्महे।। पंचोपचार पूजा।। लं पृथिव्यात्मने श्री गायत्र्यै नमः गंधं कल्पयामि। हं आकाशात्मने श्री गायत्र्यै नमः पुष्पं कल्पयामि। यं वाय्वात्मने श्री गायत्र्यै नमः धूपं कल्पयामि। रं अग्निरात्मने श्री गायत्र्यै नमः दीपं कल्पयामि। वं अमृतात्मने श्री गायत्र्यै नमः अमृतनैवेद्यं निवेदयामि। सं सर्वात्मने श्री गायत्र्यै नमः सर्वोपचार पूजां समर्पयामि।। प्राणानायम्य- ओम् भूः ............ भूर्भुवःस्वरों ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं संध्योपस्थानं करिष्ये।। यशोहमिति निगदः परमेष्ठी प्रजापति ऋषिः अहरादित्यो देवता सायं उपस्थाने विनियोगः।। यशोहं भवामि ब्राह्मणानां यशोराज्ञां यशोविशां यशस्सत्यस्य भवामि भवामि यशसां यशः। पुनर्मायन्तु देवता। यामदप चक्रमुः। महस्वन्तो महान्तो भवाम्यस्मिन्पात्रे हरिते सोमपृष्ठे रूप रूपं मे दिशः। सायमह्नस्य तेजसः। अन्नमुग्रस्य प्राशिषं। अस्तु वयि मयि त्वयीदं। अस्तु त्वयि मयीदं। यदिदं पश्यामि चक्षुषा। त्वयादत्तं प्रभासया। तेन मा भुंज। तेन मा भुक्षिषीय। तेन मा विष। (सायंकाले) रात्रिर्नो अत्यपीपरत् अहर्नो अतिपारयत्। आदित्य नावमारोक्षं पूर्णां अपरिपाथिनीं। अच्छिद्रां पारयिष्णवीं शतारित्रां स्वस्तये। ओम् नम आदित्याय नम आदित्याय नम आदित्याय। (सायंकाले) प्रतितिष्ठन्तंत्वादित्यानु प्रतितिष्ठासं। भूर्भुवः स्वरों सूर्य इवदृशे भूयासं। अग्निरिवतेजसा। वायुरिव प्राणेन। सोम इव गंधेन। बृहस्पतिरिव बुद्ध्या। अश्विनाविव रूपेण। इन्द्राग्नी इव बलेन। ब्रह्मभाग एवाहं भूयासं। पाप्म भागामे द्विषंतः।। दिग्देवता नमस्कारः।। प्राच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। दक्षिणायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। प्रतीच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। उदीच्यैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। ऊर्ध्वायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। अधरायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः। अंतरिक्षायैदिशे याश्च देवताः एतस्यां प्रतिवसन्ति एताभ्यश्च वो नमो नमः।। ऋषिदेवतादि नमस्कारः।। ओम् नमो गंगायै नमः। यमुनायै नमः। सन्ध्यायै नमः। सावित्र्यै नमः। गायत्र्यै नमः। सरस्वत्यै नमः। सर्वाभ्यो देवताभ्यो नमः। ऋषिभ्यो नमः। मुनिभ्यो नमः। गुरुभ्यो नमः। कामोकार्षीन्मन्युर कार्षीन्नमो नमः। ओम् नमोब्रह्मणे नमोस्त्वग्नये नमःपृथिव्यै नम ओषधीभ्यः। नमोवाचे नमोवाचस्पतये नमोविष्णवे महते करोमि।। स्तोत्राः।। यां सदा सर्वभूतानि स्थावराणि चराणि च। सायं प्रातर्नमस्यन्ति सामा सन्ध्याभिरक्षतु।। श्री सामासन्ध्याभिरक्षत्वोन्नम इति।। ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः। ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः।। नमोब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धिताय कृष्णाय गोविंदाय नमो नमः।। शिवाय विष्णुरूपाय शिवरूपाय विष्णवे। शिवश्च हृदयं विष्णुः विष्णोश्च हृदयं शिवः।। यथा शिवमयो विष्णुः एवं विष्णुमयश्शिवः। यथांतरं न पश्यामि तथा मे स्वस्तिरायुषि।। श्री तथा मे स्वस्तिरायुष्योन्नम इति।। उत्तमे शिखरे जाते भूम्यां पर्वत मूर्धनि। ब्राह्मणेभ्योभ्यनुज्ञातः गच्छदेवि यथासुखम्।। श्री गच्छदेवियथासुखोन्नम इति।। क्षीरेण स्नापिते देवि चंदनेन विलेपिते। बिल्वपत्रार्चिते देवि दुर्गेहं शरणागतः।। वासनाद्वासुदेवस्य वासितंते जगत्त्रयं। सर्वभूत निवासोसि वासुदेव नमोस्तुते।। आकाशात्पतितं तोयं यथागच्छति सागरं। सर्वदेव नमस्कारः केशवं प्रतिगच्छति।। नमोस्त्वनंताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगाधारिणे नमः।। भद्रन्नो अपि वातय मनः। अभिवादये।। आसत्यलोकपातालादालोकालोकपर्वतात्। ये संति ब्राह्मणागावः तेभ्यो नित्यं नमो नमः सन्ध्याकर्म समर्पणॆ।। यस्यस्मृत्या च नामोक्त्या तपः सन्ध्या क्रियादिषु। न्यूनं संपूर्णतां याति सद्योवंदे तमच्युतम्।। मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्कृतंतु मयादेव परिपूर्णं तदस्तु ते।। अनेन मयाकृत सायं सन्ध्यावंदनेन भगवान्सर्वात्मकः सर्वं श्री वासुदेवार्पणमस्तु।। मध्ये मन्त्र तंत्र ध्यान नियम स्वर वर्ण लोपदोष प्रायश्चित्तार्थं नामत्रय मंत्र जपं करिष्ये।। अच्युताय नमः अनंताय नमः गोविंदाय नमः। अच्युताय नमः अनंताय नमः गोविंदाय नमः। अच्युताय नमः अनंताय नमः गोविंदाय नमः। अच्युतानंत गोविंदेभ्यो नमः।। कायेनवाचा मनसैंद्रियैर्वा बुद्ध्यात्मनावा प्रकृते स्वभावात्। करोमि यद्यत्सकलं परस्मै श्री नारायणायेति समर्पयामि।। ओम् तत्सत् ब्रह्मार्पणमस्तु।। आचमनम्।। ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविंदाय नमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमाय नमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजाय नमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेंद्राय नमः। ओम् हरये नमः। ओम् श्रीकृष्णाय नमः।। अद्यनो देवसवितः प्रजावत्सावीः सौभगम्। परादुष्वप्न्यङसुव।। इति सामवेदीय सायं सन्ध्यानुष्ठान विधिः