49

                        
                        
यजुर्वेद सन्ध्यावन्दन प्रयोगः (आपस्तम्बीयः) • अपवित्र पवित्रो वा सर्वावस्थां गतोपि वा। य.स्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। पुण्डरीकाक्ष। पुण्डरीकाक्ष।। पुण्डरीकाक्ष। आचम्य .... ओम् केशवाय स्वाहा। ओम् नारायणाय स्वाहा। ओम् माधवाय स्वाहा। ओम् गोविन्दायनमः। ओम् विष्णवे नमः। ओम् मधुसूदनाय नमः। ओम् त्रिविक्रमायनमः। ओम् वामनाय नमः। ओम् श्रीधराय नमः। ओम् हृषीकेशाय नमः। ओम् पद्मनाभाय नमः। ओम् दामोदराय नमः। ओम् संकर्षणाय नमः। ओम् वासुदेवाय नमः। ओम् प्रद्युम्नाय नमः। ओम् अनिरुद्धाय नमः। ओम् पुरुषोत्तमाय नमः। ओम् अधोक्षजाय नमः। ओम् नारसिंहाय नमः। ओम् अच्युताय नमः। ओम् जनार्दनाय नमः। ओम् उपेन्द्राय नमः। ओम् हरये नमः। श्री कृष्णाय नमः। • उत्तिष्ठन्तु भूत पिशाचाः, एते भूमि भारकाः। एतेषा मविरोधेन ब्रह्मकर्म समारभे।।  प्राणायामः -  ओम् भूः। ओम् भुवः। ओम् सुवः। ओम् महः। ओम् जनः। ओम् तपः। ओ सत्यम्।  ओम् तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्। ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुव स्सुवरोम्।।  सङ्कल्पः – ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर मुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते, श्री महा विष्णो राज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणो द्वितीय परार्धे, श्वेतवराह कल्पे, वैवस्वत मन्वंतरे, कलियुगे प्रथम पादे, जंबूद्वीपे, भरतवर्षे, भरतखण्डे मेरोर्दक्षिण दिग्भागे, श्री शैलस्य ------- प्रदेशे, ----- नद्यो र्मध्यदेशे ----- समस्त देवता गोब्राह्मण हरिहर सद्गुरु चरण सन्निधौ, अस्मिन् वर्तमान व्यावहारिक चांद्रमानेन प्रभवादि षष्टि संवथ्सराणां मध्ये, श्रीमत् ----- संवथ्सरे, ----- अयने, ------ ऋतौ, ----- मासे, ----- पक्षे, ------तिथौ, ---- वासरे, ---- नक्षत्रे, ----योगे, ----- करणे, एवंगुण विशेषण विशिष्टायां अस्यां शुभतिथौ श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं प्रातस्सन्ध्या (माध्याह्निक स्सन्ध्या, सायं सन्ध्या) मुपासिष्ये।।  शुद्धि प्रकरणम् –  ओम् आपो हि ष्ठा मयोभुव स्तान ऊर्जे दधातन। महे रणाय चक्षसे।  यो व श्शिवतमो रस स्तस्य भाजय तेह नः। उशती रिव मातरः।  तस्मा अर ङ्गमामवो यस्य क्षयाय जिन्वथ। आपो जनयथा चनः।। (प्रातः)  ओम् सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्ताम्। यद्रात्रिया पाप मकार्‌षम्। मनसा वाचा हस्ताभ्याम्। पद्भ्यामुदरेण शिश्च्ञा। रात्रि स्तदव लुम्पतु। यत्किञ्च दुरितं मयि। इद महं मा ममृतयोनौ। सूर्ये ज्योतिषि जुहोमि स्वाहा।। (मध्याह्ने) –  ओम् आप पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्। पुनन्तु ब्रह्मणस्पति र्ब्रह्मपूता पुनातु माम्। यदुच्छिष्ट मभोज्यँ यद्वा दुश्चरितं मम। सर्वं पुनन्तु मामापो सताञ्च प्रति ग्रह स्वाहा।। (सायन्तने)  ओम् अग्निश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्ताम्। यदह्ना पाप मकार्‌षम्। मनसा वाचा हस्ताभ्याम्। पद्भ्या मुदरेण शिश्च्ञा। अह स्तदव लुम्पतु। यत्किञ्च दुरितं मयि। इदमहं मा ममृतयोनौ। सत्ये ज्योतिषि जुहोमि स्वाहा।।  त्रिराचामेत्। द्वि परिमृज्य, सकृदुपस्पृश्य, यथ्सव्यं पाणिं पादौ प्रोक्षति शिर श्चक्षुषी नासिके श्रोत्रे।।  मार्जन मंत्राः  ओम् दधिक्राव्‌ण्णो अकारिषं जिष्णो रश्वस्य वाजिनः। सुरभि नो मुखा कर त्प्रण आयूषि तारिषत्।।  आपो हिष्ठा मयोभुव स्तान ऊर्जे दधातन। महेरणाय चक्षसे।  यो व श्शिवतमो रस स्तस्य भाजय तेह नः। उशती रिव मातरः।  तस्मा अर ङ्गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः।।  हिरण्य वर्णा श्शुचय पावका यासु जात कश्यपो यास्विन्द्रः। अग्निँ या गर्भ न्दधिरे विरूपा स्तान आप श्श स्योना भवन्तु।।  यासा राजा वरुणो याति मध्ये सत्यानृते अवपश्य न्जनानाम्। मधुश्चुत श्शुचयो या पावका स्तान आपश्श स्योना भवन्तु।।  यासां देवा दिवि कृण्वन्ति भक्षँ या अन्तरिक्षे बहुधा भवन्ति। या पृथिवीं पय सोन्दन्ति शुक्रा स्तान आप श्श स्योना भवन्तु।।  शिवेन मा चक्षुषा पश्यताप श्शिवया तनुवोप स्पृशत त्वचं मे। सर्वा अग्नी रफ्सुषदो हुवे वो मयि वर्चो बल मोजो निधत्त।।  द्रुपदा दिवमुञ्चतु। द्रुपदादिवे न्मुमुचानः। स्विन्न स्स्नात्वी मलादिव। पूतं पवित्रेणे वाज्यम्। आप श्शुन्धन्तु मैनसः।।  अर्घ्य प्रदान प्रकरणम्  त्रिराचामेत्। द्वि परिमृज्य, सकृदुपस्पृश्य, यथ्सव्यं पाणिं पादौ प्रोक्षति, शिर श्चक्षुषी नासिके श्रोत्रे।। मुख्याकालातिक्रमणे प्रायश्चित्तं विधाय, अर्घ्यत्रयं दद्यात्। पूर्वोक्तैवं गुण विशेषण विशिष्टाया मस्यां शुभतिथौ, श्री परमेश्वर प्रीत्यर्थं प्रात स्संध्यार्घ्य (माध्याह्निक/सायं संध्यार्घ्य) प्रदानानि करिष्ये।।  ओम् भूर्भुवस्सुवः। तथ्सवितुर्वेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।। (तिष्ठन्नर्घ्यं त्रिरर्पयति। साय मुपविशन्न्)  हस श्शुचिष द्वसु रन्तरिक्षस द्धोता वेदिष दतिथि र्दुरोणसत्। नृषद्वरस दृतसद्व्योम सदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्।। (मध्याह्ने ) (प्रदक्षिण मंत्रः)  ओम् उद्यन्त मस्तँ यन्त मादित्य मभिध्यायन् कुर्व न्ब्राह्मणो विद्वान् थ्सकलं भद्र मश्नुते सावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवँ वेद।। असावादित्यो ब्रह्म।। त्रिराचामेत् ----- श्रोत्रे।। पूर्वोक्तैवं गुण विशेषण विशिष्टाया मस्यां शुभतिथौ, श्री परमेश्वर प्रीत्यर्थं प्रात स्सन्ध्याङ्ग, (माध्याह्निक स्सन्ध्याङ्ग), (सायं स्सन्ध्याङ्ग) तर्पाणानि करिष्ये।। (प्रातः) 1. सन्ध्यां तर्पयामि 2. गायत्रीं तर्पयामि 3. ब्राह्मीं तर्पयामि 4. निमृजीं तर्पयामि. (मध्याह्ने) 1. सन्ध्यां तर्पयामि 2. सावित्रीं तर्पयामि 3. रौद्रीं तर्पयामि 4. निमृजीं तर्पयामि (सायंकाले) 1. सन्ध्यां तर्पयामि 2. सरस्वतीं तर्पयामि 3. वैष्णवीं तर्पयामि 4. निमृजीं तर्पयामि  गायत्री मन्त्रोपासनम् – ओमित्येकाक्षरं ब्रह्म। अग्निर्देवता ब्रह्म इत्यार्‌षम्। गायत्रं छन्दं परमात्मं सरूपम्। सायुज्यं विनियोगम्।। आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम्। गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्व मे। यदह्ना त्कुरुते पाप न्तदह्ना त्प्रति मुच्यते। यद्रात्रिया त्कुरुते पा पं तद्रात्रियात् प्रति मुच्यते। सर्व वर्णे महादेवि सन्ध्या विद्ये सरस्वति।।  गायत्र्यावाहनम्  ओजोसि सहोसि बलमसि भ्राजोसि देवानां धाम नामासि विश्वमसि विश्वायु स्सर्वमसि सर्वायु रभिभूरों गायत्री मावाहयामि, सावित्री मावाहयामि, सरस्वती मावाहयामि, छन्दर्‌षी नावाहयामि, श्रिय मावाहयामि गायत्रिया गायत्रीच्छन्दो, विश्वामित्र ऋषि, स्सविता देवताग्निर्मुखं, ब्रह्मा शिरो, विष्णुर् हृदय, रुद्रश्शिखा, पृथिवी योनि प्राणापान व्यानोदान समाना सप्राणा, श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री, चतुर्विशत्यक्षरा त्रिपदा षट्कुक्षि पञ्च शीर्‌षोपनयने विनियोग – ओम् भूः। ओम् भुवः। ओ सुवः। ओम् महः। ओम् जनः। ओम् तपः। ओ सत्यम्।  ओम् तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि। धियो योन प्रचोदयात्।।  ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुव स्सुवरोम्।।  गायत्री महामन्त्र जप प्रकरणम् प्राणानायम्य। पूर्वोक्तैवङ्गुण -- प्रीत्यर्थं प्रातस्सन्ध्याङ्ग, (माध्याह्निक/ सायं सन्ध्याङ्ग) यथाशक्ति गायत्री महामंत्र जपं करिष्ये।। करन्यासः 1. ओम् तथ्सवितुर् - ब्रह्मात्मने - अङ्गुष्ठाभ्या न्नमः 2. ओम् वरेण्यं - विष्ण्वात्मने - तर्जनीभ्या न्नमः 3. ओम् भर्गो देवस्य - रुद्रात्मने - मध्यमाभ्या न्नमः 4. ओम् धीमहि - सत्यात्मने - अनामिकाभ्या न्नमः 5. ओम् धियोयोनः - ज्ञानात्मने - कनिष्ठिकाभ्या न्नमः 6. ओम् प्रचोदयात् - सर्वात्मने - करतल करपृष्ठाभ्या न्नमः अङ्गन्यासः 1. ओम् तथ्सवितुर् - ब्रह्मात्मने - हृदयाय नमः 2. ओम् वरेण्यं - विष्ण्वात्मने - शिरसे स्वाहा 3. ओम् भर्गो देवस्य - रुद्रात्मने - शिखायै वषट् 4. ओम् धीमहि - सत्यात्मने - कवचाय हुं 5. ओम् धियोयोनः - ज्ञानात्मने - नेत्रत्रयाय वौषट् 6. ओम् प्रचोदयात् - सर्वात्मने – अस्त्राय फट् भूर्भुव स्सुव रोमिति दिग्बन्धः ध्यानम् - • मुक्ता विद्रुम हेम नील धवळ च्छायै र्मुखै स्त्रीक्षणैर् - युक्ता मिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम्। • गायत्रीं वरदाभयाङ्कुश कशा श्शुभ्रं कपालं गदां शङ्खं चक्र मथारविन्द युगळं हस्तै र्वहन्तीं भजे।। • यो देवस्सवितास्माकं धियो धर्माधिगोचराः। प्रेरये त्तस्य यद्भर्ग स्तद्वरेण्य मुपास्महे।। • गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः। गुरुस्साक्षा त्परं ब्रह्म तस्मै श्री गुरवे नमः।। (यथा शक्ति गायत्री जपं कुर्यात्) एतत् फलं सर्वं श्रीपरमेश्वरार्पणमस्तु।। (केचन प्राग्जपात्, अनन्तरञ्च मुद्राः प्रदर्शयन्ति, गायत्र्याः दिग्विमोकं च कुर्वन्ति)  उपस्थान प्रकरणम् (उत्थाय सूर्याभिमुखः पठेत्) (प्रातः)  ओम् मित्रस्य चर्‌षणीधृत श्श्रवो देवस्य सानसिम्। सत्यं चित्रश्रवस्तमम्।  मित्रो जनान् यातयति प्रजान न्मित्रो दाधार पृथिवी मुत द्याम्। मित्र कृष्टी रनिमिषा भिचष्टे सत्याय हव्यं घृतव द्विधेम।  प्रसमित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन। न हन्यते न जीयते त्वोतो नैन महो अश्ञ्चो त्यन्तितो न दूरात्।। (मध्याह्नकाले)  ओम् आ सत्येन रजसा वर्तमानो निवेशय न्नमृतं मर्त्यञ्च। हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन्न्।।  उद्वय न्तमस स्परि पश्यन्तो ज्योति रुत्तरम्। देव न्देवत्रा सूर्य मगन्म ज्योति रुत्तमम्।।  उदुत्य ञ्जातवेदस न्देवँ वहन्ति केतवः। दृशे विश्वाय सूर्यम्।।  चित्र न्देवाना मुदगा दनीक ञ्चक्षु र्मित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगत स्तस्थुषश्च।।  तच्चक्षु र्देवहितं पुरस्ता च्छुक्र मुच्चरत्।  पश्येम शरद श्शत ञ्जीवेम शरद श्शत न्नन्दाम शरद श्शतं मोदाम शरद श्शतं भवाम शरद श्शत शृणवाम शरद श्शतं प्रब्रवाम शरद श्शत मजीता स्स्याम शरद श्शत ञ्ज्योक्च सूर्य न्दृशे।  य उदगा न्महतोर्णवा द्विभ्राजमान स्सरिरस्य मध्या थ्समा वृषभो लोहिताक्ष स्सूर्यो विपश्चि न्मनसा पुनातु।। सायंकाले -  ओम् इमं मे वरुण श्रुधी हव मद्या च मृडय। त्वा मवस्यु राचके।।  तत्त्वायामि ब्रह्मणा वन्दमान स्तदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणेह बोध्युरुशस मा न आयु प्रमोषीः।।  यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम्। मिनीमसि द्यविद्यवि।  यत्किञ्चेदँ वरुण दैव्ये जनेभिद्रोहं मनुष्या श्चरामसि। अचित्ती यत्तव धर्मा युयोपिम मा न स्तस्मा देनसो देव रीरिषः।  कितवासो यद्रिरिपु र्नदीवि यद्वा घा सत्य मुत यन्न विद्म। सर्वा ता वि ष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः।।  दिग्देवता नमस्कारः  ओम् नम प्राच्यै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नम प्रतीच्यै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नम उदीच्यै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नम ऊर्ध्वायै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नमो धरायै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नमो वान्तरायै दिशे याश्च देवता एतस्यां प्रति वसन्त्येताभ्यश्च नमो  नमो गङ्गा यमुनयो र्मध्ये ये वसन्ति, ते मे प्रसन्नात्मान श्चिरञ्जीवितँ वर्धयन्ति, नमो गङ्गा यमुनयो र्मुनिभ्यश्च नमो नमो गङ्गा यमुनयो र्मुनिभ्यश्च नमः।। • सन्ध्यायै नमः। सावित्र्यै नमः। गायत्र्यै नमः। सरस्वत्यै नमः। सर्वाभ्यो देवताभ्यो नमः। देवेभ्यो नमः। ऋषिभ्यो नमः। मुनिभ्यो नमः। गुरुभ्यो नमः। पितृभ्यो नमः। मातृभ्यो नमः।  कामो कार्‌षी न्नमो नमः। मन्यु रकार्‌षी न्नमो नमः। • पृथिव्यापस्तेजो वायुराकाशाः। (पञ्चभूत स्मरणम्) • ओम् नमो भगवते वासुदेवाय।। (द्वादशाक्षरी मन्त्रः) • या सदा सर्वभूतानि चराणि स्थावराणि च। सायं प्रात र्नमस्यन्ति सा मा सन्ध्याभि रक्षतु।। • शिवाय विष्णु रूपाय शिव रूपाय विष्णवे। शिवस्य हृदयँ विष्णु र्विष्णोश्च हृदय शिवः।। • यथा शिवमयो विष्णु रेवँ विष्णु मय श्शिवः। यथान्तर न्न पश्यामि तथा मे स्वस्ति रायुषि।। • नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। गायत्री विसर्जनम्  उत्तमे शिखरे जाते भूम्यां पर्वत मूर्धनि। ब्राह्मणेभ्यो भ्यनुज्ञाता गच्छ देवि यथासुखम्।।  स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता। आयु पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रजातुं ब्रह्मलोकम्।। • नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरु बाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः।। ओम् इद न्द्यावापृथिवी सत्य मस्तु पित र्मात र्यदिहोप ब्रुवे वाम्। भूत न्देवाना मवमे अवोभि र्विद्या मेषं वृजनं जीरदानुम्।। • आकाशा त्पतित न्तोयँ यथा गच्छति सागरम्। सर्वदेव नमस्कार केशवं प्रतिगच्छति।। • सर्ववेदेषु यत्पुण्यँ सर्वतीर्थेषु यत्फलम्। तत्फलं पुरुष आप्नोति स्तुत्वा देव ञ्जनार्दनम्।। • वासना द्वासुदेवस्य वासितन्ते जगत्त्रयम्। सर्वभूत निवासोसि वासुदेव नमोस्तुते।। गोत्रप्रवरोच्चारणम् चतुस्सागर पर्यन्तं गोब्राह्मणेभ्य श्शुभं भवतु। 1) (आंगिरस) 2) (बार्हस्पत्य) 3 (भारद्वाज) - (त्र्यार्षेय), प्रवरान्वित (भारद्वाज) सगोत्रः, आपस्तंब सूत्रः, तैत्तिरीय कृष्ण यजु श्शाखाध्यायी, ....... शर्माहं भो अभिवादये। • कायेन वाचा मनसेंद्रियै र्वा बुद्ध्यात्मना वा प्रकृते स्स्वभावात्। करोमि यद्य थ्सकलं परस्मै नारायणायेति समर्पयामि।। • आब्रह्मलोका दाशेषा दालोका लोकपर्वतात्। ये सन्ति ब्राह्मणा देवा स्तेभ्यो नित्य न्नमो नमः।। ओम् तथ्सत्। श्री परमेश्वरार्पणमस्तु। ।।जय गुरुदेवदत्त।। ==00==