पुरुष सूक्त विधान पूजा
आचम्य . . . श्री परमेश्वर मुद्दिश्य . . . प्रीत्यर्थं, संभवद्भि र्द्रव्यैः, संभवद्भि रुपचारैः, संभवता नियमेन, पुरुष सूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये।।
अस्य श्री पुरुषसूक्तस्य, प्रजापतिः काण्डर्षिः, अनुष्टुप् छन्दः, अन्त्यानां त्रयाणां त्रिष्टुप्, परम पुरुषो देवता, भगवत्प्रसाद सिद्ध्यर्थे, पारायणे अर्चने विनियोगः।।
केचनात्र पुरुषसूक्त न्यासं कुर्वन्ति।
पुरुष सूक्त न्यासः
वामहस्ते- ओं सहस्रशीर्षा पुरुषः ............... द्दशाङ्गुलम्।।
दक्षिण हस्ते-ओं पुरुष एवेद ................. यदन्नेनातिरोहति।।
वाम पादे-ओं एतावानस्य .................. त्रिपा दस्यामृतं दिवि।।
दक्षिण पादे-ओं त्रिपादूर्ध्व .................... साशनानशने अभि।।
वाम जंघे-ओं तस्माद्विराड जायत .................. मथोपुरः।।
दक्षिण जंघे-ओं यत्पुरुषेण ................. इध्मश्शरद्धविः।।
गुह्ये-ओं सप्तास्यासन्न् ............... पुरुषं पशुं।।
नाभौ-ओं तं यज्ञं बर्हिषि ............... ऋषयश्चये।।
हृदि-ओं तस्माद्यज्ञात्सर्व हुतः .............. ग्राम्याश्चये।।
कंठे-ओं तस्मद्यज्ञात्सर्व हुतः....... यजुस्तस्मा दजायत।।
वामबाहौ-ओं तस्मादश्वा ................ अजावयः।।
दक्षिण बाहौ-ओं यत्पुरुषं .................... पादा वुच्येते।।
मुखे-ओं ब्राह्मणोस्यमुख ........... शूद्रो अजायत।।
वामकर्णे-ओं चन्द्रमा मनसो............... वायुरजायत।।
दक्षिण कर्णे-ओं नाभ्या आसी .................. अकल्पयन्न्।।
वामनेत्रे-ओं वेदाहमेतं ................... यदास्ते।।
दक्षिण नेत्रे-ओं धातापुरस्ता ................... अयनाय विद्यते।।
शिरसि-ओं यज्ञेन मयजन्त .................... साध्यास्सन्ति देवाः।।
स्थानानि
मूर्ध्नि-केशवाय नमः
ललाटे-नारायणाय नमः
कर्णयोः-माधवाय ननमः
नेत्रयोः-गोविन्दाय नमः
घ्राणे-विष्णवे नमः
मुखे-मधुसूदनाय नमः
कण्ठे-त्रिविक्रमाय नमः
भुजयोः-वामनाय नमः
हृदि-श्रीधराय नमः
नाभौ-हृषीकेशाय नमः
कट्यां-पद्मनाभाय नमः
पादयोः-दामोदराय नमः
कवचम्
•पुरस्ता त्केशव पातु चक्री जांबूनद प्रभः।
पश्चा न्नारायण श्शङ्खी नील जीमूत सन्निभः।।
•ऊर्ध्व मिन्दीवर श्यामो माधवोव्या द्गदाधरः।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान्।।
•उत्तरे हलभृ द्विष्णु पद्मकिञ्जल्क सन्निभः।
आग्नेय्या मरविन्दाभो मुसली मधुसूदनः।।
•त्रिविक्रम खड्गपाणि र्नैर्ऋत्यां ज्वलन प्रभः।
वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान्।।
•ईशान्यां पुण्डरीकाक्ष श्श्रीधर पट्टिशायुधः।
विद्युत्र्पभोहृषीकेशो ह्यधस्ता द्दिशि मुद्गरी।।
•हृत्पद्मे पद्मनाभो मे सहस्रार्क समप्रभः।
सर्वायुध स्सर्वशक्ति - स्सर्वज्ञ स्सर्वतो मुखः।।
•इंद्रगोपक सङ्काश पाशहस्तोपराजितः।
स बाह्याभ्यन्तरं देवो व्याप्य दामोदर स्स्थितः।।
•एवं सर्वत्र निश्छिद्रं नाम द्वादश पंजरम्।
प्रविष्टोहं न मे किञ्चि - द्भयमस्ति कदाचन।।
-----
ओं अतो देवा अवन्तु नो यतो विष्णु र्विचक्रमे। पृथिव्या स्सप्त धामभिः।।
ओं इदँ विष्णु र्विचक्रमे त्रेधा निदधे पदम्। समूळ्ह मस्य पासुरे।।
ओं त्रीणि पदा विचक्रमे विष्णु र्गोपा अदाभ्यः। अतो धर्माणि धारयन्न्।।
ओं विष्णो कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्य स्सखा।।
तद्विष्णो परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षु राततम्।
ओं तद्विप्रासो विपन्यवो जागृवांस स्समिन्धते। विष्णो र्यत्परमं पदम्।।
ओं भूर्भुवस्सुवरोमिति दिग्बन्धः।।
ध्यानम्
•गोक्षीराभं पुण्डरीकायताक्षं चक्राब्जाद्यै र्भूषणै र्भूषिताङ्गम्।
श्री भूमिभ्या मर्चिते योग पीठे य स्तन्देवं पूजये त्पौरुषेण।।
•यो जपे त्पौरुषं सूक्तं त्रिवारन्तु दिने दिने।
पारायण फलं तस्य वेदानां वै सहस्रशः।।
तीर्थावाहनम्
•ब्रह्माण्डोदर तीर्थानि करै स्स्पृष्टानि ते रवे।
तेन सत्येन मे देव तीर्थं देहि दिवाकर।। (सूर्यं संप्रार्थ्य)
सूर्यमण्डला.दङ्कुशमुद्रया तीर्थान्यावाह्य।।
•यस्य केशेषु जीमूतो नद्य.स्सर्वाङ्गसन्धिषु।
कुक्षौ समुद्रा.श्चत्वार स्तस्मै तोयात्मने नमः।।
कलश पूजा
तत कलश पूजां करिष्ये।।
•कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा स्स्मृताः।।
•कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।।
•अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः।
•आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।
आ कलशेषु धावति पवित्रे परिषिच्यते। उक्थै र्यज्ञेषु वर्धते।।
आपोवा इद सर्वं विश्वा भूता न्याप प्राणा वा आप पशव आपोन्न मापोमृत माप स्सम्राडापो विराडाप स्स्वराडाप श्छंदास्यापो ज्योतीष्यापो यजूष्याप स्सत्य माप स्सर्वा देवता आपो भूर्भुव स्सुव राप ओम्।।
•गङ्गे च यमुने कृष्णे गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।।
आयान्तु देव पूजार्थं दुरितक्षय कारकाः। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य। देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।।
ओं भूर्भुवस्सुवः। ओं तथ्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।।
इति गायत्र्या कलशोदकं त्रिवारमभिमन्त्र्य।। प्रणवेन द्वादशवार मभिमन्त्र्य।।
शङ्ख पूजा
(शङ्ख चक्र योनि सुरभि मुद्राः प्रदर्श्य। अस्त्रेण दश दिग्बन्धः। कूर्ममुद्रया कलशोदकं प्रच्छाद्य।)
कलशोदकेन शङ्ख मापूर्य। शङ्खे गंध पुष्पाक्षतान् निक्षिप्य। तत श्शङ्ख पूजां करिष्ये।।
ओं शङ्खपीठे - ब्रह्माणमावाहयामि।
ओं शङ्खमध्ये - आदित्य मावाहयामि।
शङ्खहृदये - चन्द्र मावाहयामि।
शङ्खाग्रे - गंगां सरस्वतीं च आवाहयामि।
शङ्खे हस्तं प्रसार्य।।
वाता ज्जातो अन्तरिक्षा द्विद्युतो ज्योतिषस्परि। स नो हिरण्यजा श्शङ्ख कृशन पात्वंहसः।।
यो अग्रतो रोचनानां समुद्रा दधि जज्ञिषे। शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे।। 2।।
शङ्खेनामीवा ममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषज कृशन पात्वंहसः।। 3।।
दिवि जात स्समुद्रज स्सिन्धुत स्पर्याभृतः। स नो हिरण्यजा श्शङ्ख आयुष्प्रतरणो मणिः।। 4।।
समुद्रा ज्जातो मणि र्वृत्रा ज्जातो दिवाकरः। सो अस्मा न्त्सर्वत पातु हेत्या देवासुरेभ्यः।। 5।।
हिरण्याना मेकोसि सोमा त्त्वमधि जज्ञिषे। रथे त्वमसि दर्शत इषुधौ रोचन स्त्वं प्रण आयूंषि तारिषत्।। 6।।
देवाना मस्थि कृशनं बभूव तदात्मन्व च्चरत्यप्स्व1(अ)न्तः। तत्ते बध्ना म्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शन स्त्वाभि रक्षतु।। 7।।
•शङ्खं चन्द्रार्कदैवत्यं, विद्यात् कुक्षा.वपां पतिम्।।
पृष्ठे प्रजापतिं विद्या दग्रे गङ्गां सरस्वतीम्।।
•पृथिव्यां यानि तीर्थानि वासुदेवस्य चाज्ञया।
शङ्खे तिष्ठन्ति सर्वाणि तस्माच्छङ्खं प्रपूजयेत्।।
•त्वं पुरा सागरोत्पन्नो विष्णुना विधृत करे।
पूजित स्सर्व देवैश्च पाञ्चजन्य नमोस्तुते।।
•गर्भा दैत्यादि भूतानां विदीर्यन्ते सहस्रशः।
तव नादेन पाताळे पाञ्चजन्य नमोस्तुते।।
•दर्शनेनापि शङ्खस्य स्पर्शनेन तु सर्वतः।
विलयं यान्ति पापानि हिमव द्भास्करोदये।।
स्तूया.च्छङ्खं करे धृत्वा मन्त्रै.रेभिस्तु वैष्णवैः।
अनेन शङ्खोदकेन देवोपकरणानि संप्रोक्ष्य। पूजाद्रव्याणि संप्रोक्ष्य। देवं आत्मानं च संप्रोक्ष्य, पुनश्शङ्खं पूरयित्वा। तत पीठार्चनं कुर्यात्।।
पीठ पूजा –
ओं आधार शक्त्यै नमः। मूल प्रकृत्यै नमः। मत्स्याय नमः। कूर्माय नमः। अनन्ताय नमः। शेषाय नमः। गरुडाय नमः।
प्राग्द्वारे-द्वारश्रियै नमः। धात्रे नमः। विधात्रे नमः।।
दक्षिण द्वारे-द्वारश्रियै नमः। चण्डाय नमः। प्रचण्डाय नमः।।
पश्चिम द्वारे - द्वारश्रियै नमः। जयाय नमः। विजयाय नमः।।
उत्तर द्वारे -द्वारश्रियै नमः। बलाय नमः। प्रबलाय नमः।।
चिच्छक्त्यैनमः। मायाशक्त्यै नमः। गङ्गायै नमः। यमुनायै नमः। दिग्गजेभ्यो नमः। केसरेभ्यो नमः। तन्मध्ये श्वेत द्वीपाय नमः। श्वेत द्वीप मध्ये वेदिकायै नमः। वेदी मध्ये कल्पवृक्षाय नमः। कल्पवृक्ष स्याधस्ता द्रत्न सिंहासनाय नमः।
तन्मध्ये - श्री रामचन्द्रपरब्रह्मणे नमः।।
ध्यानम्
•वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पक मासनं मणिमये वीरासने संस्थितम्।
•अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य परं
व्याख्यान्तं भरतादिभि परिवृतं रामं भजे श्यामलम्।।
•शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाकारं गगन सदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमल नयनं योगिहृद्ध्यान गम्यं
वन्दे विष्णुं भवभय हरं सर्वलोकैक नाथम्।।
सहस्रशीर्षेत्यावाहनम् -
ओं सहस्रशीर्षा पुरुषः। सहस्राक्ष स्सहस्रपात्। स भूमिँ विश्वतो वृत्वा। अत्यतिष्ठ द्दशाङ्गुलम्।।
•ज्योतिश्शान्तं सर्वलोकान्तरस्थ - मोङ्काराख्यं योगिहृ द्ध्यान गम्यम्।
साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णु मावाहयामि।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आवाहयामि।
पुरुष एवेदमित्यावाहनम् -
पुरुष एवेद सर्वम्। यद्भूतँ यच्च भव्यम्। उतामृ तत्वस्येशानः। यदन्नेनातिरोहति।।
•कल्पद्रु मूले मणि वेदि मध्ये सिंहासनं स्वर्ण मयं सुरत्नम्।
विचित्र वस्त्रावृत मच्युत प्रभो गृहाण लक्ष्मी धरणी समन्वित।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आसनं समर्पयामि।
एतावानस्येति पाद्यम् -
एतावानस्य महिमा। अतो ज्यायाश्च पूरुषः। पादोस्य विश्वा भूतानि। त्रिपा दस्यामृत न्दिवि।।
•श्री विष्णु स्सर्वदेवाना मधिक स्सर्वकामदः।
मया निवेदितं तुभ्यं सङ्गृहाण सुपाद्यकम्।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। पादारविन्दयोः, पाद्यं समर्पयामि)
त्रिपादूर्ध्व इत्यर्घ्यम्
त्रिपादूर्ध्व उदै त्पुरुषः। पादोस्येहाभवात्पुनः। ततो विष्वङ्व्यक्रामत्। साशनानशने अभि।
•गङ्गाजलं समानीतं सुवर्ण कलशे स्थितम्।
अर्घ्यं गृहाण भगवन् कालरूप नमोस्तुते।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। हस्तयोः अर्घ्यं समर्पयामि।
तस्माद्विरादित्याचमनम् -
तस्मा द्विराडजायत। विराजो अधि पूरुषः। स जातो अत्यरिच्यत। पश्चाद्भूमि मथो पुरः।।
•जनार्दनाय देवाय समस्त जगदात्मने।
निर्मल ज्ञान रूपाय दत्त माचमनीयकम्।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। मुखे शुद्धाचमनीयं समर्पयामि।
यत्पुरुषेणेति मधुपर्कः -
यत्पुरुषेण हविषा। देवा यज्ञ मतन्वत। वसन्तो अस्याॾसी दाज्यम्। ग्रीष्म इध्म श्शरद्धविः।।
•मध्वाज्य दधि संयुक्तं स्वर्ण पात्रे प्रतिष्ठितम्।
मधुपर्कं गृहाण त्वं त्वं लक्ष्मीकान्त नमोस्तुते।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। मधुपर्कं समर्पयामि।
सप्तास्यासन्निति स्नानम् -
सप्तास्यास न्परिधयः। त्रिस्सप्त समिध कृताः। देवा यद्यज्ञ न्तन्वानाः। अबध्न न्पुरुषं पशुम्।।
•तीर्थोदकै काञ्चन कुम्भसंस्थै स्सुवासितै र्देव कृपारसार्द्रैः।
मयार्पितं स्नान मिदं गृहाण पादाब्ज निष्ठ्यूत नदीप्रवाह।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। शुद्धोदक स्नानं समर्पयामि।
तं यज्ञमिति वस्त्रम् -
तँ यज्ञं बर्हिषि प्रौक्षन्न्। पुरुष ञ्जात मग्रतः। तेन देवा अयजन्त। साध्या ऋषयश्च ये।।
•स्वर्णाञ्चलं स्वर्ण विचित्र शोभितं कौशेय युग्मं परिकल्पितं मया।
दामोदर प्रावरणं गृहाण मायाचल प्राकृत दिव्यरूप।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। वस्त्रयुग्मं समर्पयामि।
तस्माद्यज्ञादिति यज्ञोपवीतम् -
तस्माद्यज्ञा थ्सर्वहुतः। संभृतं पृषदाज्यम्। पशू स्ताश्चक्रे वायव्यान्। आरण्यान् ग्राम्याश्च ये।।
•सुवर्ण तन्तूद्भव यज्ञसूत्रं मुक्ताफल स्यूत मनेक रत्नम्।
गृहाण तद्वत्कृत मुत्तरीयं स्वकर्मसूत्रं धरते नमोस्तु।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। यज्ञोपवीतं समर्पयामि।
तस्माद्यज्ञादिति गन्धः -
तस्माद्यज्ञा थ्सर्वहुतः। ऋच स्सामानि जज्ञिरे। छन्दाॼसि जज्ञिरे तस्मात्। यजु स्तस्मा दजायत।।
•कस्तूरिका कर्दम चन्दनानि काश्मीर संयोजित गन्ध सारैः।
विलेपनं स्वीकुरु देवदेव लक्ष्मी कुचासङ्ग विलेपनाङ्ग।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। गन्धं समर्पयामि।।
तस्मादश्वा इति पुष्पम् -
तस्मा दश्वा अजायन्त। ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्। तस्मा ज्जाता अजावयः।।
•चामन्तिका वकुळ चंपक पाटलाब्ज पुन्नाग जाति करवीर रसाल पुष्पैः।
बिल्वप्रवाळ तुलसीदळ मल्लिकाभि स्त्वां पूजयामि जगदीश्वर वासुदेव।।
•आराम पुष्पाणि मनोहरानि जलाशयस्थानि सुपल्लवानि।
सुवर्ण पुष्पाणि मयार्पितानि गृहाण श्री वत्सधर प्रसीद।।
•करवीरै र्जाति कुसुमै श्चम्पकै र्वकुळै श्शुभैः।
शतपत्रैश्च कल्हारै रर्चये त्पुरुषोत्तमम्।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नानाविध पुष्पाणि समर्पयामि।
•केयूर कटके चैव हस्ते चित्राङ्गुळीयकम्।
माणिक्योल्लासि मकुटं कुण्डले हार मुत्तमम्।।
•नाभौ नायक रत्नञ्च नूपुरौ पादयुग्मयोः।
अङ्गुळी मुद्रिकाश्चैव गृह्यन्ता मस्मदर्पिताः।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नानाविधान्याभरणानि समर्पयामि।
अथ श्रीरामाष्टोत्तर शतनाम पूजां करिष्ये।।
अष्टोत्तर शतनामावलिः
1. श्री रामाय नमः
2. श्री रामभद्राय नमः
3. श्री रामचंद्राय नमः
4. श्री शाश्वताय नमः
5. श्री राजीवलोचनाय नमः
6. श्री श्रीमते नमः
7. श्री राजेन्द्राय नमः
8. श्री रघु पुङ्गवाय नमः
9. श्री जानकी वल्लभाय नमः
10. श्री जैत्राय नमः
11. श्री जितामित्राय नमः
12. श्री जनार्दनाय नमः
13. श्री विश्वामित्र प्रियाय नमः
14. श्री दान्ताय नमः
15. श्री शरणत्राण तत्पराय नमः
16. श्री वालिप्रमथनाय नमः
17. श्री वाग्मिने नमः
18. श्री सत्यवाचे नमः
19. श्री सत्यविक्रमाय नमः
20. श्री सत्यव्रताय नमः
21. श्री व्रतधराय नमः
22. श्री सदा हनुमदाश्रिताय नमः
23. श्री कौसलेयाय नमः
24. श्री खरध्वंसिने नमः
25. श्री विराधवध पण्डिताय नमः
26. श्री विभीषण परित्रात्रे नमः
27. श्री हरकोदण्ड खण्डनाय नमः
28. श्री सप्तताळ प्रभेत्रे नमः
29. श्री दशग्रीव शिरोहराय नमः
30. श्री जामदग्न्य
महादर्पदळनाय नमः
31. श्री ताटकान्तकाय नमः
32. श्री वेदान्त साराय नमः
33. श्री वेदात्मने नमः
34. श्री भवरोगस्य भेषजाय नमः
35. श्री दूषण त्रिशिरोहन्त्रे नमः
36. श्री त्रिमूर्तये नमः
37. श्री त्रिगुणात्मकाय नमः
38. श्री त्रिविक्रमाय नमः
39. श्री त्रिलोकात्मने नमः
40. श्री पुण्यचारित्र कीर्तनाय नमः
41. श्री त्रिलोक रक्षकाय नमः
42. श्री धन्विने नमः
43. श्री दण्डकारण्य कर्तनाय नमः
44. श्री अहल्याशाप शमनाय नमः
45. श्री पितृभक्ताय नमः
46. श्री वरप्रदाय नमः
47. श्री जितेन्द्रियाय नमः
48. श्री जितक्रोधाय नमः
49. श्री जितामित्राय नमः
50. श्री जगद्गुरवे नमः
51. श्री ऋक्षावानर सङ्घातिने नमः
52. श्री चित्रकूट समाश्रयाय नमः
53. श्री जयन्तत्राण वरदाय नमः
54. श्री सुमित्रा पुत्रसेविताय नमः
55. श्री सर्वदेवाधि देवाय नमः
56. श्री मृतवानर जीवनाय नमः
57. श्री मायामारीच हन्त्रे नमः
58. श्री महादेवाय नमः
59. श्री महाभुजाय नमः
60. श्री सर्वदेव स्तुताय नमः
61. श्री सौम्याय नमः
62. श्री ब्रह्मण्याय नमः
63. श्री मुनिसंस्तुताय नमः
64. श्री महायोगिने नमः
65. श्री महोदाराय नमः
66. श्री सुग्रीवेप्सित राज्यदाय नमः
67. श्री सर्वपुण्याधिक फलाय नमः
68. श्री स्मृत सर्वाघनाशनाय नमः
69. श्री आदि पुरुषाय नमः
70. श्री परम पुरुषाय नमः
71. श्री महा पुरुषाय नमः
72. श्री पुण्योदयाय नमः
73. श्री दयासाराय नमः
74. श्री पुराण पुरुषोत्तमाय नमः
75. श्री स्मित भाषिणे नमः
76. श्री मितभाषिणे नमः
77. श्री पूर्व भाषिणे नमः
78. श्री राघवाय नमः
79. श्री अनन्त गुण गंभीराय नमः
80. श्री धीरोदात्त गुणोत्तमाय नमः
81. श्री माया मानुष चरित्राय
82. श्री महादेवादि पूजिताय नमः
83. श्री सेतुकृते नमः
84. श्री जितवाराशये नमः
85. श्री सर्वतीर्थ मयाय नमः
86. श्री हरये नमः
87. श्री श्यामाङ्गाय नमः
88. श्री सुन्दराय नमः
89. श्री शूराय नमः
90. श्री पीतवाससे नमः
91. श्री धनुर्धराय नमः
92. श्री सर्व यज्ञाधिपाय नमः
93. श्री यज्वने नमः
94. श्री जरामरण वर्जिताय नमः
95. श्री विभीषण प्रतिष्ठात्रे नमः
96. श्री सर्वावगुण वर्जिताय नमः
97. श्री परमात्मने नमः
98. श्री परस्मै ब्रह्मणे नमः
99. श्री सच्चिदानन्द विग्रहाय नमः
100. श्री परस्मै ज्योतिषे नमः
101. श्री परस्मै धाम्ने नमः
102. श्री पराकाशाय नमः
103. श्री परात्पराय नमः
104. श्री परेशाय नमः
105. श्री पारगाय नमः
106. श्री पराय नमः
107. श्री सर्वदेवात्मकाय नमः
108. श्री परस्मै नमः
यत्पुरुष मिति धूपः -
यत्पुरुषँ व्यदधुः। कतिधा व्यकल्पयन्न्। मुख ङ्किमस्य कौ बाहू। कावूरू पादा वुच्येते।।
•श्री खण्ड लाक्षा रस कुन्द दिव्य - कर्पूर कालागरु चंदनानि।
खचोर कृष्णागरु देवदारु माचीयुतं धूप मिदं गृहाण।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः धूप माघ्रापयामि।
ब्राह्मणोस्य मुख मिति दीपः -
ब्राह्मणोस्य मुख मासीत्। बाहू राजन्य कृतः। ऊरू तदस्य यद्वैश्यः। पद्भ्याॼ शूद्रो अजायत।।
•सूर्येन्दु कोटिप्रभ वासुदेव दीपावळी गोघृत वर्तियुक्ता।
स्वमाययान्धीकृत सर्वलोक ज्ञान प्रदीपं कुरु ते नमोस्तु।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। दीपं दर्शयामि। धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि।
चन्द्रमा मनसो जात इति नैवेद्यम् -
चन्द्रमा मनसो जातः। चक्षो स्सूर्यो अजायत। मुखा दिन्द्र श्चाग्निश्च। प्राणा द्वायु रजायत।
सत्य न्त्वर्तेन परिषिञ्चामि। अमृतमस्तु। अमृतोपस्तरणमसि।।
•सौवर्णस्थालि मध्ये मणिगण खचिते गोघृताक्तान् सुपक्वान्
भक्ष्यान्भोज्यांश्च लेह्या नपरिमित रसान् चोष्य मन्नं निधाय।
•नानाशाकै रुपेतं दधि मधु सगुड क्षीरपानीय युक्तं
तांबूलञ्चापि विष्णोः प्रतिदिवस महं मानसे कल्पयामि।।
ओं प्राणाय स्वाहा। ओं अपानाय स्वाहा। ओं व्यानाय स्वाहा। ओं उदानाय स्वाहा। ओं समानाय स्वाहा।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नैवेद्यं निवेदयामि।
नाभ्या आसीदिति तांबूलम्
नाभ्या आसी दन्तरिक्षम्। शीर्ष्णो द्यौ स्समवर्तत। पद्भ्यां भूमि र्दिश श्श्रोत्रात्। तथा लोका अकल्पयन्न्।।
•पूगीफलै स्सकर्पूरै र्नागवल्ली दळैर्युतम्।
मुक्ताचूर्ण समायुक्तं तांबूलं प्रतिगृह्यताम्।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। ताम्बूलं समर्पयामि।
वेदाह मेत मिति नीराजनम् -
वेदाह मेतं पुरुषं महान्तम्। आदित्य वर्ण न्तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाभिवदन् यदास्ते।।
रामं शुभाङ्गं हरिमद्वितीयं धर्मैकमूर्तिं महिताच्छकीर्तिम्।
सीतापतिं शत्रुनिषूदनं मे हृदम्बुजावासमहं नमामि।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। नीराजनं सन्दर्शयामि। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। (रक्षां गृह्णामि। श्रीमद्रमारमण गोविन्दा ... गोविन्द)
धाता पुरस्ता दिति मन्त्रपुष्पम् -
धाता पुरस्ता द्यमुदाजहार। शक्र प्रविद्वान् प्रदिश श्चतस्रः। तमेवँ विद्वा नमृत इह भवति। नान्य पन्था अयनाय विद्यते।।
• मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि।
प्रदक्षिणम् -
•यानि कानि च पापानि जन्मान्तर कृतानि च।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदेपदे।।
•पापोहं पापकर्माहं पापात्मा पापसम्भवः।
त्राहि मां कृपया देव शरणागत वत्सल।।
•अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात्काकारुण्य भावेन रक्ष रक्ष जनार्दन।।
श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः। आत्म प्रदक्षिण नमस्कारान् समर्पयामि।। पुनपूजां करिष्ये।
छत्र माच्छादयामि। चामरे वीजयामि। गीतं श्रावयामि। वाद्यं घोषयामि। नृत्यं दर्शयामि। आंदोळिका मारोहयामि। गजा नारोहयामि। अश्वा नारोहयामि। समस्त राजोपचार देवोपचार षोडशोपचारान् समर्पयामि।।
•यस्य स्मृत्या च नामोक्त्या तप पूजा क्रियादिषु।
न्यूनं संपूर्णताँ याति सद्यो वन्दे तमच्युतम्।
•मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते।।
अनेन ध्यानावाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मकः, श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्ससमेत श्श्री रामचन्द्र स्वामी सुप्रीणातु।। एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।।
ओं यज्ञेन यज्ञ मयजन्त देवा स्तानि धर्माणि प्रथमान्यासन्न्। ते ह नाकं महिमान स्सचन्ते यत्र पूर्वे साध्या स्सन्ति देवाः।।
श्री सीतालक्ष्मण भरत शत्रुघ्न हनुमत्ससमेत श्श्रीरामचन्द्रपरब्रह्मणे नमः।यथास्थानमुद्वासयामि। शोभनार्थं क्षेमाय पुनरागमनाय च।
।।इति पुरुषसूक्त विधान पूजा समाप्ता।।
==00==
|