42

                        
                        
महाविष्णु लघु पूजा (पुराणोक्तविधिः) आचम्य . . . श्री परमेश्वर मुद्दिश्य . . . प्रीत्यर्थं, संभवद्भि र्द्रव्यैः, संभवद्भि रुपचारैः, संभवता नियमेन, यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये।। कलश पूजा तत कलश पूजां करिष्ये।। •कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः। मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा स्स्मृताः।। •कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा। ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।। •अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः। •आयान्तु देव पूजार्थं दुरितक्षय कारकाः।। •गङ्गे च यमुने कृष्णे गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।। आयान्तु देव पूजार्थं दुरितक्षय कारकाः। कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य। देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।। ध्यानम् •वैदेही सहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पक मासनं मणिमये वीरासने संस्थितम्। •अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य परं व्याख्यान्तं भरतादिभि परिवृतं रामं भजे श्यामलम्।। •शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाकारं गगन सदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमल नयनं योगिहृद्ध्यान गम्यं वन्दे विष्णुं भवभय हरं सर्वलोकैक नाथम्।। आवाहनम् - •ज्योतिश्शान्तं सर्वलोकान्तरस्थ - मोङ्काराख्यं योगिहृ द्ध्यान गम्यम्। साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णु मावाहयामि।। भगवते श्रीमहाविष्णवे नमः। आवाहयामि। आसनम् - •कल्पद्रु मूले मणि वेदि मध्ये सिंहासनं स्वर्ण मयं सुरत्नम्। विचित्र वस्त्रावृत मच्युत प्रभो गृहाण लक्ष्मी धरणी समन्वित।। भगवते श्रीमहाविष्णवे नमः। आसनं समर्पयामि।  पाद्यम् - •श्री विष्णु स्सर्वदेवाना मधिक स्सर्वकामदः। मया निवेदितं तुभ्यं सङ्गृहाण सुपाद्यकम्।। भगवते श्रीमहाविष्णवे नमः। पादारविन्दयोः, पाद्यं समर्पयामि) अर्घ्यम् •गङ्गाजलं समानीतं सुवर्ण कलशे स्थितम्। अर्घ्यं गृहाण भगवन् कालरूप नमोस्तुते।। भगवते श्रीमहाविष्णवे नमः। हस्तयोः अर्घ्यं समर्पयामि। आचमनम् - •जनार्दनाय देवाय समस्त जगदात्मने। निर्मल ज्ञान रूपाय दत्त माचमनीयकम्।। भगवते श्रीमहाविष्णवे नमः। मुखे शुद्धाचमनीयं समर्पयामि।  मधुपर्कम् - • मध्वाज्य दधि संयुक्तं स्वर्ण पात्रे प्रतिष्ठितम्। मधुपर्कं गृहाण त्वं त्वं लक्ष्मीकान्त नमोस्तुते।। भगवते श्रीमहाविष्णवे नमः। मधुपर्कं समर्पयामि।  स्नानम् - •तीर्थोदकै काञ्चन कुम्भसंस्थै स्सुवासितै र्देव कृपारसार्द्रैः। मयार्पितं स्नान मिदं गृहाण पादाब्ज निष्ठ्यूत नदीप्रवाह।। भगवते श्रीमहाविष्णवे नमः। शुद्धोदक स्नानं समर्पयामि। वस्त्रम् - •स्वर्णाञ्चलं स्वर्ण विचित्र शोभितं कौशेय युग्मं परिकल्पितं मया। दामोदर प्रावरणं गृहाण मायाचल प्राकृत दिव्यरूप।। भगवते श्रीमहाविष्णवे नमः। वस्त्रयुग्मं समर्पयामि।  यज्ञोपवीतम् - • सुवर्ण तन्तूद्भव यज्ञसूत्रं मुक्ताफल स्यूत मनेक रत्नम्। गृहाण तद्वत्कृत मुत्तरीयं स्वकर्मसूत्रं धरते नमोस्तु।। भगवते श्रीमहाविष्णवे नमः। यज्ञोपवीतं समर्पयामि। गन्धः - • कस्तूरिका कर्दम चन्दनानि काश्मीर संयोजित गन्ध सारैः। विलेपनं स्वीकुरु देवदेव लक्ष्मी कुचासङ्ग विलेपनाङ्ग।। भगवते श्रीमहाविष्णवे नमः। गन्धं समर्पयामि।।  पुष्पम् - •चामन्तिका वकुळ चंपक पाटलाब्ज पुन्नाग जाति करवीर रसाल पुष्पैः। बिल्वप्रवाळ तुलसीदळ मल्लिकाभि स्त्वां पूजयामि जगदीश्वर वासुदेव।। •आराम पुष्पाणि मनोहरानि जलाशयस्थानि सुपल्लवानि। सुवर्ण पुष्पाणि मयार्पितानि गृहाण श्री वत्सधर प्रसीद।। •करवीरै र्जाति कुसुमै श्चम्पकै र्वकुळै श्शुभैः। शतपत्रैश्च कल्हारै रर्चये त्पुरुषोत्तमम्।। भगवते श्रीमहाविष्णवे नमः। नानाविध पुष्पाणि समर्पयामि। आभरणम् - •केयूर कटके चैव हस्ते चित्राङ्गुळीयकम्। माणिक्योल्लासि मकुटं कुण्डले हार मुत्तमम्।। •नाभौ नायक रत्नञ्च नूपुरौ पादयुग्मयोः। अङ्गुळी मुद्रिकाश्चैव गृह्यन्ता मस्मदर्पिताः।। भगवते श्रीमहाविष्णवे नमः। नानाविधान्याभरणानि समर्पयामि। अथ नामपूजां करिष्ये।। 1. केशवाय स्वाहा। 2. नारायणाय स्वाहा। 3. माधवाय स्वाहा। 4. गोविन्दाय नमः। 5. विष्णवे नमः। 6. मधुसूदनाय नमः। 7. त्रिविक्रमाय नमः। 8. वामनाय नमः। 9. श्रीधराय नमः। 10. हृषीकेशाय नमः। 11. पद्मनाभाय नमः। 12. दामोदरायनमः। 13. सङ्कर्षणाय नमः। 14. वासुदेवाय नमः। 15. प्रद्युम्नाय नमः। 16. अनिरुद्धाय नमः। 17. पुरुषोत्तमाय नमः। 18. अधोक्षजाय नमः। 19. नारसिंहाय नमः। 20. अच्युताय नमः। 21. जनार्दनाय नमः। 22. उपेन्द्राय नमः। 23. हरये नमः। 24. श्री कृष्णाय नमः।। ( श्री कृष्ण परब्रह्मणे नमः) धूपः - •श्री खण्ड लाक्षा रस कुन्द दिव्य - कर्पूर कालागरु चंदनानि। खचोर कृष्णागरु देवदारु माचीयुतं धूप मिदं गृहाण।। श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्री रामचन्द्र परब्रह्मणे नमः धूप माघ्रापयामि। दीपः - • सूर्येन्दु कोटिप्रभ वासुदेव दीपावळी गोघृत वर्तियुक्ता। स्वमाययान्धीकृत सर्वलोक ज्ञान प्रदीपं कुरु ते नमोस्तु।। भगवते श्रीमहाविष्णवे नमः। दीपं दर्शयामि। धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि। नैवेद्यम् - •सौवर्णस्थालि मध्ये मणिगण खचिते गोघृताक्तान् सुपक्वान् भक्ष्यान्भोज्यांश्च लेह्या नपरिमित रसान् चोष्य मन्नं निधाय। •नानाशाकै रुपेतं दधि मधु सगुड क्षीरपानीय युक्तं तांबूलञ्चापि विष्णोः प्रतिदिवस महं मानसे कल्पयामि।। भगवते श्रीमहाविष्णवे नमः। नैवेद्यं निवेदयामि। तांबूलम् •पूगीफलै स्सकर्पूरै र्नागवल्ली दळैर्युतम्। मुक्ताचूर्ण समायुक्तं तांबूलं प्रतिगृह्यताम्।। भगवते श्रीमहाविष्णवे नमः। ताम्बूलं समर्पयामि।  नीराजनम् - रामं शुभाङ्गं हरिमद्वितीयं धर्मैकमूर्तिं महिताच्छकीर्तिम्। सीतापतिं शत्रुनिषूदनं मे हृदम्बुजावासमहं नमामि।। भगवते श्रीमहाविष्णवे नमः। नीराजनं सन्दर्शयामि। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। (रक्षां गृह्णामि। श्रीमद्रमारमण गोविन्दा ... गोविन्द) मन्त्रपुष्पम् - मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्। पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्।। भगवते श्रीमहाविष्णवे नमः। सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि। प्रदक्षिणम् - •यानि कानि च पापानि जन्मान्तर कृतानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदेपदे।। •पापोहं पापकर्माहं पापात्मा पापसम्भवः। त्राहि मां कृपया देव शरणागत वत्सल।। •अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्काकारुण्य भावेन रक्ष रक्ष जनार्दन।। भगवते श्रीमहाविष्णवे नमः। आत्म प्रदक्षिण नमस्कारान् समर्पयामि।। पुनपूजां करिष्ये। छत्र माच्छादयामि। चामरे वीजयामि। गीतं श्रावयामि। वाद्यं घोषयामि। नृत्यं दर्शयामि। आंदोळिका मारोहयामि। गजा नारोहयामि। अश्वा नारोहयामि। समस्त राजोपचार देवोपचार षोडशोपचारान् समर्पयामि।। •यस्य स्मृत्या च नामोक्त्या तप पूजा क्रियादिषु। न्यूनं संपूर्णताँ याति सद्यो वन्दे तमच्युतम्। •मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन। यत्पूजितं मया देव परिपूर्णं तदस्तु ते।। अनेन ध्यानावाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मकः, श्री सीता लक्ष्मण भरत शत्रुघ्न हनुमत्ससमेत श्श्री रामचन्द्र स्वामी सुप्रीणातु।। एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।। ।।इति पुरुषसूक्त विधान पूजा समाप्ता।। ==00==