30
01 ऋ    01 None    02 ग्र    02 अष्ट    202 अध्या   

                        
                        
 32 द्वात्रिंशत् गणपति नामानि विघ्नेशं सर्वविघ्नस्य मोचनाय मुहुर्मुहुः। हृदा कायेन वाचापि नत्वा कार्यं समारभे।। बाल स्तरुण भक्तौ च वीरश्शक्तिर् द्विज स्तथा। सिद्ध उच्छिष्ट क्षिप्रो हेरंब नामकः।। लक्ष्मीगणपतिश्चैव महाविघ्नेश्वर स्तथा। विजयः कल्पनृत्तश्चाऽप्यूर्ध्व विघ्नेश उच्यते।। एकाक्षरो वरश्चैव त्र्यक्षरः क्षिप्रदायकः। हरिद्राख्य श्चैकदन्त स्सृष्टि रुद्दंडनामकः।। ऋणमोचनको ढुंढिर् द्विमुख स्त्रिमुख स्तथा। सिंह योगश्च दुर्गश्च देव स्संकटहारकः।। द्वात्रिंशद् विघ्नराजाख्या स्तेषां ध्यान मथोच्यते।। ==00==