नवग्रह - आराधनम्
1. नवग्रह मण्डल, विषयाः
> मध्येवर्तुल मण्डल मादित्याय, अर्क समिधः, रक्तवर्णः, गोधूमाः
> आग्नेय्यां चतुरश्र सोमाय। पालाश समिधः, श्वेतवर्णः,व्रीहयः
> दक्षिणे त्रिकोण मङ्गारकाय। खादिर समिधः, रक्त वर्णः, आढकाः
> ईशान्यां बाणाकारं बुधाय। अपामार्ग समिधः, पीत वर्णः, मुद्गाः
> उत्तरे दीर्घचतुरस्रं बृहस्पतये। अश्वत्थ समिधः, कनक वर्णः, चणकाः
> प्राक्पञ्च कोण शुक्राय। औदुम्बर समिधः, श्वेत वर्णः., राजमाषाः
> पश्चिमे धनुराकार शनैश्चराय। शमी समिधः, नीलवर्णः, तिलाः
> नैर्ऋत्यां शूर्पाकारं राहवे। दूर्वाः,कृष्ण वर्णः, माषाः
> वायव्यां ध्वजाकार ङ्केतवे।। कुशाः, चित्र वर्णः, कुळुत्थाः
1. नवग्रह मन्त्र विषयाः
> आसत्येनाग्नि न्दूतं कद्रुद्रायेत्यादित्याय।।
> आप्यायस्वा, प्सुमे, गौरीमिमायेति सोमाय।।
> अग्निर्मूर्धा स्योनापृथिवी, क्षेत्रस्य पतिना वय मित्यङ्गारकाय।।
> उद्बुध्य स्वाग्ने, इदँ विष्णुस्सहस्रशीर्षायपुरुष, इति बुधाय।।
> बृहस्पते, ब्रह्मजज्ञान, मिन्द्रँवो विश्वत स्परीति बृहस्पतये।।
> शुक्रन्ते अन्य, दिन्द्राणीन्द्र, मरुत्व श्शुक्राय।।
> शमग्नि, र्यमाय, प्रजापते नेति शनैश्चराय।।
> कयानश्चित्र, आयङ्गौर्नमो अस्तु सर्पेभ्य इति राहवे।।
> केतुं कृण्वन्न्, सचित्र चित्रं, ब्रह्मादेवानामिति केतवे।।
गृहस्य ईशानदिग्भागे नवग्रहाराधनं कुर्यात्। नूतनवस्त्र द्वयेन मण्डप द्वयमासाद्य, तस्योपरि यथाशक्ति तंडुलान्निक्षिप्य, तत्र ताम्रनिर्मित कलशद्वयं निधाय। तत्र पंचपल्लवानि नारिकेळ फलपुष्पादिकं कलशे निधाय।। नूतन वस्त्रेणावेष्ट्य।।
> ताम्रकात् स्फाटिकाद् रक्त - चन्दनात्, स्वर्णका दुभौ।
राजता दयस स्सीसा त्कांस्या त्कार्या ग्रहाः क्रमात्।।
> नक्षत्र प्रतिमाणान्तु स्सुवर्णं लोह मिष्यते।।
2. प्रधान संकल्पः
आचम्य, प्राणानायम्य, गणपति मभ्यर्च्य, पुण्याहं वाचयित्वा, पूर्वोक्तैवङ्गुण ... प्रीत्यर्थं, मम, (अमुक यजमानस्य) जन्मराशिवशात्, नामराशि वशात्, जन्म नक्षत्र वशात्, नामनक्षत्र वशात्, जन्म लग्न वशात्, नाम लग्न वशात्, जन्मांश वशात्, नामांश वशाच्च महादशांतर्दशा वशात्, षड्बल वेध वशात्, गोचार वेध वशात्, त्रिविध शास्त्रोक्त वेध वशात्, काल चक्र वशात्, सर्वतो भद्र चक्र वशाच्च, अष्टक वर्ग जीवरूपादि बलैः – यामळ प्रोक्त वशाच्च,
मम जन्म कर्म साङ्घातिक – सामुदायिक, भावग्रह वशात्, पक्षग्रह वशात्,नक्षत्र ग्रह वशाच्च, भूतग्रह वशाच्च, भूताद्यन्तरिक्ष महोत्पातक, दुस्स्वप्न दुश्शकुन वशाच्च योरिष्ट स्सूचितः, तदरिष्ट परिहार द्वारा आयुष्याभिवृद्ध्यर्थं, आदित्यादीनां नवानां ग्रहाणां मध्ये ये ये ग्रहाः अरिष्टस्थानेषु स्थिताः, तैस्तैः क्रियमाण, करिष्यमाण, वर्तमान वर्तिष्यमाण सूचित – आगामि सर्वारिष्ट परिहारद्वारा शुभस्थान फलावाप्त्यर्थं, तेषा न्तेषा ङ्ग्रहाणा मानुकूल्य सिद्ध्यर्थं,
ये ये ग्रहा श्शुभस्थानेषु स्थिताः, तेषा न्तेषा ग्रहाणा मतिशयित शुभफलावाप्त्यार्थं, मम क्षेम स्थैर्य, विजयाभयायु रारोग्यैश्वर्य फलावाप्त्यर्थं, अपमृत्यु परिहार द्वारा आयुष्याभिवृद्ध्यर्थं, .... नक्षत्र पूर्वक - आदित्यादि नवग्रह देवता उद्दिश्य, (नक्षत्र पूर्वक) आदित्यादि नवग्रह देवता प्रीत्यर्थं, (नक्षत्र पूर्वक) नवग्रह मखं कल्पोक्त विधानेन (आचार्याद्यृत्विङ्मुखेन) करिष्ये।। तदङ्गत्वेन नक्षत्र नवग्रह प्रतिमा शोधनादिकं करिष्ये।।
> दधि सर्पि र्मधु क्षीरै श्शर्करेण फलै स्सह।
प्रक्षाळनं प्रकुर्वीत प्रतिमा श्शोधयेद् बुधः।।
पञ्चामृतैः, पञ्चगव्यै श्शुद्धोदकेन चाभिषिच्य।
एवङ्गुण प्रकारेण नक्षत्र देवतां, ग्रहदेवतां, तदधिदेवतां प्रत्यधिदेवताञ्च आवाह्य। (यजुर्वेद नक्षत्रेष्टि प्रकरणे, नक्षत्र मन्त्राः पठिताः। तैस्तै र्मन्त्रै स्तास्ता देवता आवाहयेत्।)
3. नवग्रहाराधनम्
इ। रविः
> सूर्यारिष्टेतु संप्राप्ते सूर्यपूजाञ्च कारयेत्।
सूर्यध्यानं प्रवक्ष्यामि आत्म पीडोपशान्तये।।
आसत्येनेत्यस्य मन्त्रस्य, हिरण्यस्तूप ऋषिः, सविता देवता, त्रिष्टुप्छन्दः। यजमानस्याधि देवता प्रत्यधिदेवता सहित सूर्यग्रह प्रसाद सिद्ध्यर्थे सूर्यग्रहाराधने विनियोगः।।
> वेदी मध्ये ललित कमले कर्णिकायां रथस्थ -
स्सप्ताश्वोर्कोरुण रुचि वपु स्सप्तरज्जु र्द्विबाहुः।
गोत्रे रम्ये बहुविधगुणे काश्यपाख्ये प्रसूतः
काळिङ्गाख्ये विषय जनित प्राङ्मुख पद्महस्तः।।
> पद्मासन पद्मकरो द्विबाहु पद्मद्युति स्सप्त तुरङ्ग वाहः।
दिवाकरो लोकवपु किरीटी मयि प्रसादं विदधातु देवः।।
> ओं आसत्येन रजसा वर्तमानो निवेशय न्नमृतँ मर्त्यञ्च। हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन्न्।।
> ओं भूर्भुवस्सुवः।
सूर्यग्रहेहागच्छ। सूर्यग्रहं, रक्तवर्णं, रक्तगन्धं, रक्तपुष्पं, रक्तमाल्याम्बरधरं, रक्तच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरुं प्रदक्षिणी कुर्वाणं, प्राङ्मुखं, पद्मासनस्थं, द्विभुजं, सप्ताश्वं, सप्तरज्जुं, कळिङ्ग देशाधिपतिं, काश्यपस गोत्रं, प्रभवसंवत्सर माघ शुद्ध सप्तम्यां, विशाखे नक्षत्रे जातं, सिंह राश्यधिपतिं, भानुवासर प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मिन्नधिकरणे मध्ये, वर्तुलाकार मण्डले सूर्यग्रह मावाहयामि स्थापयामि पूजयामि।।
> ओं अग्नि न्दूतँ वृणीमहे होतारँ विश्ववेदसम्। अस्य यज्ञस्य सुक्रतुम्।
सूर्यग्रहाधि देवतां, अग्निं, साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, सूर्य ग्रहस्य दक्षिणतः – अग्नि मावाहयामि स्थापयामि पूजयामि।।
> ओं कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे। वोचेम शन्तम हृदे।।
सूर्यग्रह प्रत्यधि देवतां रुद्रं साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, सूर्यग्रहस्य - उत्तरतः रुद्र मावाहयामि स्थापयामि पूजयामि।।
इइ। चन्द्रः
> चन्द्रारिष्टे तु संप्राप्ते चन्द्रपूजाञ्च कारयेत्।
चन्द्र ध्यानं प्रवक्ष्यामि मन पीडोपशान्तये।।
आप्यायस्वेत्यस्य मन्त्रस्य। गौतम ऋषिः। चन्द्रो देवता। गायत्री छन्दः। यजमानस्याधिदेवता प्रत्यधि देवता सहित चन्द्रग्रह प्रसादसिद्ध्यर्थे चन्द्रग्रहाराधने विनियोगः।।
> आग्नेय भागे सरथो दशाश्व श्चात्रेयजो यामुन देशजश्च।
प्रत्यङ्मुखस्थ श्चतुरश्रपीठे गदाधराङ्गो हिमवत्स्वभावः।।
श्वेताम्बर श्श्वेतवपु किरीटी श्वेतद्युति र्दण्डधरो द्विबाहुः।
चन्द्रोमृतात्मा वरद किरीटी श्रेयांसि मह्यं विदधातु देवः।।
> ओं आप्यायस्व समेतु ते विश्वत स्सोम वृष्णियम्। भवा वाजस्य सङ्गथे।।
> ओं भूर्भुवस्सुवः।
चन्द्रग्रहेहागच्छ। चन्द्रग्रहं श्वेतवर्णं श्वेतगन्धं श्वेतपुष्पं श्वेत माल्यांबरधरं, श्वेतच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरुं प्रदक्षिणी कुर्वाणं, दशाश्वरथवाहनं, प्रत्यङ्मुखं द्विभुजं दण्डधरं, यामुन देशाधिपतिं, आत्रेयस गोत्रं, नन्दन सँवत्सर कार्तिक शुद्ध चतुर्दश्यां, कृत्तिका नक्षत्रे जातं, कर्काटक राश्यधिपतिं, इन्दुवासर प्रयुक्तं, किरीटिनं सुखासीनं पत्नीपुत्र परिवारसमेतं, ग्रहमण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्यग्रहस्य - आग्नेयदिग्भागे समचतुरश्र मण्डले चन्द्रग्रह मावाहयामि स्थापयामि पूजयामि।।
> ओं अफ्सु मे सोमो अब्रवी दन्त र्विश्वानि भेषजा। अग्निञ्च विश्व शम्भुव मापश्च विश्वभेषजीः।।
चन्द्रग्रहाधि देवता अपः, सांगा स्सायुधा स्सवाहना स्सशक्ति पुत्र परिवार समेताः, चन्द्रग्रहस्य दक्षिणतः - अप आवाहयामि स्थापयामि पूजयामि।।
> ओं गौरी मिमाय सलिलानि तक्ष त्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्न्।।
चन्द्रग्रह प्रत्यधिदेवतां गौरीं, साङ्गां सायुधां सवाहनां सशक्ति पुत्रपरिवार समेतां, चन्द्रग्रहस्य - उत्तरतः गौरी मावाहयामि स्थापयामि पूजयामि।।
इइइ। कुजः -
> कुजारिष्टे तु संप्राप्ते कुज पूजाञ्च कारयेत्।
कुज ध्यानं प्रवक्ष्यामि रोगपीडोप शान्तये।।
अग्निर्मूर्धेत्यस्य मन्त्रस्य। विरूप ऋषिः, अङ्गारक ग्रहो देवता, गायत्री छन्दः, यजमानस्याधिदेवता प्रत्यधिदेवता सहित अङ्गारकग्रह प्रसाद सिद्ध्यर्थे अङ्गारकग्रहाराधने विनियोगः।।
> याम्ये गदा शक्ति धरश्च शूली वरप्रदो याम्य मुखोतिरक्तः।
कुजस्त्वहन्ती विषय स्त्रिकोण स्तस्मि न्भरद्वाज कुले प्रसूतः।।
> रक्तांबरो रक्तवपु किरीटी चतुर्भुजो मेषगमो गदाभृत्।
धरासुत श्शक्ति धरश्चशूली सदा मम स्याद्वरद प्रशान्तः।।
> ओं अग्निर्मूर्धा दिव ककु त्पति पृथिव्या अयम्। अपा रेतासि जिन्वति।।
> ओं भूर्भुवस्सुवः।
अङ्गारक ग्रहेहागच्छ। अङ्गारक ग्रहं रक्तवर्णं, रक्तगन्धं, रक्तपुष्पं, रक्तमाल्यांबरधरं, रक्तच्छत्र ध्वजरथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरुं प्रदक्षिणीकुर्वाणं, मेषवाहनं, दक्षिणाभि मुखं, चतुर्भुजं, गदा शूल शक्तिधरं, अवन्ती देशाधिपतिं, भारद्वाज सगोत्रं, अक्षय सँवत्सर वैशाख कृष्ण द्वितीयायां, पूर्वफल्गुनी नक्षत्रे जातं, मेष वृश्चिक राश्यधिपतिं, भौमवासर प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नीपुत्र परिवार समेतं, ग्रहमण्डले प्रविष्टं
अस्मिन्नधिकरणे सूर्यग्रहस्य दक्षिण दिग्भागे, त्रिकोणाकार मण्डले, अङ्गारक ग्रह मावाहयामि, स्थापयामि, पूजयामि।।
> ओं स्योना पृथिवि भवा नृक्षरा निवेशनी। यच्छा न श्शर्म सप्रथाः।।
अङ्गारकग्रहाधि देवतां पृथिवीं, साङ्गां सायुधां सवाहनां सशक्ति पुत्रपरिवार समेतां, अङ्गारक ग्रहस्य दक्षिणतः – पृथिवी मावाहयामि स्थापयामि पूजयामि।।
> ओं क्षेत्रस्य पतिना वय हितेनेव जयामसि। गामश्वं पोषयित्न्वा स नो मृडातीदृशे।।
अङ्गारकग्रह प्रत्यधिदेवतां क्षेत्रपालकं, साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, अङ्गारक ग्रहस्य - उत्तरतः - क्षेत्रपालक मावाहयामि स्थापयामि पूजयामि।।
इव्। बुधः
> बुधारिष्टे तु संप्राप्ते बुधपूजाञ्च कारयेत्।
बुधध्यानं प्रवक्ष्यामि बुद्धि पीडोप शांतये।।
उद्बुध्यस्वेत्यस्य मन्त्रस्य नारायण ऋषिः। बुध ग्रहो देवता। त्रिष्टुप्छन्दः। यजमानस्य - अधिदेवता प्रत्यधिदेवता सहित बुधग्रह प्रसादसिद्ध्यर्थे बुधग्रहाराधने विनियोगः।।
> उदङ्मुखो मागधजो हरिस्थ श्चात्रेय गोत्र श्शरमण्डलस्थः।
स खड्गचर्मोरु गदाधरो ज्ञ स्त्वीशानभागे वरद स्सुपीतः।।
पीतांबर पीतवपु किरीटी चतुर्भुजो दण्डधरश्च सौम्यः।
चर्मासिधृ त्सोम सुत स्सुमेरु स्सिंहाधिरूढो वरदो बुधश्च।।
> ओं उद्बुध्यस्वाग्ने प्रति जागृह्येन मिष्टापूर्ते ससृजेथा मयञ्च। पुन कृण्वस्त्वा पितरँ युवान मन्वातासी त्त्वयि तन्तु मेतम्।।
> ओं भूर्भुवस्सुवः।
बुधग्रहेहागच्छ। बुधग्रहं पीतवर्णं, पीतगन्धं, पीतपुष्पं, पीतमाल्यांबरधरं, पीतच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरुं प्रदक्षिणीकुर्वाणं, सिंहवाहनं, उदङ्मुखं, मगध देशाधिपतिं, चतुर्भुजं, खड्गचर्मांबरधरं, आत्रेय सगोत्रं, सौम्य सँवत्सर भाद्रपद शुक्लैकादश्यां उत्तरफल्गुनी नक्षत्रे जातं, कन्या मिथुन राश्यधिपतिं, सौम्य वासर प्रयुक्तं, किरीटिनं सुखासीनं, पत्नीपुत्र परिवार समेतं, ग्रहमण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्यग्रहस्य – ईशान्य दिग्भागे, बाणाकार मण्डले, बुधग्रह मावाहयामि स्थापयामि पूजयामि।।
> ओं इदँ विष्णु र्विचक्रमे त्रेधा निदधे पदम्। समूढ मस्य पासुरे।।
बुधग्रहाधिदेवतां विष्णुं, साङ्गं सायुधं सवाहनं, सशक्ति पत्नी पुत्र परिवार समेतं, बुधग्रहस्य दक्षिणतः – विष्णु मावाहयामि स्थापयामि पूजयामि।।
> ओं सहस्रशीर्षा पुरुष स्सहस्राक्ष स्सहस्रपात्। स भूमिँ विश्वतो वृत्वा त्यतिष्ठ द्दशाङ्गुलम्।।
बुधग्रह प्रत्यधिदेवतां नारायणं, साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, बुधग्रहस्य – उत्तरतः, नारायण मावाहयामि स्थापयामि पूजयामि।।
व्। बृहस्पतिः -
> गुर्वरिष्टे तु संप्राप्ते गुरुपूजाञ्च कारयेत्।
गुरुध्यानं प्रवक्ष्यामि पुत्र पीडोपशान्तये।।
बृहस्पते अति यदर्येत्यस्य मन्त्रस्य गृत्स्नमद ऋषिः, बृहस्पति ग्रहो देवता, त्रिष्टुप्छन्दः। यजमानस्याधि देवता प्रत्यधिदेवता सहित बृहस्पति ग्रह प्रसाद सिद्ध्यर्थे बृहस्पति ग्रहाराधने विनियोगः।
> सौम्ये सुदीर्घे चतुरश्र पीठे रथेङ्गिरा पूर्वमुख स्वभावः।
दण्डाक्षमाला जलपात्रधारी सिन्ध्वाख्यदेशे वरद स्सुरेशः।।
> स्वर्णांबर स्स्वर्णवपु किरीटी चतुर्भुजो देवगुरु प्रशान्तः।
दधत्तु दण्डञ्च कमण्डलुञ्च तथाक्ष सूत्रँ वरदोस्तु मह्यम्।।
> ओं बृहस्पते अति यदर्यो अर्हा द्द्युम द्विभाति क्रतुम ज्जनेषु। यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविण न्धेहि चित्रम्।।
> ओं भूर्भुवस्सुवः।
बृहस्पति ग्रहेहागच्छ। बृहस्पति ग्रहं, कनकवर्णं, कनक पुष्पं, कनक माल्यांबरधरं, कनकच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरुं प्रदक्षिणी कुर्वाणं, पूर्वाभिमुखं, पद्मासनस्थं चतुर्भुजं, दण्डाक्षमाला जटा वल्कल धारिणं, सिन्धुद्वीप देशाधिपतिं, आंगिरस गोत्रं, सौम्य संवत्सर आश्वयुज शुक्ल द्वादश्यां धनिष्ठा नक्षत्रे जातं, धनुर्मीन राश्यधिपतिं, गुरुवासर प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रहमण्डले प्रविष्टं
अस्मिन्नधिकरणे, सूर्यग्रहस्य - उत्तरदिग्भागे दीर्घचतुरश्र मण्डले बृहस्पति ग्रह मावाहयामि स्थापयामि पूजयामि।
> ओं ब्रह्म जज्ञानं प्रथमं पुरस्ता द्विसीमत स्सुरुचो वेन आवः। स बुध्निया उपमा अस्य विष्ठा स्सतश्च योनि मसतश्च विवः।।
बृहस्पति ग्रहाधि देवतां, ब्रह्माणं साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, बृहस्पति ग्रहस्य – उत्तरतः, ब्रह्माण मावाहयामि स्थापयामि पूजयामि।।
> ओं इन्द्रँ वो विश्वत स्परि हवामहे जनेभ्यः। अस्माक मस्तु केवलः।।
बृहस्पति ग्रह प्रत्यधिदेवतां, इन्द्रं, साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, बृहस्पति ग्रहस्य – उत्तरतः, इन्द्र मावाहयामि स्थापयामि पूजयामि।।
वि। शुक्रः -
> शुक्रारिष्टे तु संप्राप्ते शुक्रपूजाञ्च कारयेत्।
शुक्रध्यानं प्रवक्ष्यामि पत्नी पीडोपशान्तये।।
शुक्रन्ते अन्य दित्यस्य मन्त्रस्य भरद्वाज ऋषिः, शुक्र ग्रहो देवता, त्रिष्टुप्छन्दः। यजमानस्याधिदेवता प्रत्यधि देवता सहित शुक्र ग्रह प्रसाद सिद्ध्यर्थे शुक्रग्रहाराधने विनियोगः।।
> प्राच्यां भृगु र्भोजकट प्रदेश स्सभार्गव पूर्वमुख स्वभावः।
स पञ्चकोणेश रथाधिरूढो दण्डाक्षमाला वरदोम्बु पात्रः।।
> श्वेतांबर श्श्वेतवपु किरीटी चतुर्भुजो दैत्यगुरु प्रशान्तः।
दधत्तु दण्डञ्च कमण्डलुञ्च तथाक्ष सूत्रं वरदोस्तु मह्यम्।।
> ओं शुक्रन्ते अन्य द्यजतन्ते अन्य द्विषुरूपे अहनी द्यौरिवासि। विश्वा हि माया अवसि स्वधावो भद्रा ते पूष न्निह राति रस्तु।।
> ओं भूर्भुवस्सुवः।
शुक्रग्रहेहागच्छ। शुक्रग्रहं, श्वेतवर्णं, श्वेतगन्धं, श्वेतपुष्पं, श्वेतमाल्यांबरधरं, श्वेतच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं मेरुं प्रदक्षिणी कुर्वाणं पूर्वाभिमुखं, पद्मासनस्थं, चतुर्भुजं दण्डाक्षमाला जटावल्कल धारिणम्, कांभोज देशाधिपतिम्, भार्गव सगोत्रं, मन्मथ संवत्सर श्रावण शुक्ल दशम्यां पुष्यमी नक्षत्रे जातं, तुलावृषभ राश्यधिपतिं, भृगुवासर प्रयुक्तं, किरीटिनं, सूखासीनं, पत्नीपुत्र परिवार समेतं, ग्रहमण्डलेप्रविष्टं
अस्मिन्नधिकरणे, सूर्यग्रहस्य – प्राग्भागे, पञ्चकोणाकार मण्डले शुक्रग्रह मावाहयामि स्थापयामि पूजयामि।।
> ओं इन्द्राणी मासु नारिषु सुपत्नी मह मश्रवम्। न ह्यस्या अपर ञ्चन जरसा मरते पतिः।।
शुक्रग्रहाधिदेवतां, इंद्राणीं, साङ्गां सायुधां सवाहनां सशक्ति पुत्र परिवार समेतां, शुक्रग्रहस्य दक्षिणतः - इंद्राणी मावाहयामि स्थापयामि पूजयामि।।
> ओं इन्द्र मरुत्व इह पाहि सोमँ यथा शार्याते अपिब स्सुतस्य। तव प्रणीती तव शूर शर्म न्ना विवासन्ति कवय स्सुयज्ञाः।।
शुक्रग्रह प्रत्यधिदेवतां, इन्द्र मरुत्वन्तं, साङ्गं सायुधं सवाहनं सशक्ति पत्नीपुत्र परिवार समेतं, शुक्रग्रहस्य – उत्तरतः, इन्द्र मरुत्वन्त मावाहयामि स्थापयामि पूजयामि।।
वी। शनिः
> शन्यरिष्टे तु संप्राप्ते शनि पूजाञ्च कारयेत्।
शनि ध्यानं प्रवक्ष्यामि प्राण पीडोपशान्तये।।
शमग्नि रग्निभि रित्यस्य मन्त्रस्य इळिंमिळि ऋषिः, शनैश्चर ग्रहो देवता, उष्णिक्छन्दः। यजमानस्याधि देवता प्रत्यधिदेवता सहित शनैश्चर ग्रहप्रसाद सिद्ध्यर्थे, शनैश्चर ग्रहाराधने विनियोगः।।
> चापासनो गृध्ररथ स्सुनील प्रत्यङ्मुख काश्यपज प्रतीच्याम्।
सशूल चापेषु वरप्रदश्च सौराष्ट्र देशे प्रभवश्च सौरिः।।
> नीलद्युति र्नीलवपु किरीटी गृध्रस्थिति श्चापकरो धनुष्मान्।।
चतुर्भुज स्सूर्यसुत प्रशान्त स्सचास्तु मह्यं वर मन्दगामी।।
> ओं शमग्नि रग्निभि स्कर च्छन्न स्तपतु सूर्यः। शँ वातो वात्वरपा अपस्रिधः।।
> ओं भूर्भुवस्सुवः।
शनैश्चर ग्रहेहागच्छ। शनैश्चर ग्रहं, नीलवर्णं, नीलगन्धं, नीलपुष्पं, नीलमाल्यांबरधरं, नीलच्छत्र ध्वज रथ पताकादिशोभितं, दिव्यरथ समारूढं, मेरुं प्रदक्षिणी कुर्वाणं, चापासनस्थं, प्रत्यङ्मुखं, गृध्ररथं, चतुर्भुजं, शूलायुधधरं, सौराष्ट्र देशाधिपतिं, विकारि संवत्सर मार्गशीर्ष कृष्ण नवम्यां रोहिणी नक्षत्रे जातं, मकरकुंभ राश्यधिपतिं, मन्दवासर प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नीपुत्र परिवार समेतं ग्रहमण्डले प्रविष्टं अस्मिन्नधिकरणे सूर्यग्रहस्य पश्चिमदिग्भागे – धनुराकार मण्डले, शनैश्चर ग्रह मावाहयामि स्थापयामि पूजयामि।।
> ओं यमाय सोम सुनुत यमाय जुहुता हविः। यम ह यज्ञो गच्छ त्यग्निदूतो अरङ्कृतः।।
शनैश्चर ग्रहाधिदेवतां यमं साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवारसमेतं, शनैश्चर ग्रहस्य दक्षिणतः – यम मावाहयामि स्थापयामि पूजयामि।।
> ओं प्रजापते नत्व देतान्यन्यो विश्वा जातानि परि ता बभूव। यत्कामास्ते जुहुम स्तन्नो अस्तु वय स्याम पतयो रयीणाम्।।
शनैश्चर ग्रह प्रत्यधिदेवतां प्रजापतिं साङ्गं सायुधं सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, शनैश्चर ग्रहस्य - उत्तरतः प्रजापति मावाहयामि स्थापयामि पूजयामि।।
वीइ। राहुः
> राह्वरिष्टे तु संप्राप्ते राहु पूजाञ्च कारयेत्।
राहु ध्यानं प्रवक्ष्यामि चक्षु पीडोपशान्तये।।
कयानश्चित्रेत्यस्य मन्त्रस्य वामदेव ऋषिः, राहुग्रहो देवता, गायत्री च्छन्दः। यजमानस्याधि देवता प्रत्यधिदेवता सहित राहु ग्रह प्रसादसिद्ध्यर्थे राहुग्रहाराधने विनियोगः।।
> पैठीनसो बर्बर देश जात श्शूर्पासन स्सिंहगत स्वभावः।
याम्याननो नैरृति दिक्कराळो वरप्रद श्शूल सचर्मखड्गः।।
> नीलांबरो नीलवपु किरीटी कराळवक्त्र करवालशूली।
चतुर्भुज श्चर्मधरश्च राहु स्सिंहाधि रूढो वरदोस्तु मह्यम्।।
> ओं कयान श्चित्र आभुव दूती सदावृध स्सखा। कया शचिष्ठया वृता।।
> ओं भूर्भुवस्सुवः।
राहुग्रहेहागच्छ। राहुग्रहं, नीलवर्णं, नीलगन्धं, नीलपुष्पं, नीलमाल्यांबरधरं, नीलच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरु मप्रदक्षिणी कुर्वाणं, सिंहासनं, नैरृति मुखं, शूर्पासनस्थं, चतुर्भुजं, कराळ वक्त्रं, खड्गचर्म वरकरं, पैठीनस गोत्रं, बर्बर देशाधिपतिं, राक्षस सँवत्सर माघ कृष्ण चतुर्दश्यां, आश्रेषा नक्षत्रे जातं, तुलाराशि प्रयुक्तं किरीटिनं, सुखासीनं, पुत्रपरिवार समेतं, ग्रहमण्डले प्रविष्टं, अस्मि न्नधिकरणे सूर्यग्रहस्य नैर्ऋति दिग्भागे शूर्पाकार मण्डले राहुग्रह मावाहयामि स्थापयामि पूजयामि।।
> ओं आयङ्गौ पृश्च्नि रक्रमी दसन न्मातरं पुनः। पितरञ्च प्रय2न्थ्सुवः।।
राहुग्रहाधि देवतां गां साङ्गं, सायुधं, सवाहनं, सशक्ति पत्नी पुत्र परिवार समेतां, राहु ग्रहस्य दक्षिणतः - गामावाहयामि स्थापयामि पूजयामि।।
> ओं नमो अस्तु सर्पेभ्यो ये के च पृथिवी मनु। ये अन्तरिक्षे ये दिवि तेभ्य स्सर्पेभ्यो नमः।।
राहुग्रह प्रत्यधि देवतां, सर्पं, साङ्गं सायुधं सवाहनं, सशक्ति पुत्र परिवार समेतं, राहुग्रहस्य – उत्तरतः, सर्प मावाहयामि स्थापयामि पूजयामि।।
इक्स। केतुः
> केत्वरिष्टे तु संप्राप्ते केतु पूजाञ्च कारयेत्।
केतु ध्यानं प्रवक्ष्यामि ज्ञान पीडोप शान्तये।।
केतुं कृण्वन्नित्यस्य मन्त्रस्य मधुच्छन्द ऋषिः, केतुगणो देवता, गायत्रीच्छन्दः। यजमानस्याधि देवता प्रत्यधि देवता सहित केतुगण प्रसाद सिद्ध्यर्थे केतुगणाराधने विनियोगः।।
> ध्वजासनो जैमिनि गोत्रजो न्तर्वेदेषु देशेषु विचित्रवर्णः।
याम्याननो वायुदिशि प्रखड्ग श्चर्मासिभि श्चाष्ट सुतश्च केतुः।।
> धूम्रो द्विबाहु र्वरदो गदाभृद् गृध्रासनस्थो विकृताननश्च।
किरीट केयूर विभूषिताङ्ग स्स चास्तु मे केतु गण प्रशांतः।।
> ओं केतु ङ्कृण्व न्नकेतवे पेशो मर्या अपेशसे। समुषद्भि रजायथाः।।
> ओं भूर्भुवस्सुवः।
केतु गणेहागच्छ। केतुगणं, चित्रवर्णं, चित्रगन्धं, चित्रपुष्पं, चित्रमाल्यांबरधरं, चित्रच्छत्र ध्वज रथ पताकादि शोभितं, दिव्यरथ समारूढं, मेरु मप्रदक्षिणीकुर्वाणं, ध्वजासनस्थं, दक्षिणाभिमुखं, अन्तर्वेदि देशाधिपतिं, द्विबाहुं, गदाधरं, पैठीन सगोत्रं, पार्थिव संवत्सर फाल्गुन पौर्णमास्या मभिजि न्नक्षत्रे जातं, मिथुनराशि प्रयुक्तं, सिंहासनासीनं, ग्रहमण्डले प्रविष्टं, अस्मि न्नधिकरणे, सूर्यग्रहस्य - वायव्य दिग्भागे, ध्वजाकार मण्डले केतुगण मावाहयामि, स्थापयामि पूजयामि।।
> ओं स चित्र चित्र ञ्चितयन्त मस्मे चित्रक्षत्र चित्रतमँ वयोधाम्। चन्द्रं रयिं पुरुवीरं बृहन्त ञ्चन्द्र चन्द्राभि र्गृणते युवस्व।।
केतुगणाधि देवतां चित्रगुप्तं, साङ्गं सायुधं, सवाहनं, सशक्ति पत्नी पुत्र परिवार समेतं, केतुगणस्य दक्षिणतः - चित्रगुप्त मावाहयामि, स्थापयामि पूजयामि।।
> ओं ब्रह्मा देवानां पदवी कवीना मृषि र्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणा स्वधिति र्वनाना सोम पवित्र मत्येति रेभन्न्।।
केतुगण प्रत्यधिदेवतां ब्रह्माणं, साङ्गं सायुधं, सवाहनं सशक्ति पत्नी पुत्र परिवार समेतं, केतुगणस्य – उत्तरतः, ब्रह्माण मावाहयामि स्थापयामि पूजयामि।।
4. मृत्युञ्जयाराधनम्
अस्य श्री त्र्यम्बक महामन्त्रस्य। मैत्रावरुण पुत्रो वसिष्ठ ऋषिः। अनुष्टुप्छन्दः। श्री मृत्युञ्जय त्र्यम्बक रुद्रो देवता।।
ओं भूर्भुवस्सुवः - अङ्गुष्ठाभ्यां नमः/ हृदयाय नमः
त्र्यम्बकं यजामहे - तर्जनीभ्यां नमः/ शिरसे स्वाहा
सुगन्धिं पुष्टिवर्धनम्। - मध्यमाभ्यां नमः/ शिखायै वषट्
उर्वारुक मिव बन्धनात् - अनामिकाभ्यां नमः/ कवचाय हुं
मृत्यो र्मुक्षीय मामृतात् - कनिष्ठिकाभ्यां नमः/ नेत्रत्रयाय वौषट्
> ओं भूर्भुवस्सुवः। त्र्यम्बकँ यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुक मिव बन्धना न्मृत्यो र्मुक्षीय मामृतात्।।
करतल करपृष्ठाभ्यां नमः/ अस्त्राय फट्
त्र्यंबकमिति शिरसि। यजामह इति ललाटे। सुगन्धमिति मुखे। पुष्टिवर्धन मिति हृदये। उर्वारुकमिति कुक्षौ। इवेति नाभौ। बन्धनादिति कट्याम्। मृत्योरित्यूरुद्वये। मुक्षीयेति जानुद्वये। मेति जङ्घाद्वये। अमृतादिति पादद्वये। एवं देहाङ्ग न्यासं कृत्वा।
षडङ्गन्यासः -
ओं नमो भगवते त्र्यंबकाय शूलपाणये स्वाहा। हृदयायनमः।।
ओं नमो भगवते रुद्रायामृत मूर्तये माञ्जीवय स्वाहा। शिरसे स्वाहा।
ओं नमो भगवते नीलकंठाय चन्द्रशिरसे जटिने स्वाहा। शिखायै वषट्।
ओं नमो भगवते त्रिपुरान्तकाय ह्रां ह्रीं। कवचाय हुं
ओं नमो भगवते त्रिलोचनाय ऋग्यजुस्सामाथर्वण मूर्तये। नेत्रत्रयाय वौषट्।
ओं नमो भगवते रुद्रायाग्नि त्रयाय ज्वलस्व ज्वलस्व मां रक्ष रक्ष
अघोर। अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः।।
ध्यानम् -
> तत श्चन्द्र मण्डलोपरि बद्ध पद्मासनं चन्द्रवर्णं,
> स्रव दमृत पूर्ण चन्द्र कळाधरं,
> योगमुद्राक्षमाला बद्धाधर हस्तद्वयं,
> धृतामृत पूर्ण कनक कलशोत्तर करद्वयं,
> सोमसूर्याग्नि त्रिलोचनं, बद्धपिङ्ग जटाजूटं,
> नागयज्ञोपवीतिनं, नागाभरण भूषितं, व्याघ्रचर्मांबरधरं
> भक्तानुकम्पिनं, भस्मानु लेपनं श्री रुद्रं ध्यात्वा
स्नेहपूर्णेन मनसा पूर्वोक्त मार्गेणार्चयित्वा, शरणं व्रजेत्।।
> त्र्यम्बक महादेव त्राहि मां शरणागतम्।
जन्ममृत्यु जरारोगै पीडितं कर्मबन्धनैः।
तावक स्त्वद्गत प्राण स्त्वच्चितोहं सदा मृड।
इति विज्ञाप्य देवेशं जपे न्मंत्रं त्रियम्बकम्।।
> योसौ वज्रधरो देव आदित्यानां प्रभुर्मतः।
सहस्र नयन श्चन्द्र ग्रहपीडां व्यपोहतु।
> ओं भूर्भुवस्सुवः। त्र्यम्बकँ यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुक मिव बन्धना न्मृत्यो र्मुक्षीय मामृतात्।।
मृत्युञ्जय त्र्यम्बक मावाहयामि स्थापयामि पूजयामि)।
> ओं अपमृत्यु मपक्षुधम्। अपेत श्शपथ ञ्जहि। अधा नो अग्न आवह। रायस्पोष सहस्रिणम्।
> ये ते सहस्र मयुतं पाशाः। मृत्यो मर्त्याय हन्तवे। तान् यज्ञस्य मायया। सर्वा नवयजामहे।
> मृत्यवे स्वाहा मृत्यवे स्वाहा।।
> मम सर्वापमृत्यु र्नश्यतु। आयु र्वर्धताम्।
> अच्युतायनमः। अनन्ताय नमः। गोविन्दाय नमः।।
तत स्सर्वोपचारै प्रपूजयेत्।।
|