92

                        
                        
उदकशान्ति प्रयोगः बौधायनोक्तः - उदकशान्ति प्रयोगः आचम्य, प्राणानायम्य, देशकालौ सङ्कीर्त्य, गणपति मभ्यर्च्य, एवङ्गुण विशेषण विशिष्टायामस्यां शुभतिथौ, ... प्रीत्यर्थं, बोधायनोक्त प्रकारेण, उदकशान्ति कर्म करिष्ये.. शुचौ देशे गोमयेन गोचर्ममात्रं चतुरश्रमुपलिप्य, रङ्गवल्ल्याद्यलङ्कृत्य, ◌ स्योना पृथिवि भवानृक्षरा निवेशनी. यच्छा न श्शर्म सप्रथाः.. इति भूमिं संप्रार्थ्य, तत्र अष्टदळ पद्मं लिखित्वा, तस्योपरि ◌ येन तोकाय तनयाय धान्य(अं) बीजँ वहध्वे अक्षितम्. अस्मभ्य न्तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम्. इति मन्त्रेण व्रीहींस्तिलां स्तण्डुलांश्चोपर्युपरि निक्षिप्य, तदुपरि ◌ ब्रह्म जज्ञानं प्रथमं पुरस्ता द्विसीमत स्सुरुचो वेन आवः. स बुध्निया उपमा अस्य विष्ठा स्सतश्च योनि मसतश्च विवः.. इति मन्त्रेण मध्ये प्रागग्र मुल्लिख्य ◌ नाके सुपर्ण मुपयत्पतन्त हृदा वेनन्तो अभ्यचक्षत त्वा. हिरण्यपक्षँ वरुणस्य दूतँ यमस्य योनौ शकुनं भुरण्युम्.. - इति मन्त्रेण दक्षिणत प्रागग्रमुल्लिख्य ◌ आप्यायस्व समेतु ते विश्वत स्सोम वृष्णियम्. भवा वाजस्य सङ्गथे.. इति मन्त्रेणोत्तरत प्रागग्र मुल्लिख्य ◌ यो रुद्रो अग्नौ यो अफ्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु.. - इति मन्त्रेण मध्ये उदगग्र मुल्लिख्य (अप उपस्पृश्य) ◌ इदँ विष्णु र्विचक्रमे त्रेधा निदधे पदम्. समूढमस्य पासुरे.. - इति मन्त्रेण पश्चादुदगग्र मुल्लिख्य ◌ इन्द्रँ विश्वा अवीवृध‘2‘न्थ्समुद्रव्यचस ङ्गिरः. रथीतम रथीनाँ वाजाना सत्पतिं पतिम्.. - इति मन्त्रेण पुरस्ता दुदगग्र मुल्लिख्य स्थण्डिलमध्ये प्रागग्रान् दर्भान् सस्तीर्य, पुष्पैफलै श्चावकीर्य, गन्धोदकेनाभ्युक्ष्य, ◌ तन्तु न्तन्व न्रजसो भानु मन्विहि ज्योतिष्मत पथो रक्ष धिया कृतान्. अनुल्बणँ वयत जोगुवा मपो मनु र्भव जनया दैव्य ञ्जनम्.. - इति मन्त्रेण कुम्भं श्वेतसूत्रेणावेष्ट्य ◌ धूरसि धूर्व धूर्वन्त न्धूर्व तँ योस्मा न्धूर्वति तन्धूर्व यँ वय न्धूर्वामः. - इति मन्त्रेण सुधूपितं कुम्भं ◌ आ कलशेषु धावति श्येनो वर्म विगाहते. अभि द्रोणा कनिक्रदत्..- ◌ ब्रह्म जज्ञानं प्रथमं पुरस्ता द्विसीमत स्सुरुचो वेन आवः. स बुध्निया उपमा अस्य विष्ठा स्सतश्च योनि मसतश्च विवः.. - इति मन्त्राभ्या न्धान्यराशौ प्रतिष्ठाप्य तस्योपरि ◌ (गायत्री) ओं भूर्भुवस्सुवः. ओम्. तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि. धियो यो न प्रचोदयात्.. ◌ तिरपवित्र मतिनीताः. आपो धारय माति गुः. देवेन सवित्रोत्पूताः. वसो स्सूर्यस्य रश्मिभिः..- इति मन्त्रेण च पवित्र मुदगग्रं तिर्यग्गृहीत्वा ◌ आपो वा इद सर्वँ विश्वा भूतान्याप प्राणा वा आप पशव आपोन्न मापोमृत माप स्सम्राडापो विराडाप स्स्वराडाप श्छन्दास्यापो ज्योतीष्यापो यजूष्याप स्सत्य माप स्सर्वा देवता आपो भूर्भुवस्सुव राप ओम्..- ◌ अप प्रणयति. श्रद्धा वा आपः. श्रद्धा मेवारभ्य प्रणीय प्र चरति. ◌ अप प्रणयति. यज्ञो वा आपः. यज्ञ मेवारभ्य प्रणीय प्र चरति. ◌ अप प्रणयति. वज्रो वा आपः. वज्रमेव भ्रातृव्येभ्य प्रहृत्य प्रणीय प्र चरति. ◌ अप प्रणयति. आपो वै रक्षोघ्नीः. रक्षसा मपहत्यै.. ◌ अप प्रणयति. आपो वै देवानां प्रिय न्धाम. देवाना मेव प्रिय न्धाम प्रणीय प्र चरति.. ◌ अप प्रणयति. आपो वै सर्वा देवताः. देवता एवारभ्य प्रणीय प्र चरति.. - इति मन्त्रै कुम्भमद्भि रापूर्य ◌ देवो व स्सवितोत्पुनातु. अच्छिद्रेण पवित्रेण. वसो स्सूर्यस्य रश्मिभिः. - इति मन्त्रै कुम्भोदकं त्रिरुत्पूय पवित्र ग्रन्थिँ विस्रस्य, अप उपस्पश्य, कुम्भे निदधाति. भूर्भुवस्सुवरोम्. - इति मन्त्रेण कुम्भे यवाक्षत तण्डुलानावपति. ◌ स हि रत्नानि दाशुषे सुवाति सविता भगः. तं भागञ्चित्र मीमहे..- इति मन्त्रेण नवरत्नानि कुम्भे निक्षिप्य ◌ कुर्चाग्रै राक्षसान् घोरान् छिन्धि कर्मविघातिनः. त्वामर्पयामि कुम्भेस्मिन् साफल्यं कुरु कर्मणि.. - इति कुम्भे ऊर्ध्वाग्रं कूर्चन्निक्षिप्य, बहिश्च दर्भैराच्छादयति. ◌ वृक्षराज समुद्भूता श्शाखाया पल्लवत्वचः. युष्मान् कुम्भे त्वर्पयामि सर्वपापापनुत्तये.. ◌ ओषधय स्सँवदन्ते सोमेन सह राज्ञा. यस्मै करोति ब्राह्मण स्त राज न्पारयामसि..- इति पञ्चत्वक्पल्लवान् निक्षिप्य ◌ नारिकेळ समुद्भूत त्रिनेत्र हरसम्मत. शिखाया दुरितं सर्वं पापं पीडाञ्च मे नुद.. ◌ या फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः. बृहस्पतिप्रसूता स्ता नो मुञ्चन्त्वहसः.. - इति नारिकेळ फलं निक्षिप्य ◌ शन्नो देवी रभिष्टय आपो भवन्तु पीतये. शँयो रभि स्रवन्तु नः..- इति मन्त्रेणाभिमृशति.. तस्मिन् कुम्भे ◌ ब्रह्म जज्ञानं प्रथमं पुरस्ता द्विसीमत स्सुरुचो वेन आवः. स बुध्निया उपमा अस्य विष्ठा स्सतश्च योनि मसतश्च विवः.. ◌ इमं मे वरुण श्रुधी हव मद्या च मृडय. त्वामवस्यु राचके.. - इति मन्त्रेण च ब्रह्मवरुणावावाह्य, ध्यानावाहनादि षोडशोपचार पूजां कुर्यात्. ततः, अस्मिन्नुदकशान्ति जपकर्मणि प्राच्यान्दिशि जपकर्तारं त्वाँ वृणे. अस्मिन्नुदकशान्ति जपकर्मणि दक्षिणस्या न्दिशि जपकर्तारं त्वाँ वृणे. अस्मिन्नुदकशान्ति जपकर्मणि प्रतीच्या न्दिशि जपकर्तारं त्वाँ वृणे. अस्मिन्नुदकशान्ति जपकर्मणि उत्तरस्या न्दिशि जपकर्तारं त्वाँ वृणे. सर्वेभ्यो ब्राह्मणेभ्यो नमः. यूय मुदकशान्ति जपकर्म कुरुध्वम् - इति ब्राह्मणान् संप्रार्थ्य. ◌ वयङ्कुर्म इति प्रतिवचनम्.. ततो ब्राह्मणैस्सह कलशमन्वारभ्य, गायत्रीं पच्छोर्धर्चशो नवान मुक्त्वा, वक्ष्यमाणान् मन्त्रान् जपेत्.. ◌ (पच्छः) ओं भूः. ओम् तथ्सवितु र्वरेण्यम्. ओं भूवः. ओम् भर्गो देवस्य धीमहि. ओ सुवः. ओम् धियो यो न प्रचोदयात्.. ◌ (अर्धर्चशः) ओं भूः. ओम्. तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि. ओं भुवः. ओम्. धियो यो न प्रचोदयात्.. ◌ (अनवानम्) ओ सुवः. ओम्. तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि. धियो यो न प्रचोदयात्.. ◌ अग्निमीळे पुरोहितँ यज्ञस्य देवमृत्विजम्. होतारं रत्नधातमम्.. ◌ इषे ◌ त्वोर्जे त्वा ◌ वायव स्स्थोपायव स्स्थ ◌ देवो व स्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण ◌ आ प्यायध्व मघ्निया देवभाग मूर्जस्वती पयस्वती प्रजावती रनमीवा अयक्ष्मा मा व स्स्तेन ईशत माघशसो ◌ रुद्रस्य हेति परि वो वृणक्तु ◌ ध्रुवा अस्मि न्गोपतौ स्यात बह्वी ◌ र्यजमानस्य पशू न्पाहि.. ◌अग्न आयाहि वीतये गृणानो हव्यदातये. निहोता सथ्सि बर्‌हिषि.. ◌शन्नो देवी रभिष्टय आपो भवन्तु पीतये. शँयो रभिस्रवन्तु नः.. ◌ कृणुष्व पाज प्रसिति न्न पृथ्वीँ याहि राजेवामवा इभेन. तृष्वी मनु प्रसिति न्द्रूणानोस्तासि विध्य रक्षस स्तपिष्ठैः.. ◌ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः. तपूष्यग्ने जुह्वा पतङ्गा नसन्दितो वि सृज विष्वगुल्काः.. ◌ प्रति स्पशो वि सृज तूर्णितमो भवा पायु र्विशो अस्या अदब्धः. यो नो दूरे अघशसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्‌षीत्.. ◌ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रा ओषता त्तिग्महेते. यो नो अराति समिधान चक्रे नीचा त न्धक्ष्यतस न्न शुष्कम्.. ◌ ऊर्ध्वो भव प्रति विध्याध्यस्म दावि ष्कृणुष्व दैव्यान्यग्ने. अव स्थिरा तनुहि यातुजूना ञ्जामि मजामिं प्र मृणीहि शत्रून्.. ◌ स ते जानाति सुमतिँ यविष्ठ य ईवते ब्रह्मणे गातु मैरत्. विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यरो वि दुरो अभि द्यौत्.. ◌ सेदग्ने अस्तु सुभग स्सुदानु र्यस्त्वा नित्येन हविषा य उक्थैः. पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः.. ◌ अर्चामि ते सुमति ङ्घोष्यर्वाख्सन्ते वावाता जरता मिय ङ्गीः. स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारये रनु द्यून्.. ◌ इह त्वा भूर्या चरे दुप त्मन्दोषावस्त र्दीदिवास मनु द्यून्. क्रीडन्तस्त्वा सुमनस स्सपेमाभि द्युम्ना तस्थिवासो जनानाम्.. ◌ यस्त्वा स्वश्व स्सुहिरण्यो अग्न उपयाति वसुमता रथेन. तस्य त्राता भवसि तस्य सखा यस्त आतिथ्य मानुष ग्जुजोषत्.. ◌ महो रुजामि बन्धुता वचोभि स्तन्मा पितु र्गोतमा दन्वियाय. त्वन्नो अस्य वचस श्चिकिद्धि होत र्यविष्ठ सुक्रतो दमूनाः.. ◌ अस्वप्नज स्तरणय स्सुशेवा अतन्द्रासोवृका अश्रमिष्ठाः. ते पायव स्सध्रियञ्चो निषद्याग्ने तव न पान्त्वमूर.. ◌ ये पायवो मामतेयन्ते अग्ने पश्यन्तो अन्ध न्दुरिता दरक्षन्. ररक्ष तान्थ्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो ना ह देभुः.. ◌ त्वया वय सधन्य स्त्वोता स्तव प्रणीत्यश्याम वाजान्. उभा शसा सूदय सत्यतातेनुष्ठुया कृणुह्यह्रयाण.. ◌ अया ते अग्ने समिधा विधेम प्रति स्तोम शस्यमान ङ्गृभाय. दहाशसो रक्षस पाह्यस्मा न्द्रुहो निदो मित्रमहो अवद्यात्.. ◌ रक्षोहणँ वाजिन मा जिघर्मि मित्रं प्रथिष्ठ मुप यामि शर्म. शिशानो अग्नि क्रतुभि स्समिद्ध स्स नो दिवा स रिष पातु नक्तम्.. ◌ वि ज्योतिषा बृहता भात्यग्नि रावि र्विश्वानि कृणुते महित्वा. प्रादेवी र्माया स्सहते दुरेवा श्शिशीते शृङ्गे रक्षसे विनिक्षे.. ◌ उत स्वानासो दिविषन्त्वग्ने स्तिग्मायुधा रक्षसे हन्तवा उ. मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः.. ◌ इन्द्रँ वो विश्वतस्परि हवामहे जनेभ्यः. अस्माक मस्तु केवलः.. ◌ इन्द्र न्नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः. शूरो नृषाता शवस श्चकान आ गोमति व्रजे भजा त्वन्नः.. ◌ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु. इन्द्र तानि त आ वृणे.. ◌ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्व मनु वृत्रहत्ये.. अनु क्षत्र मनु सहो यजत्रेन्द्र देवेभि रनु ते नृषह्ये.. ◌ आ यस्मि न्थ्सप्त वासवा स्तिष्ठन्ति स्वारुहो यथा. ऋषिर्‌ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः. ◌ आमासु पक्व मैरय आ सूर्य रोहयो दिवि. घर्मन्न साम न्तपता सुवृक्तिभि र्जुष्ट ङ्गिर्वणसे गिरः.. ◌ इन्द्र मिद्गाथिनो बृह दिन्द्र मर्केभि रर्किणः. इन्द्रँ वाणी रनूषत.. ◌ गायन्ति त्वा गायत्रिणोर्चन्त्यर्क मर्किणः. ब्रह्माणस्त्वा शतक्रत वुद्वश मिव येमिरे.. ◌ अहोमुचे प्रभरेमा मनीषा मोषिष्ठदाव्‌न्ने सुमतिङ्गृणानाः. इदमिन्द्र प्रति हव्यङ्गृभाय सत्या स्सन्तु यजमानस्य कामाः.. ◌ विवेष यन्मा धिषणा जजान स्तवै पुरा पार्या दिन्द्र मह्नः. अहसो यत्र पीपर द्यथा नो नावेव यान्त मुभये हवन्ते.. ◌ प्रसम्राजं प्रथम मध्वराणामहोमुचँ वृषभँ यज्ञियानाम्. अपा न्नपात मश्विना हयन्त मस्मिन्नर इन्द्रिय न्धत्त मोजः.. ◌ वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः. अधस्पद न्तमीङ्कृधि यो अस्मा अभिदासति.. ◌ इन्द्र क्षत्र मभि वाम मोजोजायथा वृषभ चर्‌षणीनाम्. अपानुदो जन ममित्रयन्त मुरु न्देवेभ्यो अकृणोरु लोकम्.. ◌ मृगो न भीम कुचरो गिरिष्ठा परावत आ जगामा परस्याः. सृक सशाय पवि मिन्द्र तिग्मँ विशत्रू न्ताढि विमृधो नुदस्व.. ◌ विशत्रून् विमृधो नुद वि वृत्रस्य हनू रुज. विमन्युमिन्द्र भामितोमित्रस्याभिदासतः.. ◌ त्रातार मिन्द्र मवितार मिन्द्र हवेहवे सुहव शूर मिन्द्रम्. हुवे नु शक्रं पुरुहूत मिन्द्र स्वस्ति नो मघवा धात्विन्द्रः.. ◌ मा ते अस्या सहसाव न्परिष्टा वघाय भूम हरिव परादै. त्रायस्व नोवृकेभि र्वरूथै स्तव प्रियास स्सूरिषु स्याम.. ◌ अनवस्ते रथ मश्वाय तक्ष न्त्वष्टा वज्रं पुरुहूत द्युमन्तम्. ब्रह्माण इन्द्रं महयन्तो अर्कै रवर्धय न्नहये हन्तवा उ.. ◌ वृष्णे यत्ते वृषणो अर्क मर्चा निन्द्र ग्रावाणो अदिति स्सजोषाः. अनश्वासो ये पवयोरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून्।। ◌ यत इन्द्र भयामहे. ततो नो अभय ङ्कृधि. मघवञ्छग्धि तव तन्न ऊतये. वि द्विषो वि मृधो जहि.. ◌ स्वस्तिदा विश स्पतिः. वृत्रहा वि मृधो वशी. वृषेन्द्र पुर एतु नः. स्वस्तिदा अभयङ्करः.. ◌महा इन्द्रो वज्रबाहु ष्षोडशी शर्म यच्छतु. स्वस्ति नो मघवा करोतु हन्तु पाप्मानँ योस्माद्वेष्टि.. ◌ सजोषा इन्द्र सगणो मरुद्भि स्सोमं पिब वृत्रहञ्छूर विद्वान्. जहि शत्रू रपमृधो नुदस्वाथाभय ङ्कृणुहि विश्वतो नः.. ◌ ये देवा पुरस्सदोग्निनेत्रा रक्षोहण स्ते न पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य स्स्वाहा ◌ ये देवा दक्षिणसदो यमनेत्रा रक्षोहण स्ते न पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य स्स्वाहा ◌ ये देवा पश्चाथ्सद स्सवितृनेत्रा रक्षोहण स्ते न पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य स्स्वाहा ◌ ये देवा उत्तरसदो वरुणनेत्रा रक्षोहण स्ते न पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य स्स्वाहा ◌ ये देवा उपरिषदो बृहस्पतिनेत्रा रक्षोहण स्ते न पान्तु ते नोवन्तु तेभ्यो नमस्तेभ्य स्स्वाहा ◌ समूढ रक्ष स्सन्दग्ध रक्ष इद मह रक्षोभि सन्दहा ◌ म्यग्नये रक्षोघ्ने स्वाहा ◌ यमाय रक्षोघ्ने स्वाहा ◌ सवित्रे रक्षोघ्ने स्वाहा ◌ वरुणाय रक्षोघ्ने स्वाहा◌ बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा। ◌ अग्नि रायुष्मान्थ्स वनस्पतिभि रायुष्मान्तेन त्वायुषायुष्मन्त ङ्करोमि ◌ सोम आयुष्मान्थ्स ओषधीभि रायुष्मान्तेन त्वायुषायुष्मन्त ङ्करोमि ◌ यज्ञ आयुष्मान्थ्स दक्षिणाभि रायुष्मान्तेन त्वायुषायुष्मन्त ङ्करोमि ◌ ब्रह्मायुष्म त्तद्ब्राह्मणै रायुष्मत्तेन त्वायुषायुष्मन्त ङ्करोमि ◌ देवा आयुष्मन्त स्तेमृतेनायुष्मन्त स्तेन त्वायुषायुष्मन्त ङ्करोमि ◌ पितर आयुष्मन्त स्ते स्वधयायुष्मन्त स्तेन त्वायुषायुष्मन्त ङ्करोमि.. ◌ या वामिन्द्रावरुणा यतव्या तनू स्तयेम महसो मुञ्चतँ या वामिन्द्रावरुणा सहस्या तनू स्तयेम महसो मुञ्चतँ ◌ या वा मिन्द्रावरुणा रक्षस्या तनू स्तयेम महसो मुञ्चतँ ◌ या वामिन्द्रावरुणा तेजस्यातनू स्तयेम महसो मुञ्चतँ ◌ यो वामिन्द्रावरुणा वग्नौ स्रामस्तँ वामेतेनाव यजे ◌ यो वामिन्द्रावरुणा द्विपाथ्सु पशुषु स्रामस्तँ वामेतेनाव यजे◌ यो वामिन्द्रावरुणा चतुष्पाथ्सु पशुषु स्रामस्तँ वामेतेनाव यजे ◌ यो वामिन्द्रावरुणा गोष्ठे स्रामस्तँवा मेतेनाव यजे ◌ यो वामिन्द्रावरुणा गृहेषु स्रामस्तँ वामेतेनाव यजे ◌ यो वामिन्द्रावरुणाफ्सु स्रामस्तँ वामेतेनाव यजे ◌ यो वामिन्द्रावरुणौषधीषु स्रामस्तँ वामेतेनाव यजे ◌ यो वामिन्द्रावरुणा वनस्पतिषु स्रामस्तँ वामेतेनाव यजे.. ◌ अग्ने यशस्विन् यशसेम मर्पयेन्द्रावती मपचितीमिहावह. अयं मूर्धा परमेष्ठी सुवर्चा स्समानाना मुत्तमश्लोको अस्तु.. ◌ भद्रं पश्यन्त उप सेदु रग्रे तपो दीक्षा मृषय स्सुवर्विदः. ततः~ क्षत्रं बल मोजश्च जात न्तदस्मै देवा अभि सन्नमन्तु.. ◌ धाता विधाता परमोत सन्दृ क्प्रजापति परमेष्ठी विराजा. स्तोमा श्छन्दासि निविदो म आहु रेतस्मै राष्ट्र मभि स न्नमाम.. ◌ अभ्यावर्तध्व मुप मेत साक मय शास्ताधिपतिर्वो अस्तु. अस्य विज्ञान मनु स रभध्व मिमं पश्चादनु जीवाथ सर्वे।। ◌ ऋताषाडृतधामाग्नि र्गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यौषधयोफ्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ सहितो विश्वसामा सूर्यो गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्य मरीचयोफ्सरस आयुवो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ सुषुम्न स्सूर्यरश्मि श्चन्द्रमा गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्य नक्षत्राण्यफ्सरसो बेकुरयो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ भुज्यु स्सुपर्णो यज्ञो गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्य दक्षिणा अफ्सरस स्स्तवा नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ प्रजापति र्विश्वकर्मा मनो गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यर्ख्सामा न्यफ्सरसो वह्नयो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वा◌हेषिरो विश्वव्यचा वातो गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यापोफ्सरसो मुदा नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ भुवनस्य पते यस्य त उपरि गृहा इह च. स नो रास्वाज्यानि रायस्पोष सुवीर्य सँवथ्सरीणा स्वस्तिम्.. ◌ परमेष्ठ्यधिपति र्मृत्यु र्गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्य विश्व मफ्सरसो भुवो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ सुक्षिति स्सुभूति र्भद्रकृ थ्सुवर्वा न्पर्जन्यो गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्य विद्युतोफ्सरसो रुच स्ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ दूरेहेति रमृडयो मृत्यु र्गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्य प्रजा अफ्सरसो भीरुवो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्य स्स्वाहा ◌ चारु कृपणकाशी कामो गन्धर्व स्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्याधयोफ्सरस श्शोचयन्ती र्नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यस्स्वाहा ◌ स नो भुवनस्य पते यस्य त उपरि गृहा इह च. उरु ब्रह्मणेस्मै क्षत्राय महि शर्म यच्छ.. ◌नमो अस्तु सर्पेभ्यो ये के च पृथिवी मनु. ये अन्तरिक्षे ये दिवि तेभ्य स्सर्पेभ्यो नमः.. ◌येदो रोचने दिवो ये वा सूर्यस्य रश्मिषु. येषा मफ्सु सद कृत न्तेभ्य स्सर्पेभ्यो नमः.. ◌ या इषवो यातुधानानाँ ये वा वनस्पती रनु. ये वावटेषु शेरते तेभ्य स्सर्पेभ्यो नमः।। ◌ अयं पुरो हरिकेश स्सूर्यरश्मि- स्तस्य रथगृथ्सश्च रथौजाश्च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाफ्सरसौ - यातुधाना हेती रक्षासि प्रहेति स्तेभ्यो नम स्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि - तँ वो जम्भे दधा ◌म्यय न्दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानिग्रामण्यौ मेनका च सहजन्या चाफ्सरसौ द‘2’ङ्ख्‌ष्णव पशवो हेति- पौरुषेयो वधप्रहेति स्तेभ्यो नम स्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तँ वो जम्भे दधा ◌म्ययं पश्चा द्विश्वव्यचा स्तस्य रथप्रोत श्चासमरथश्च सेनानिग्रामण्यौ प्रम्लोचन्ती चानुम्लोचन्ती चाफ्सरसौ सर्पा हेति- र्व्याघ्रा प्रहेति स्तेभ्यो नम स्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तँ वो जम्भे दधा ◌म्यय मुत्तरा थ्सँयद्वसु स्तस्य सेनजिच्च सुषेणश्च सेनानिग्रामण्यौ विश्वाची च घृताची चाफ्सरसा वापो हेति- र्वात प्रहेति स्तेभ्यो नम स्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तँ वो जम्भे दधा ◌म्यय मुपर्यर्वाग्वसु- स्तस्य तार्क्ष्य श्चारिष्टनेमिश्च सेनानिग्रामण्या वुर्वशी च पूर्वचित्ति श्चाफ्सरसौ विद्युद्धेति रवस्फूर्ज न्प्रहेति- स्तेभ्यो नम,स्ते नो मृडयन्तु- ते यं द्विष्मो यश्च नो द्वेष्टि तँ वो जम्भे दधामि.. ◌आशु श्शिशानो वृषभो न युध्मो घनाघनः क्षोभण श्चर्‌षणीनाम्. सङ्क्रदनोनिमिष एकवीर श्शत सेना अजय थ्साकमिन्द्रः.. ◌सङ्क्रन्दने.नानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना. तदिन्द्रेण जयत तथ्सहध्वँ युधो नर इषुहस्तेन वृष्णा.. ◌स इषुहस्तै स्स निषङ्गिभि र्वशी सस्रष्टा स युध इन्द्रो गणेन. ससृष्टजि थ्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभि रस्ता.. ◌बृहस्पते परि दीया रथेन रक्षोहामित्रा अपबाधमानः. प्रभञ्ज‘2’न्थ्सेना प्रमृणो युधा जय न्नस्माक मेध्यविता रथानाम्.. ◌गोत्रभिद ङ्गोविदँ वज्रबाहु ञ्जयन्त मज्म प्रमृणन्त मोजसा. इम सजाता अनु वीरयध्व मिन्द्र सखायोनु स रभध्वम्.. ◌बलविज्ञाय स्स्थविर प्रवीर स्सहस्वान् वाजी सहमान उग्रः. अभिवीरो अभिसत्वा सहोजा जैत्र मिन्द्र रथ मा तिष्ठ गोवित्.. ◌अभि गोत्राणि सहसा गाहमानोदायो वीर श्शतमन्यु रिन्द्रः. दुश्च्यवन पृतनाषाडयुध्योस्माक सेना अवतु प्र युथ्सु.. ◌इन्द्र आसान्नेता बृहस्पति र्दक्षिणा यज्ञ पुर एतु सोमः. देवसेनाना मभिभञ्जतीना ञ्जयन्तीनां मरुतो यन्त्वग्रे.. ◌इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुता शर्ध उग्रम्. महामनसां भुवनच्यवाना ङ्घोषो देवाना ञ्जयता मुदस्थात्.. ◌अस्माक मिन्द्र स्समृतेषु ध्वजेष्वस्माकँ या इषव स्ता जयन्तु.. ◌ अस्माकँ वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु.. ◌उद्धर्‌षय मघव न्नायुधा न्युथ्सत्वनां मामकानां महासि. उद्वृत्रहन्वाजिनाँ वाजिना न्युद्रथाना ञ्जयता मेतु घोषः.. ◌उप प्रेत जयता नर स्स्थिरा व स्सन्तु बाहवः. इन्द्रो व श्शर्म यच्छ त्वनाधृष्या यथासथ.. ◌अवसृष्टा परा पत शरव्ये ब्रह्मसशिता. गच्छामित्रा न्प्रविश मैषा ङ्कञ्चनोच्छिषः.. ◌मर्माणि ते वर्मभि श्छादयामि सोमस्त्वा राजामृतेनाभि वस्ताम्. उरो र्वरीयो वरिवस्ते अस्तु जयन्तन्त्वा मनु मदन्तु देवाः.. ◌यत्र बाणा स्संपतन्ति कुमारा विशिखा इव. इन्द्रो न स्तत्र वृत्रहा विश्वाहा शर्म यच्छतु.. ◌ शञ्च मे मयश्च मे प्रियञ्च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे सँविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च म ऋतञ्च मेमृतञ्च मेयक्ष्मञ्च मेनामयच्च मे जीवातुश्च मे दीर्घायुत्वञ्च मेनमित्रञ्च मेभयञ्च मे सुगञ्च मे शयनञ्च मे सूषा च मे सुदिनञ्च मे.. ◌ ममाग्ने वर्चो विहवेष्वस्तु वय न्त्वेन्धाना स्तनुवं पुषेम. मह्य न्नमन्तां प्रदिश श्चतस्र स्त्वयाध्यक्षेण पृतना जयेम.. ◌मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णु रग्निः. ममान्तरिक्ष मुरु गोप मस्तु मह्यँ वात पवता ङ्कामे अस्मिन्न्.. ◌मयि देवा द्रविण मा यजन्तां मय्याशी रस्तु मयि देवहूतिः. दैव्या होतारा वनिषन्त पूर्वेरिष्टा स्स्याम तनुवा सुवीराः.. ◌मह्यँ यजन्तु मम यानि हव्याकूति स्सत्या मनसो मे अस्तु. एनो मा नि गा ङ्कतम च्चनाहँ विश्वे देवासो अधि वोचता मे.. ◌देवी ष्षडुर्वी रुरुण कृणोत विश्वे देवास इह वीरयध्वम्. मा हास्महि प्रजया मा तनूभि र्मा रधाम द्विषते सोम राजन्न्.. ◌अग्नि र्मन्युं प्रतिनुद न्पुरस्ता ददब्धो गोपा परि पाहि नस्त्वम्. प्रत्यञ्चो यन्तु निगुत पुनस्तेमैषा ञ्चित्तं प्रबुधा वि नेशत्.. ◌धाता धातृणां भुवनस्य यस्पति र्देव सवितार मभिमातिषाहम्. इमँ यज्ञ मश्विनोभा बृहस्पति र्देवा पान्तु यजमान न्न्यर्थात्.. ◌उरुव्यचा नो महिष श्शर्म यस दस्मिन् हवे पुरुहूत पुरुक्षु. स न प्रजायै हर्यश्व मृडयेन्द्र मा नो रीरिषो मा परा दाः.. ◌ये न स्सपत्ना अप ते भवन्त्विन्द्राग्निभ्या मव बाधामहे तान्. वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रञ्चेत्तार मधिराज मक्रन्न्.. ◌अर्वाञ्च मिन्द्र ममुतो हवामहे यो गोजि द्धनजि दश्वजिद्यः. इम न्नो यज्ञँ विहवे जुषस्वास्य कुर्मो हरिवो मेदिन न्त्वा.. ◌अग्ने र्मन्वे प्रथमस्य प्रचेतसो यं पाञ्चजन्यं बहव स्समिन्धते. विश्वस्याँ विशि प्रवि.विशिवास मीमहे स नो मुञ्चत्वहसः.. ◌यस्येदं प्राण न्निमिष द्यदेजति यस्य जात ञ्जनमानञ्च केवलम्. स्तौम्यग्नि न्नाथितो जोहवीमि स नो मुञ्चत्वहसः.. ◌इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्न स्स्तोमा उप मा मुपागुः. यो दाशुष स्सुकृतो हव मुप गन्ता स नो मुञ्चत्वहसः.. ◌यस्सङ्ग्राम न्नयति सँ वशी युधे य पुष्टानि ससृजति त्रयाणि. स्तौमीन्द्र न्नाथितो जोहवीमि स नो मुञ्चत्वहसः.. ◌मन्वे वां मित्रावरुणा तस्य वित्त सत्यौजसा दृहणा यन्नुदेथे. या राजान सरथँ याथ उग्रा ता नो मुञ्चत मागसः.. ◌यो वा रथ ऋजुरश्मि स्सत्यधर्मा मिथु श्चरन्त मुपयाति दूषयन्न्. स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चत मागसः.. ◌वायो स्सवितु र्विदथानि मन्महे यावात्मन्व द्बिभृतो यौ च रक्षतः. यौ विश्वस्य परिभू बभूवतु स्तौ नो मुञ्चत मागसः.. ◌उप श्रेष्ठा न आशिषो देवयो र्धर्मे अस्थिरन्न्. स्तौमि वायु सवितार न्नाथितो जोहवीमि तौ नो मुञ्चत मागसः.. ◌रथीतमौ रथीना मह्व ऊतये शुभ ङ्गमिष्ठौ सुयमेभि रश्वैः. ययो र्वान्देवौ देवेष्वनिशित मोज स्तौ नो मुञ्चत मागसः.. ◌यदयातँ वहतु सूर्याया स्त्रिचक्रेण ससद मिच्छमानौ. स्तौमि देवा वश्विनौ नाथितो जोहवीमि तौ नो मुञ्चत मागसः.. ◌मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमाँ वाचँ विश्वा मवन्तु विश्वे. आशून् हुवे सुयमा नूतये ते नो मुञ्चन्त्वेनसः.. ◌तिग्म मायुधँ वीडित सहस्व द्दिव्य शर्ध पृतनासु जिष्णु. स्तौमि देवा न्मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः.. ◌देवानां मन्वे अधि नो ब्रुवन्तु प्रेमाँ वाचँ विश्वा मवन्तु विश्वे. आशून् हुवे सुयमा नूतये ते नो मुञ्चन्त्वेनसः.. ◌यदिदं माभिशोचति पौरुषेयेण दैव्येन. स्तौमि विश्वान्देवा न्नाथितो जोहवीमि ते नो मुञ्चन्त्वेनसः.. ◌अनु नोद्यानुमति  रन्विदनुमते त्वँ  वैश्वानरो न ऊत्या  पृष्टो दिवि .. (अनु नोद्यानुमति र्यज्ञं देवेषु मन्यताम्. अग्निश्च हव्यवाहनो भवता न्दाशुषे मयः..) (अन्विदनुमते त्वं मन्यासै सञ्चन कृधि. क्रत्वे दक्षाय नो हि नु प्रण आयूषि तारिषः..) ◌ वैश्वानरो न ऊत्याप्रयातु परावतः. अग्नि रुक्थेन वाहसा.. पृष्टो दिवि पृष्टो अग्नि पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश. वैश्वानर स्सहसा पृष्टो अग्नि स्स नो दिवा स रिष पातु नक्तम्.. ◌ये अप्रथेता ममितेभि रोजोभि र्ये प्रतिष्ठे अभवताँ वसूनाम्. स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चत महसः.. ◌उर्वी रोदसी वरिव कृणोत ङ्क्षेत्रस्य पत्नी अधि नो ब्रूयातम्. स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चत महसः.. ◌यत्ते वयं पुरुषत्रा यविष्ठाविद्वास श्चकृमा कच्चनागः. कृधी स्वस्मा अदिते रनागा व्येनासि शिश्रथो विष्वगग्ने.. ◌यथा ह तद्वसवो गौर्य ञ्चित्पदि षिता ममुञ्चता यजत्राः. एवा त्व मस्म त्प्र मुञ्चा व्यह प्रातार्यग्ने प्रतरान्न आयुः।। ◌समीची नामासि प्राची दिक्तस्यास्तेग्नि रधिपति रसितो रक्षिता यश्चाधिपति र्यश्च गोप्ता ताभ्या न्नम स्तौ नो मृडयता न्ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वा ञ्जम्भे दधा, ◌ म्योजस्विनी नामासि दक्षिणा दिक्तस्यास्त इन्द्रोधिपति पृदाकू रक्षिता यश्चाधिपति र्यश्च गोप्ता ताभ्या न्नमस्तौ नो मृडयता न्ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वा ञ्जम्भे दधामि, ◌ प्राची नामासि प्रतीची दिक्तस्यास्ते सोमोधिपति स्स्वजो रक्षिता यश्चाधिपति र्यश्च गोप्ता ताभ्या न्नम स्तौ नो मृडयता न्ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वा ञ्जम्भे दधा, ◌ म्यवस्थावा नामास्युदीची दिक्तस्यास्ते वरुणोधिपति स्तिरश्चराजी रक्षिता यश्चाधिपति र्यश्च गोप्ता ताभ्या न्नम स्तौ नो मृडयता न्ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वा ञ्जम्भे दधा, ◌म्यधिपत्नी नामासि बृहती दिक्तस्यास्ते बृहस्पति रधिपति श्श्वित्रो रक्षिता यश्चाधिपति र्यश्च गोप्ता ताभ्या न्नम स्तौ नो मृडयता न्ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वा ञ्जम्भे दधामि, ◌ वशिनी नामासीय न्दिक्तस्यास्ते यमोधिपति कल्माषग्रीवो रक्षिता यश्चाधिपति र्यश्च गोप्ता ताभ्या न्नम स्तौ नो मृडयता न्ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वा ञ्जम्भे दधामि. ◌ हेतयो नाम स्थ तेषाँ व पुरो गृहा अग्नि र्व इषव स्सलिलो वातनाम न्तेभ्यो वो नमस्ते नो मृडयत ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वो ञ्जम्भे दधामि, ◌ निलिम्पा नाम स्थ तेषाँ वो दक्षिणा गृहा पितरो व इषव स्सगरो वातनाम न्तेभ्यो वो नमस्ते नो मृडयत ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वो ञ्जम्भे दधामि, ◌ वज्रिणो नाम स्थ तेषाँ व पश्चाद्गृहा स्स्वप्नो व इषवो गह्वरो वातनाम न्तेभ्यो वो नमस्ते नो मृडयत ते यन्द्विष्मो यश्च नो द्वेष्टि तँ वो ञ्जम्भे दधा, ◌ म्यवस्थावानो नाम स्थ तेषाँ व उत्तराद्गृहा आपो व इषव स्समुद्रो वातनाम न्तेभ्यो वो नमस्ते नो मृडयत ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वो ञ्जम्भे दधा, ◌ म्यधिपतयो नाम स्थ तेषाँ व उपरि गृहा वर्‌‌षँ व इषवोवस्वान् वातनाम न्तेभ्यो वो नमस्ते नो मृडयत ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वो ञ्जम्भे दधामि, ◌ क्रव्या नाम स्थ पार्थिवा स्तेषाँ व इह गृहा अन्नँ व इषवो निमिषो वातनाम न्तेभ्यो वो नमस्ते नो मृडयत ते य न्द्विष्मो यश्च नो द्वेष्टि तँ वो ञ्जम्भे दधामि.. ◌ शतायुधाय शतवीर्याय शतोतयेभिमातिषाहे. शतँ यो न श्शरदो अजीता निन्द्रो नेषदति दुरितानि विश्वा.. ◌ ये चत्वार पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति. तेषाँ यो अज्यानि मजीति मावहा त्तस्मै नो देवा परि दत्तेह सर्वे.. ◌ ग्रीष्मो हेमन्त उत नो वसन्त श्शरद्वर्‌‌षा स्सुवित न्नो अस्तु. तेषा मृतूना शतशारदाना न्निवात एषा मभये स्याम.. ◌ इदुवथ्सराय परिवथ्सराय सँवथ्सराय कृणुता बृहन्नमः. तेषाँ वय सुमतौ यज्ञियाना ञ्ज्योगजीता अहता स्स्याम.. ◌ भद्रा न्न श्श्रेय स्समनैष्ट देवा स्त्वयावसेन समशीमहि त्वा. स नो मयोभू पितो आ विशस्व शन्तोकाय तनुवे स्योनः. ◌ भूतं भव्यं भविष्यद्वषट्थ्स्वाहा नम ◌ ऋक्साम यजुर्वषट्थ्स्वाहा नमो ◌ गायत्री त्रिष्टुब्जगती वषट्थ्स्वाहा नम ◌ पृथिव्यन्तरिक्ष न्द्यौर्वषट्थ्स्वाहा नमो◌ग्नि र्वायु स्सूर्यो वषट्थ्स्वाहा नम ◌ प्राणो व्यानोपानो वषट्थ्स्वाहा नमो◌न्नङ्कृषि र्वृष्टि र्वषट्थ्स्वाहा नम◌ पिता पुत्र पौत्रो वषट्थ्स्वाहा नमो◌ भूर्भुव स्सुव र्वषट्थ्स्वाहा नमः।। 33।। ◌ इन्द्रो दधीचो अस्थभिः. वृत्राण्यप्रतिष्कुतः. जघान नवतीर्नव.. ◌ इच्छ न्नश्वस्य यच्छिरः. पर्वतेष्वपश्रितम्. तद्विदच्छर्यणावति.. ◌ अत्राह गोरमन्वत. नाम त्वष्टु रपीच्यम्. इत्था चन्द्रमसो गृहे.. ◌ इन्द्रमि द्गाथिनो बृहत्.. इन्द्र मर्केभि रर्किणः. इन्द्रँ वाणीरनूषत.. ◌ इन्द्र इद्धर्यो स्सचा. संमिश्ल आ वचो युजा. इन्द्रो वज्री हिरण्ययः.. ◌ इन्द्रो दीर्घाय चक्षसे. आसूर्य रोहयद्दिवि. वि गोभि रद्रि मैरयत्.. ◌ इन्द्र वाजेषु नो अव. सहस्र प्रधनेषु च.. उग्र उग्राभि रूतिभिः.. ◌ तमिन्द्रँ वाजयामसि. महे वृत्राय हन्तवे. स वृषा वृषभो भुवत्.. ◌ इन्द्र स्सदामने कृतः. ओजिष्ठ स्स बले हितः. द्युम्नी श्लोकी स सौम्यः.. ◌ गिरा वज्रो न सम्भृतः. स बलो अनपच्युतः. ववक्षु रुग्रो अस्तृतः.. ◌ चक्षुषो हेते मनसो हेते. वाचो हेते ब्रह्मणो हेते. यो माघायु रभिदासति. तमग्ने मेन्या मेनि ङ्कृणु.. ◌ यो मा चक्षुषा यो मनसा. यो वाचा ब्रह्मणाघायु रभिदासति. तयाग्ने त्वं मेन्या. अमु ममेनिङ्कृणु.. ◌ यत्किञ्चासौ मनसा यच्च वाचा. यज्ञै र्जुहोति यजुषा हविर्भिः. तन्मृत्यु र्निर्‌ऋत्या सँविदानः. पुरा दिष्टा दाहुती रस्य हन्तु.. ◌ यातुधाना निर्‌ऋतिरादु रक्षः. ते अस्य घ्नन्त्वनृतेन सत्यम्. इन्द्रेषिता आज्य मस्य मथ्नन्तु. मा तथ्समृद्धि यदसौ करोति.. ◌ हन्मि तेहङ्कृत हविः. यो मे घोर मचीकृतः. अपाञ्चौ त उभौ बाहू. अपनह्या म्यास्यम्.. ◌ अपनह्यामि ते बाहू. अपनह्या म्यास्यम्. अग्ने र्देवस्य ब्रह्मणा. सर्वन्तेवधिष ङ्कृतम्.. ◌ पुरामुष्य वषट्कारात्. यज्ञ न्देवेषु न स्कृधि. स्विष्ट मस्माकं भूयात्. मास्मा न्प्राप न्नरातयः.. ◌ अन्ति दूरे सतो अग्ने. भ्रातृव्य स्याभिदासतः. वषट्कारेण वज्रेण. कृत्या हन्मि कृता महम्.. ◌ यो मा नक्त न्दिवा सायम्. प्रातश्चाह्नो निपीयति. अद्या तमिन्द्र वज्रेण. भ्रातृव्यं पादयामसि.. ◌ प्राणो रक्षति विश्वमेजत्. इर्यो भूत्वा बहुधा बहूनि. स इत्थ्सर्वँ व्यानशे.. ◌ यो देवो देवेषु विभू रन्तः. आ वृदूदा त्क्षेत्रियध्वगद्वृषा. तमित्प्राणं मनसोप शिक्षत. अग्र न्देवाना मिद मत्तु नो हविः.. ◌ मनस श्चित्तेदम्. भूतं भव्यञ्च गुप्यते. तद्धि देवेष्वग्रियम्.. ◌ आ न एतु पुरश्चरम्. सह देवै रिम हवम्. मनश्श्रेयसि श्रेयसि. कर्मन् यज्ञपति न्दधत्.. ◌ जुषतां मे वागिद हविः. विराड्देवी पुरोहिता. हव्यवा डनपायिनी.. ◌ यया रूपाणि बहुधा वदन्ति. पेशासि देवा परमे जनित्रे. सा नो विरा डनपस्फुरन्ती. वाग्देवी जुषता मिद हविः.. ◌ चक्षु र्देवानाञ्ज्योति रमृते न्यक्तम्. अस्य विज्ञानाय बहुधा निधीयते. तस्य सुम्न मशीमहि. मा नो हासी द्विचक्षणम्.. ◌ आयुरिन्न प्रतीर्यताम्. अनन्धा श्चक्षुषा वयम्. जीवा ज्योति रशीमहि. सुव र्ज्योति रुतामृतम्.. ◌ श्रोत्रेण भद्र मुत शृण्वन्ति सत्यम्. श्रोत्रेण वाचं बहुधोद्यमानाम्. श्रोत्रेण मोदश्च महश्च श्रूयते. श्रोत्रेण सर्वा दिश आ शृणोमि.. ◌ येन प्राच्या उत दक्षिणा. प्रतीच्यै दिश श्शृण्वन्त्युत्तरात्. तदिच्छ्रोत्रं बहुधोद्यमानम्. अरान्न नेमि परि सर्वं बभूव.. ◌सिहे व्याघ्र उत या पृदाकौ. त्विषि रग्नौ ब्राह्मणे सूर्ये या. इन्द्रँ या देवी सुभगा जजान. सा न आगन् वर्चसा सँविदाना.. ◌ या राजन्ये दुन्दुभा वायतायाम्. अश्वस्य क्रन्द्ये पुरुषस्य मायौ. इन्द्रँ या देवी सुभगा जजान. सा न आगन् वर्चसा सँविदाना.. ◌ या हस्तिनि द्वीपिनि या हिरण्ये. त्विषि रश्वेषु पुरुषेषु गोषु.इन्द्रँ या देवी सुभगा जजान. सा न आगन् वर्चसा सँविदाना.. ◌ रथे अक्षेषु वृषभस्य वाजे. वाते पर्जन्ये वरुणस्य शुष्मे. इन्द्रँ या देवी सुभगा जजान. सा न आगन् वर्चसा सँविदाना.. ◌ राडसि ◌ विराडसि. ◌ सम्राडसि ◌ स्वराडसि. ◌ इन्द्राय त्वा तेजस्वते तेजस्वन्त श्रीणामि. ◌ इन्द्राय त्वौजस्वत ओजस्वन्त श्रीणामि.. ◌ इन्द्राय त्वा पयस्वते पयस्वन्त श्रीणामि. ◌ इन्द्राय त्वायुष्मत आयुष्मन्त श्रीणामि. ◌ तेजोसि. ◌ तत्ते प्रयच्छामि. ◌ तेजस्व दस्तु मे मुखम्. तेजस्व च्छिरो अस्तु मे. तेजस्वान्, विश्वत प्रत्यङ्ङ्. तेजसा संपिपृग्धि मा. ◌ ओजोसि. ◌ तत्ते प्रयच्छामि.◌ ओजस्व दस्तु मे मुखम्. ओजस्व च्छिरो अस्तु मे. ओजस्वान् विश्वत प्रत्यङ्ङ्. ओजसा संपिपृग्धि मा. ◌ पयोसि. ◌ तत्ते प्रयच्छामि. ◌ पयस्व दस्तु मे मुखम्. पयस्व च्छिरो अस्तु मे. पयस्वान्, विश्वत प्रत्यङ्ङ्. पयसा संपिपृग्धि मा.. ◌ आयुरसि. ◌ तत्ते प्रयच्छामि. ◌ आयुष्म दस्तु मे मुखम्. आयुष्म च्छिरो अस्तु मे. आयुष्मान्, विश्वत प्रत्यङ्ङ्. आयुषा संपिपृग्धि मा.. ◌ इम मग्न आयुषे वर्चसे कृधि. प्रिय रेतो वरुण सोम राजन्न्. मातेवास्मा अदिते शर्म यच्छ. विश्वे देवा जरदष्टि र्यथासत्.. ◌ आयु रसि विश्वायु रसि. सर्वायुरसि सर्व मायु रसि. ◌ यतो वातो मनोजवाः. यतः~ क्षरन्ति सिन्धवः. तासान्त्वा सर्वासा रुचा. अभिषिञ्चामि वर्चसा.. ◌ समुद्र इवासि गह्मना. सोम इवास्यदाभ्यः. अग्नि रिव विश्वत प्रत्यङ्ङ्. सूर्य इव ज्योतिषा विभूः.. ◌ अपाँ यो द्रवणे रसः. तमह मस्मा आमुष्यायणाय. तेजसे ब्रह्मवर्चसाय गृह्णामि. ◌ अपाँ य ऊर्मौ रसः. तमह मस्मा आमुष्यायणाय. ओजसे वीर्याय गृह्णामि. ◌ अपाँ यो मध्यतो रसः. तमह मस्मा आमुष्यायणाय. पुष्ट्यै प्रजननाय गृह्णामि. ◌ अपाँ यो यज्ञियो रसः. तमह मस्मा आमुष्यायणाय. आयुषे दीर्घायुत्वाय गृह्णामि.. ◌ अह मस्मि प्रथमजा ऋतस्य. पूर्व न्देवेभ्यो अमृतस्य नाभिः. यो मा ददाति स इदेव मावाः. अह मन्न मन्न मदन्त मद्मि.. ◌ पूर्व मग्ने रपि दहत्यन्नम्. यत्तौ हासाते अह मुत्तरेषु. व्यात्त मस्य पशव स्सुजम्भम्. पश्यन्ति धीरा प्रचरन्ति पाकाः.. ◌ जहाम्यन्य न्न जहाम्यन्यम्. अह मन्नँ वश मिच्चरामि.समान मर्थं पर्येमि भुञ्जत्. को मा मन्नं मनुष्यो दयेत.. ◌ पराके अन्न न्निहितँ लोक एतत्. विश्वै र्देवै पितृभि र्गुप्त मन्नम्. यदद्यते लुप्यते यत्परोप्यते. शततमी सा तनू र्मे बभूव.. ◌ महान्तौ चरू सकृ द्दुग्धेन पप्रौ. दिवञ्च पृश्च्ञि पृथिवीञ्च साकम्. तत्संपिबन्तो न मिनन्ति वेधसः. नैत द्भूयो भवति नो कनीयः.. ◌ अन्नं प्राण मन्न मपान माहुः. अन्नं मृत्यु न्तमु जीवातु माहुः. अन्नं ब्रह्माणो जरसँ वदन्ति. अन्न माहु प्रजननं प्रजानाम्.. ◌ मोघ मन्नँ विन्दते अप्रचेताः. सत्यं ब्रवीमि वध इथ्स तस्य. नार्यमणं पुष्यति नो सखायम्. केवलाघो भवति केवलादी.. ◌ अहं मेघ स्तनयन् वर्ष न्नस्मि. मामद न्त्यह मद्म्यन्यान्. अह सदमृतो भवामि. मदादित्या अधि सर्वे तपन्ति.. ◌ देवीँ वाच मजनयन्त देवाः. ताँ विश्वरूपा पशवो वदन्ति. सा नो मन्द्रेष मूर्ज न्दुहाना. धेनु र्वागस्मा नुप सुष्टुतैतु.. ◌ यद्वाग्वदन्त्यविचेतनानि. राष्ट्री देवाना न्निषसाद मन्द्रा. चतस्र ऊर्ज न्दुदुहे पयासि. क्व स्विदस्या परमञ्जगाम.. ◌ अनन्ता मन्ता दधि निर्मितां महीम्. यस्या न्देवा अदधु र्भोजनानि. एकाक्षरा न्द्विपदा षट्पदाञ्च. वाच न्देवा उप जीवन्ति विश्वे.. ◌ वाच न्देवा उप जीवन्ति विश्वे. वाचङ्गन्धर्वा पशवो मनुष्याः. वाचीमा विश्वा भुवना न्यर्पिता. सा नो हवञ्जुषता मिन्द्रपत्नी.. ◌ वागक्षरं प्रथमजा ऋतस्य. वेदानां मातामृतस्य नाभिः. सा नो जुषाणोप यज्ञ मागात्. अवन्ती देवी सुहवा मे अस्तु.. ◌ यामृषयो मन्त्रकृतो मनीषिणः. अन्वैच्छ न्देवा स्तपसा श्रमेण. ता न्देवीँ वाच हविषा यजामहे. सा नो दधातु सुकृतस्य लोके.. ◌ चत्वारि वाक्परिमिता पदानि. तानि विदु र्ब्राह्मणा ये मनीषिणः. गुहा त्रीणि निहिता नेङ्गयन्ति. तुरीयँ वाचो मनुष्या वदन्ति.. ◌ श्रद्धयाग्नि स्समिध्यते. श्रद्धया विन्दते हविः. श्रद्धां भगस्य मूर्धनि. वचसा वेदयामसि.. ◌ प्रिय श्रद्धे ददतः. प्रिय श्रद्धेदिदासतः. प्रियं भोजेषु यज्वसु. इदं म उदितङ्कृधि.. ◌ यथा देवा असुरेषु. श्रद्धा मुग्रेषु चक्रिरे. एवं भोजेषु यज्वसु. अस्माक मुदितङ्कृधि.. ◌ श्रद्धा न्देवा यजमानाः. वायुगोपा उपासते. श्रद्धा हृदय्ययाकूत्या. श्रद्धया हूयते हविः.. ◌ श्रद्धां प्रातर्‌हवामहे. श्रद्धां मध्यन्दिनं परि. श्रद्धा सूर्यस्य निम्रुचि. श्रद्धे श्रद्धापयेह मा.. ◌ श्रद्धा देवा नधि वस्ते. श्रद्धा विश्व मिदञ्जगत्. श्रद्धाङ्कामस्य मातरम्. हविषा वर्धयामसि.. ◌ ब्रह्म जज्ञानं प्रथमं पुरस्तात्. विसीमत स्सुरुचो वेन आवः. स बुध्निया उपमा अस्य विष्ठाः. सतश्च योनि मसतश्च विवः.. ◌ पिता विराजा मृषभो रयीणाम्. अन्तरिक्षँ विश्वरूप आ विवेश. तमर्कै रभ्यर्चन्ति वथ्सम्. ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः.. ◌ ब्रह्म देवा नजनयत्. ब्रह्म विश्व मिदञ्जगत्. ब्रह्मणः~ क्षत्र न्निर्मितम्. ब्रह्म ब्राह्मण आत्मना.. ◌ अन्तरस्मि न्निमे लोकाः. अन्त र्विश्व मिदञ्जगत्. ब्रह्मैव भूतानाञ्ज्येष्ठम्. तेन कोर्‌हति स्पर्धितुम्.. ◌ ब्रह्म न्देवा स्त्रयस्त्रिशत्. ब्रह्म न्निन्द्रप्रजापती. ब्रह्मन् ह विश्वा भूतानि. नावीवान्त स्समाहिता.. ◌ चतस्र आशा प्रचरन्त्वग्नयः. इमन्नो यज्ञ न्नयतु प्रजानन्न्. घृतं पिन्व न्नजर सुवीरम्. ब्रह्म समिद्भवत्याहुतीनाम्.. ◌ आ गावो अग्म न्नुत भद्र मक्रन्न्. सीदन्तु गोष्ठे रणय न्त्वस्मे. प्रजावती पुरुरूपा इह स्युः. इन्द्राय पूर्वी रुषसो दुहानाः.. ◌ इन्द्रो यज्वने पृणते च शिक्षति. उपेद्ददाति न स्वं मुषायति. भूयोभूयो रयि मिदस्य वर्धयन्न्. अभिन्ने खिल्ले निदधाति देवयुम्.. ◌ न ता नशन्ति न दभाति तस्करः. नैना अमित्रो व्यथि रादधर्‌षति. देवाश्च याभि र्यजते ददाति च. ज्योगित्ताभि स्सचते गोपति स्सह.. ◌ न ता अर्वा रेणुककाटो अश्च्ञुते. न सस्कृतत्र मुपयन्ति ता अभि. उरुगाय मभय न्तस्य ता अनु. गावो मर्त्यस्य विचरन्ति यज्वनः.. ◌ गावो भगो गाव इन्द्रो मे अच्छात्. गाव स्सोमस्य प्रथमस्य भक्षः. इमा या गाव स्स जनास इन्द्रः. इच्छामीद्धृदा मनसा चिदिन्द्रम्.. ◌ यूयङ्गावो मेदयथा कृशञ्चित्. अश्लीलञ्चित्कृणुथा सुप्रतीकम्. भद्रङ्गृहङ्कृणुथ भद्रवाचः. बृहद्वो वय उच्यते सभासु.. ◌ प्रजावती स्सूयवस रिशन्तीः. शुद्धा अप स्सुप्रपाणे पिबन्तीः. मा वस्स्तेन ईशत माघशसः. परि वो हेती रुद्रस्य वृञ्ज्यात्.. ◌ उपेद मुपपर्चनम्. आसु गोषूप पृच्यताम्. उपर्‌षभस्य रेतसि. उपेन्द्र तव वीर्ये।। ◌ ता सूर्याचन्द्रमसा विश्वभृत्तमा महत्. तेजो वसुम द्राजतो दिवि. सामात्माना चरत स्सामचारिणा. ययो र्व्रत न्न ममे जातु देवयोः.. ◌ उभा वन्तौ परियात अर्म्या. दिवो न रश्मी स्तनुतो व्यर्णवे. उभा भुवन्ती भुवना कविक्रतू. सूर्या न चन्द्रा चरतो हतामती.. ◌ पती द्युमद्विश्वविदा उभा दिवः. सूर्या उभा चन्द्रमसा विचक्षणा. विश्ववारा वरिवोभा वरेण्या. ता नोवतं मतिमन्ता महिव्रता.. ◌ विश्ववपरी प्रतरणा तरन्ता. सुवर्विदा दृशये भूरिरश्मी. सूर्या हि चन्द्रा वसु त्वेष दर्‌शता. मनस्विनो भानु चरतोनु सन्दिवम्.. ◌ अस्य श्रवो नद्य स्सप्त बिभ्रति. द्यावा क्षामा पृथिवी दर्‌शतँ वपुः. अस्मे सूर्याचन्द्रमसाभिचक्षे. श्रद्धेक मिन्द्र चरतो विचर्तुरम्.. ◌ पूर्वापरञ्चरतो माययैतौ. शिशू क्रीडन्तौ परियातो अध्वरम्. विश्वान्यन्यो भुवनाभिचष्टे. ऋतू नन्यो विदध ज्जायते पुनः.. ◌ हिरण्यवर्णा श्शुचय पावका यासु जात कश्यपो यास्विन्द्रः. अग्निँ या गर्भ न्दधिरे विरूपा स्ता न आप श्श स्योना भवन्तु.. ◌ यासा राजा वरुणो याति मध्ये सत्यानृते अवपश्य ञ्जनानाम्. मधुश्चुत श्शुचयो या पावका स्ता न आप श्श स्योना भवन्तु.. ◌ यासा न्देवा दिवि कृण्वन्ति भक्षँ या अन्तरिक्षे बहुधा भवन्ति. या पृथिवीं पयसोन्दन्ति शुक्रा स्ता न आप श्श स्योना भवन्तु.. ◌ शिवेन मा चक्षुषा पश्यताप श्शिवया तनुवोप स्पृशत त्वचं मे. सर्वा अग्नी रफ्सुषदो हुवे वो मयि वर्चो बल मोजो नि धत्त.. ◌ आपो भद्रा घृतमि दाप आसु रग्नीषोमौ बिभ्र त्याप इत्ताः. तीव्रो रसो मधुपृचा मरङ्गम आ मा प्राणेन सह वर्चसा गन्न्.. ◌ आदित्पश्या म्युत वा शृणोम्या मा घोषो गच्छति वाङ्न आसाम्. मन्ये भेजानो अमृतस्य तर्‌‌हि हिरण्यवर्णा अतृपँ यदा वः.. ◌ नासदासी न्नो सदासी त्तदानीम्. नासीद्रजो नो व्योमा परो यत्. कि मावरीव कुह कस्य शर्मन्न्. अम्भ किमासी द्गहनङ्गभीरम्.. ◌ न मृत्यु रमृत न्तर्‌हि न. रात्रिया अह्न आसी त्प्रकेतः. आनी दवात स्वधया तदेकम्. तस्मा द्धान्यन्न पर किञ्चनास.. ◌ तम आसी त्तमसा गूढ मग्रे प्रकेतम्. सलिल सर्वमा इदम्. तुच्छेनाभ्वपिहितँ यदासीत्. तमस स्तन्महिनाजाय तैकम्. ◌ काम स्तदग्रे समवर्तताधि. मनसो रेत प्रथमँ यदासीत्. सतो बन्धु मसति निरविन्दन्न्. हृदि प्रतीष्या कवयो मनीषा.. ◌ तिरश्चीनो विततो रश्मि रेषाम्. अध स्विदासी ‘3’ दुपरिस्विदासी ‘3’ त्. रेतोधा आस न्महिमान आसन्न्. स्वधा अवस्ता त्प्रयति परस्तात्.. ◌ को अद्धा वेद क इह प्रवोचत्. कुत आजाता कुत इयँ विसृष्टिः. अर्वा ग्देवा अस्य विसर्जनाय. अथा को वेद यत आ बभूव.. ◌ इयँ विसृष्टि र्यत आबभूव. यदि वा दधे यदि वा न. यो अस्याध्यक्ष परमे व्योमन्न्. सो अङ्ग वेद यदि वा न वेद.. ◌ कि स्वि द्वनङ्क उ स वृक्ष आसीत्. यतो द्यावापृथिवी निष्टतक्षुः. मनीषिणो मनसा पृच्छतेदु तत्. यदध्यतिष्ठ द्भुवनानि धारयन्न्.. ◌ ब्रह्म वनं ब्रह्म स वृक्ष आसीत्. यतो द्यावापृथिवी निष्टतक्षुः. मनीषिणो मनसा विब्रवीमि वः. ब्रह्माध्यतिष्ठ द्भुवनानि धारयन्न्.. ◌ प्रातरग्निं प्रातरिन्द्र हवामहे. प्रात र्मित्रावरुणा प्रात रश्विना. प्रात र्भगं पूषणं ब्रह्मणस्पतिम्. प्रातस्सोम मुत रुद्र हुवेम.. ◌ प्रातर्जितं भग मुग्र हुवेम. वयं पुत्र मदितेर्यो विधर्ता. आध्र श्चिद्यं मन्यमान स्तुरश्चित्. राजा चिद्यं भगं भक्षीत्याह.. ◌ भग प्रणेत र्भग सत्यराधः. भगेमा न्धिय मुदव ददन्नः. भग प्रणो जनय गोभि रश्वैः. भग प्रनृभि र्नृवन्त स्स्याम.. ◌ उतेदानीं भगवन्त स्स्याम. उत प्रपित्व उत मध्ये अह्नाम्. उतोदिता मघव‘2’न्थ्सूर्यस्य. वय न्देवाना सुमतौ स्याम.. ◌ भग एव भगवा अस्तु देवाः. तेन वयं भगवन्त स्स्याम. तन्त्वा भग सर्व इज्जोहवीमि. स नो भग पुरएता भवेह.. ◌ समध्वरायोषसो नमन्त. दधिक्रावेव शुचये पदाय. अर्वाचीनँ वसुविदं भगन्नः. रथ मिवाश्वा वाजिन आ वहन्तु.. ◌ अश्वावती र्गोमती र्न उषासः. वीरवती स्सद मुच्छन्तु भद्राः. घृत न्दुहाना विश्वत प्रपीनाः. यूयं पात स्वस्तिभि स्सदा नः.. वै.का.4 नक्षत्रेष्टि मन्त्राः 1 (त्रयोनुवाकाः 3)  ◌ अग्निर्न पातु कृत्तिकाः. नक्षत्र न्देव मिन्द्रियम्. इदमासाँ विचक्षणम्. हवि रास ञ्जुहोतन.. ◌ यस्य भान्ति रश्मयो यस्य केतवः. यस्येमा विश्वा भुवनानि सर्वा. स कृत्तिकाभि रभिसँवसानः. अग्नि र्नो देव स्सुविते दधातु.. ◌ प्रजापते रोहिणी वेतु पत्नी. विश्वरूपा बृहती चित्रभानुः. सा नो यज्ञस्य सुविते दधातु. यथा जीवेम शरद स्सवीराः.. ◌ रोहिणी देव्युदगा त्पुरस्तात्. विश्वा रूपाणि प्रतिमोदमाना. प्रजापति हविषा वर्धयन्ती. प्रिया देवाना मुपयातु यज्ञम्.. ◌ सोमो राजा मृगशीर्‌षेण आगन्न्. शिव न्नक्षत्रं प्रियमस्य धाम. आप्यायमानो बहुधा जनेषु. रेत प्रजाँ यजमाने दधातु.. ◌ यत्ते नक्षत्रं मृगशीर्‌षमस्ति. प्रिय राज न्प्रियतमं प्रियाणाम्. तस्मै ते सोम हविषा विधेम. शन्न एधि द्विपदे शञ्चतुष्पदे.. ◌ आर्द्रया रुद्र प्रथमान एति. श्रेष्ठो देवानां पति रघ्नियानाम्. नक्षत्र मस्य हविषा विधेम. मा न प्रजा रीरिष न्मोत वीरान्.. ◌ हेती रुद्रस्य परि णो वृणुक्तु. आर्द्रा नक्षत्त्रञ्जुषता हविर्नः. प्रमुञ्चमानौ दुरितानि विश्वा. अपाघशस न्नुदता मरातिम्.. ◌ पुनर्नो देव्यदिति स्स्पृणोतु. पुनर्वसू न पुनरेताँ यज्ञम्. पुनर्नो देवा अभियन्तु सर्वे. पुन पुनर्वो हविषा यजामः.. ◌ एवा न देव्यदिति रनर्वा. विश्वस्य भर्त्री जगत प्रतिष्ठा. पुनर्वसू हविषा वर्धयन्ती. प्रिय न्देवाना मप्येतु पाथः.. ◌ बृहस्पति प्रथम ञ्जायमानः. तिष्य न्नक्षत्र मभि संबभूव. श्रेष्ठो देवानां पृतनासु जिष्णुः. दिशोनु सर्वा अभयन्नो अस्तु.. ◌ तिष्य पुरस्ता दुत मध्यतो नः. बृहस्पतिर्न परिपातु पश्चात्. बाधेता न्द्वेषो अभयङ्कृणुताम्. सुवीर्यस्य पतयस्स्याम.. ◌ इद सर्पेभ्यो हविरस्तु जुष्टम्. आश्रेषा येषा मनु यन्ति चेतः. ये अन्तरिक्षं पृथिवीङ्क्षियन्ति. ते न स्सर्पासो हव मागमिष्ठाः.. ◌ ये रोचने सूर्यस्यापि सर्पाः. ये दिवन्देवी मनु सञ्चरन्ति. येषा माश्रेषा अनुयन्ति कामम्. तेभ्य स्सर्पेभ्यो मधुमज्जुहोमि.. ◌ उपहूता पितरो ये मघासु. मनोजवस स्सुकृत स्सुकृत्याः. ते नो नक्षत्रे हव मागमिष्ठाः. स्वधाभि र्यज्ञं प्रयत ञ्जुषन्ताम्.. ◌ ये अग्निदग्धा येनग्निदग्धाः. येमुँ लोकं पितरः~ क्षियन्ति. याश्च विद्म या उ चन प्रविद्म. मघासु यज्ञ सुकृतञ्जुषन्ताम्.. ◌ गवां पति फल्गुनीना मसि त्वम्. तदर्यमन् वरुण मित्र चारु. तन्त्वा वय सनितार सनीनाम्. जीवा जीवन्त मुपसँविशेम.. ◌ येनेमा विश्वा भुवनानि सञ्जिता. यस्य देवा अनुसँयन्ति चेतः. अर्यमा राजाजर स्तुविष्मान्. फल्गुनीना मृषभो रोरवीति.. ◌ श्रेष्ठो देवानां भगवो भगासि. तत्त्वाविदु फल्गुनी स्तस्य वित्तात्. अस्मभ्यङ्क्षत्र मजर सुवीर्यम्. गोम दश्वव दुप सन्नुदेह.. ◌ भगो ह दाता भग इत्प्रदाता. भगो देवी फल्गुनी राविवेश. भगस्येत्तं प्रसवङ्गमेम. यत्र देवै स्सधमादं मदेम.. ◌ आयातु देव स्सवितोपयातु. हिरण्ययेन सुवृता रथेन. वहन् हस्त सुभगँ विद्मनापसम्. प्रयच्छन्तं पपुरिं पुण्य मच्छ.. ◌ हस्त प्रयच्छ त्वमृतँ वसीयः. दक्षिणेन प्रतिगृभ्णीम एनत्. दातार मद्य सविता विदेय. यो नो हस्ताय प्रसुवाति यज्ञम्.. ◌ त्वष्टा नक्षत्र मभ्येति चित्राम्. सुभससँ युवति रोचमानाम्. निवेशय न्नमृता न्मर्त्याश्च. रूपाणि पिश न्भुवनानि विश्वा.. ◌ तन्न स्त्वष्टा तदु चित्रा विचष्टाम्. तन्नक्षत्रं भूरिदा अस्तु मह्यम्. तन्न प्रजाँ वीरवती सनोतु. गोभिर्नो अश्वै स्समनक्तु यज्ञम्.. ◌ वायु र्नक्षत्र मभ्येति निष्ट्याम्. तिग्मशृङ्गो वृषभो रोरुवाणः. समीरय न्भुवना मातरिश्वा. अप द्वेषासि नुदता मरातीः.. ◌ तन्नो वायु स्तदु निष्ट्या शृणोतु. तन्नक्षत्रं भूरिदा अस्तु मह्यम्. तन्नो देवासो अनुजानन्तु कामम्. यथा तरेम दुरितानि विश्वा.. ◌ दूर मस्म च्छत्रवो यन्तु भीताः. तदिन्द्राग्नी कृणुता न्तद्विशाखे. तन्नो देवा अनुमदन्तु यज्ञम्. पश्चा त्पुरस्ता दभयन्नो अस्तु.. ◌ नक्षत्राणा मधिपत्नी विशाखे. श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ. विषूच श्शत्रू नपबाधमानौ. अप क्षुध न्नुदता मरातिम्.. ◌ पूर्णा पश्चा दुत पूर्णा पुरस्तात्. उन्मध्यत पौर्णमासी जिगाय. तस्यान्देवा अधिसँवसन्तः. उत्तमे नाक इह मादयन्ताम्.. ◌ पृथ्वी सुवर्चा युवति स्सजोषाः. पौर्णमा स्युदगा च्छोभमाना. आप्याययन्ती दुरितानि विश्वा. उरु न्दुहाँ यजमानाय यज्ञम्..  ◌ ऋध्यास्म हव्यै र्नमसोपसद्य. मित्रन्देवं मित्रधेयन्नो अस्तु. अनूराधान् हविषा वर्धयन्तः. शतञ्जीवेम शरदस्सवीराः.. ◌ चित्र न्नक्षत्र मुदगा त्पुरस्तात्. अनूराधास इति यद्वदन्ति. तन्मित्र एति पथिभि र्देवयानैः. हिरण्ययै र्विततै रन्तरिक्षे.. ◌ इन्द्रो ज्येष्ठा मनु नक्षत्र मेति. यस्मिन्वृत्रँ वृत्रतूर्ये ततार. तस्मिन् वय ममृत न्दुहानाः. क्षुध न्तरेम दुरिति न्दुरिष्टिम्.. ◌ पुरन्दराय वृषभाय धृष्णवे. अषाढाय सहमानाय मीढुषे. इन्द्राय ज्येष्ठा मधुमद्दुहाना. उरुङ्कृणोतु यजमानाय लोकम्.. ◌ मूलं प्रजाँ वीरवतीँ विदेय. पराच्येतु निर्‌ऋति पराचा. गोभि र्नक्षत्रं पशुभि स्समक्तम्. अह र्भूया द्यजमानाय मह्यम्.. ◌ अहर्नो अद्य सुविते दधातु. मूल न्नक्षत्रमिति यद्वदन्ति. पराचीँ वाचा निर्‌ऋति न्नुदामि. शिवं प्रजायै शिवमस्तु मह्यम्.. ◌ या दिव्या आप पयसा संबभूवुः. या अन्तरिक्ष उत पार्थिवीर्याः. यासा मषाढा अनुयन्ति कामम्. ता न आप श्श स्योना भवन्तु.. ◌ याश्च कूप्या याश्च नाद्या स्समुद्रियाः. याश्च वैशन्ती रुत प्रासचीर्याः. यासा मषाढा मधु भक्षयन्ति. ता न आप श्श स्योना भवन्तु.. ◌ तन्नो विश्वे उपशृण्वन्तु देवाः. तदषाढा अभिसँयन्तु यज्ञम्. तन्नक्षत्रं प्रथतां पशुभ्यः. कृषि र्वृष्टि र्यजमानाय कल्पताम्.. ◌ शुभ्रा कन्या युवतय स्सुपेशसः. कर्मकृत स्सुकृतो वीर्यावतीः. विश्वा न्देवान् हविषा वर्धयन्तीः. अषाढा काम मुपयान्तु यज्ञम्.. ◌ यस्मि न्ब्रह्माभ्यजय थ्सर्व मेतत्. अमुञ्च लोक मिदमूच सर्वम्. तन्नो नक्षत्र मभिजि द्विजित्य. श्रिय न्दधा त्वहृणीयमानम्.. ◌ उभौ लोकौ ब्रह्मणा सञ्जितेमौ. तन्नो नक्षत्र मभिजि द्विचष्टाम्. तस्मिन् वयं पृतना स्सञ्जयेम. तन्नो देवासो अनुजानन्तु कामम्.. ◌ शृण्वन्ति श्रोणा ममृतस्य गोपाम्. पुण्यामस्या उपशृणोमि वाचम्. मही न्देवीँ विष्णुपत्नी मजूर्याम्. प्रतीचीमेना हविषा यजामः.. ◌ त्रेधा विष्णु रुरुगायो विचक्रमे. महीन्दिवं पृथिवी मन्तरिक्षम्. तच्छ्रोणैति श्रव इच्छमाना. पुण्य श्लोकँ यजमानाय कृण्वती.. ◌ अष्टौ देवा वसव स्सोम्यासः. चतस्रो देवी रजरा श्श्रविष्ठाः. ते यज्ञं पान्तु रजस परस्तात्. सँवथ्सरीण ममृत स्वस्ति.. ◌ यज्ञन्न पान्तु वसव पुरस्तात्. दक्षिणतोभियन्तु श्रविष्ठाः. पुण्य न्नक्षत्र मभि सँविशाम. मा नो अराति रघशसागन्न्.. ◌ क्षत्रस्य राजा वरुणोधिराजः. नक्षत्राणा शतभिषग्वसिष्ठः. तौ देवेभ्य कृणुतो दीर्घमायुः. शत सहस्रा भेषजानि धत्तः.. ◌ यज्ञन्नो राजा वरुण उपयातु. तन्नो विश्वे अभिसँयन्तु देवाः. तन्नो नक्षत्र शतभिषग्जुषाणम्. दीर्घमायु प्रतिर द्भेषजानि.. ◌ अज एकपा दुदगा त्पुरस्तात्. विश्वा भूतानि प्रतिमोदमानः. तस्य देवा प्रसवँ यन्ति सर्वे. प्रोष्ठपदासो अमृतस्य गोपाः.. ◌ विभ्राजमान स्समिधान उग्रः. आन्तरिक्ष मरुह दग न्द्याम्. त सूर्य न्देव मज मेकपादम्. प्रोष्ठपदासो अनुयन्ति सर्वे.. ◌ अहि र्बुध्निय प्रथमान एति. श्रेष्ठो देवाना मुत मानुषाणाम्. तं ब्राह्मणा स्सोमपा स्सोम्यासः. प्रोष्ठपदासो अभिरक्षन्ति सर्वे.. ◌ चत्वार एक मभि कर्म देवाः. प्रोष्ठपदास इति यान् वदन्ति. ते बुध्नियं परिषद्य स्तुवन्तः. अहि रक्षन्ति नमसोपसद्य.. ◌ पूषा रेवत्यन्वेति पन्थाम्. पुष्टिपती पशुपा वाजबस्त्यौ. इमानि हव्या प्रयता जुषाणा. सुगै र्नो यानै रुपयाताँ यज्ञम्.. ◌ क्षुद्रा न्पशू न्रक्षतु रेवती नः. गावो नो अश्वा अन्वेतु पूषा. अन्न रक्षन्तौ बहुधा विरूपम्. वाज सनुताँ यजमानाय यज्ञम्.. ◌ तदश्विना वश्वयुजोपयाताम्. शुभङ्गमिष्ठौ सुयमेभि रश्वैः. स्वन्नक्षत्र हविषा यजन्तौ. मध्वा संपृक्तौ यजुषा समक्तौ.. ◌ यौ देवानां भिषजौ हव्यवाहौ. विश्वस्य दूता वमृतस्य गोपौ. तौ नक्षत्र ञ्जुजुषाणोप याताम्. नमोश्विभ्या ङ्कृणुमोश्वयुग्भ्याम्.. ◌ अपपाप्मानं भरणी र्भरन्तु. तद्यमो राजा भगवान् विचष्टाम्. लोकस्य राजा महतो महान्‌ हि. सुगन्न पन्था मभयङ्कृणोतु.. ◌ यस्मि न्नक्षत्रे यम एति राजा. यस्मिन्नेन मभ्यषिञ्चन्त देवाः. तदस्य चित्र हविषा यजाम. अपपाप्मानं भरणी र्भरन्तु.. ◌ निवेशनी सङ्गमनी वसूनाँ विश्वा रूपाणि वसून्यावेशयन्ती. सहस्रपोष सुभगा रराणा सा न आगन् वर्चसा सँविदाना.. ◌ यत्ते देवा अदधु र्भागधेय ममावास्ये सँवसन्तो महित्वा. सा नो यज्ञं पिपृहि विश्ववारे रयिन्नो धेहि सुभगे सुवीरम्.. ◌ नवोनवो भवति जायमानोह्ना ङ्केतु रुषसा मेत्यग्रे. भाग न्देवेभ्यो विदधा त्याय न्प्र चन्द्रमा स्तिरति दीर्घमायुः.. यमादित्या अशु माप्याययन्ति यमक्षित मक्षितय पिबन्ति. तेन नो राजा वरुणो बृहस्पति राप्याययन्तु भुवनस्य गोपाः.. ◌ ये विरूपे समनसा सँव्ययन्ती. समान न्तन्तुं परितातनाते. विभू प्रभू अनुभू विश्वतो हुवे. ते नो नक्षत्रे हव मागमेतम्.. ◌ वयन्देवी ब्रह्मणा सँविदानाः. सुरत्नासो देववीति न्दधानाः. अहोरात्रे हविषा वर्धयन्तः. अति पाप्मान मतिमुक्त्या गमेम.. ◌ प्रत्युवदृश्यायती . व्युच्छन्ती दुहिता दिवः. अपो मही वृणुते चक्षुषा.. ◌ तमो ज्योतिष्कृणोति सूनरी. उदुस्रिया स्सचते सूर्यः. सचा उद्य न्नक्षत्र मर्चिमत्. तवेदुषोव्युषि सूर्यस्य च.. ◌ संभक्तेन गमेमहि. तन्नो नक्षत्र मर्चिमत्. भानुमत्तेज उच्चरत्. उपयज्ञ मिहागमत्.. ◌ प्रनक्षत्त्राय देवाय. इन्द्रायेन्दु हवामहे. सन स्सविता सुवथ्सनिम्. पुष्टिदाँ वीरवत्तमम्.. ◌ उदुत्य ञ्जातवेदस न्देवँ वहन्ति केतवः. दृशे विश्वाय सूर्यम्.. ◌ चित्र न्देवाना मुदगा दनीक ञ्चक्षु र्मित्रस्य वरुणस्याग्नेः. आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगत स्तस्थुषश्च.. ◌ अदितिर्न उरुष्य त्वदिति श्शर्म यच्छतु. अदिति पात्वहसः.. ◌ मही मूषु मातर सुव्रताना मृतस्य पत्नी मवसे हुवेम. तुविक्षत्रा मजरन्ती मुरूची सुशर्माण मदिति सुप्रणीतिम्.. ◌ इदँ विष्णु र्विचक्रमे त्रेधा निदधे पदम्. समूढ मस्य पासुरे.. ◌ प्रतद्विष्णु स्तवते वीर्याय. मृगो न भीम कुचरो गिरिष्ठाः. यस्योरुषु त्रिषु विक्रमणेषु. अधिक्षियन्ति भुवनानि विश्वा.. ◌ अग्नि र्मूर्धा दिव ककुत्पति पृथिव्या अयम्. अपा रेतासि जिन्वति.. ◌ भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भि स्सचसे शिवाभिः. दिवि मूर्धान न्दधिषे सुवर्‌षा ञ्जिह्वा मग्ने चकृषे हव्यवाहम्.. ◌ अनु नोद्यानुमति र्यज्ञ न्देवेषु मन्यताम्. अग्निश्च हव्यवाहनो भवता न्दाशुषे मयः.. ◌ अन्विदनुमते त्वं मन्यासै शञ्चन कृधि. क्रत्वे दक्षाय नो हिनु प्रण आयूषि तारिषः.. ◌ हव्यवाह मभिमातिषाहम्. रक्षोहणं पृतनासु जिष्णुम्. ज्योतिष्मन्त न्दीद्यतं पुरन्धिम्. अग्नि स्विष्टकृत माहुवेम.. ◌ स्विष्टमग्ने अभि तत्पृणाहि. विश्वा देव पृतना अभिष्य. उरुन्न पन्थां प्रदिशन् विभाहि. ज्योतिष्म द्धेह्यजर न्न आयुः.. वै.का.4 नक्षत्रेष्टि ब्राह्मणगत मन्त्राश्च ◌ अग्नये स्वाहा ◌ कृत्तिकाभ्य स्स्वाहा. ◌ अम्बायै स्वाहा ◌ दुलायै स्वाहा. ◌ नितत्न्यै स्वाहा◌भ्रयन्त्यै स्वाहा. ◌ मेघयन्त्यै स्वाहा ◌ वर्‌षयन्त्यै स्वाहा. ◌ चुपुणीकायै स्वाहा.. 27.. ◌ प्रजापतये स्वाहा ◌ रोहिण्यै स्वाहा. ◌ रोचमानायै स्वाहा ◌ प्रजाभ्यस्स्वाहा... 28.. ◌ सोमाय स्वाहा ◌ मृगशीर्‌षाय स्वाहा. ◌ इन्वकाभ्य स्स्वाहौ ◌ षधीभ्य स्स्वाहा. ◌ राज्याय स्वाहा ◌भिजित्यै स्वाहा.. ◌ रुद्राय स्वाहा ◌ र्द्रायै स्वाहा. ◌ पिन्वमानायै स्वाहा ◌ पशुभ्यस्स्वाहा.. ◌ अदित्यै स्वाहा ◌ पुनर्वसुभ्याम्. स्वाहाभूत्यै स्वाहा ◌ प्रजात्यै स्वाहा.. ◌ बृहस्पतये स्वाहा ◌ तिष्याय स्वाहा. ◌ ब्रह्मवर्चसाय स्वाहा.. ◌ सर्पेभ्य स्स्वाहा ◌ श्रेषाभ्य स्स्वाहा. ◌ दन्दशूकेभ्य स्स्वाहा.. ◌ पितृभ्य स्स्वाहा ◌ मघाभ्यः. स्वाहा ◌ नघाभ्य स्स्वाहा ◌ गदाभ्यः. स्वाहा ◌ रुन्धतीभ्य स्स्वाहा.. ◌ अर्यम्णे स्वाहा ◌ फल्गुनीभ्या स्वाहा. ◌ पशुभ्य स्स्वाहा.. ◌ भगाय स्वाहा ◌ फल्गुनीभ्या स्वाहा. ◌ श्रैष्ठ्याय स्वाहा .. ◌ सवित्रे स्वाहा ◌ हस्ताय. स्वाहा ◌ ददते स्वाहा ◌ पृणते. स्वाहा ◌ प्रयच्छते स्वाहा ◌ प्रतिगृभ्णते स्वाहा.. ◌ त्वष्ट्रे स्वाहा ◌ चित्रायै स्वाहा. ◌ चैत्राय स्वाहा ◌ प्रजायै स्वाहा.. ◌ वायवे स्वाहा ◌ निष्ट्यायै स्वाहा. ◌ कामचाराय स्वाहा ◌ भिजित्यै स्वाहा.. ◌ इन्द्राग्निभ्या स्वाहा ◌ विशाखाभ्या स्वाहा. ◌ श्रैष्ठ्याय स्वाहा ◌ भिजित्यै स्वाहा.. ◌ पौर्णमास्यै स्वाहा ◌ कामाय स्वाहा ◌ गत्यै स्वाहा ।। ◌ मित्राय स्वाहा ◌ नूराधेभ्य स्स्वाहा. ◌ मित्रधेयाय स्वाहा ◌ भिजित्यै स्वाहा.. ◌ इन्द्राय स्वाहा ◌ ज्येष्ठायै स्वाहा. ◌ ज्यैष्ठ्याय स्वाहा ◌ भिजित्यै स्वाहा.. ◌ प्रजापतये स्वाहा ◌ मूलाय स्वाहा. ◌ प्रजायै स्वाहा.. ◌ अद्भ्य स्स्वाहा ◌ षाढाभ्य स्स्वाहा. ◌ समुद्राय स्वाहा ◌ कामाय स्वाहा. ◌ अभिजित्यै स्वाहा .. ◌ विश्वेभ्यो देवेभ्य स्स्वाहा ◌ षाढाभ्य स्स्वाहा. ◌ अनपजय्याय स्वाहा ◌ जित्यै स्वाहा.. ◌ ब्रह्मणे स्वाहा◌भिजिते स्वाहा. ◌ ब्रह्मलोकाय स्वाहा ◌ भिजित्यै स्वाहा.. ◌ विष्णवे स्वाहा ◌ श्रोणायै स्वाहा. ◌ श्लोकाय स्वाहा ◌ श्रुताय स्वाहा.. ◌ वसुभ्य स्स्वाहा ◌ श्रविष्ठाभ्य स्स्वाहा. ◌ अग्राय स्वाहा ◌ परीत्यै स्वाहा.. ◌ वरुणाय स्वाहा ◌ शतभिषजे स्वाहा. ◌ भेषजेभ्य स्स्वाहा.. ◌ अजायैकपदे स्वाहा ◌ प्रोष्ठपदेभ्य स्स्वाहा. ◌ तेजसे स्वाहा ◌ ब्रह्मवर्चसाय स्वाहा.. ◌ अहये बुध्नियाय स्वाहा ◌ प्रोष्ठपदेभ्य स्स्वाहा. ◌ प्रतिष्ठायै स्वाहा .. ◌ पूष्णे स्वाहा ◌ रेवत्यै स्वाहा. ◌ पशुभ्य स्स्वाहा.. ◌ अश्विभ्या स्वाहा ◌ श्वयुग्भ्या स्वाहा. ◌ श्रोत्राय स्वाहा ◌ श्रुत्यै स्वाहा.. ◌ यमाय स्वाहा ◌ पभरणीभ्य स्स्वाहा. ◌ राज्याय स्वाहा ◌ भिजित्यै स्वाहा.. ◌ अमावास्यायै स्वाहा ◌ कामाय स्वाहा ◌ गत्यै स्वाहा।। ◌ चन्द्रमसे स्वाहा ◌ प्रतीदृश्यायै स्वाहा. ◌ अहोरात्रेभ्य स्स्वाहा ◌ र्धमासेभ्य स्स्वाहा. ◌ मासेभ्य स्स्वाह ◌ र्तुभ्य स्स्वाहा. ◌ सँवथ्सराय स्वाहा.. ◌ अह्ने स्वाहा ◌ रात्रियै स्वाहा. ◌ अतिमुक्त्यै स्वाहा.. ◌ उषसे स्वाहा ◌ व्युष्ट्यै स्वाहा. ◌ व्यूषुष्यै स्वाहा ◌ व्युच्छन्त्यै स्वाहा. ◌ व्युष्टायै स्वाहा.. ◌ नक्षत्राय स्वाहो ◌ देष्यते स्वाहा. ◌ उद्यते स्वाहो ◌ दिताय स्वाहा. ◌ हरसे स्वाहा ◌ भरसे स्वाहा. ◌ भ्राजसे स्वाहा ◌ तेजसे स्वाहा. ◌ तपसे स्वाहा ◌ ब्रह्मवर्चसाय स्वाहा.. ◌ सूर्याय स्वाहा ◌ नक्षत्रेभ्य स्स्वाहा. ◌ प्रतिष्ठायै स्वाहा.. ◌ अदित्यै स्वाहा ◌ प्रतिष्ठायै स्वाहा .. ◌ विष्णवे स्वाहा ◌ यज्ञाय स्वाहा. ◌ प्रतिष्ठायै स्वाहा।। ◌ दधिक्राव्‌ण्णो अकारिष ञ्जिष्णो रश्वस्य वाजिनः. सुरभि नो मुखा करत्प्रण आयूषि तारिषत्.. ◌ आपो हि ष्ठा मयोभुव स्ता न ऊर्जे दधातन. महे रणाय चक्षसे. ◌ यो व श्शिवतमो रस स्तस्य भाजयतेह नः. उशती रिव मातरः. ◌ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ. आपो जनयथा च नः. ◌ उदुत्तमं वरुण पाश मस्मदवाधमँ वि मध्यम श्रथाय. अथा वय मादित्य व्रते तवानागसो~ अदितये स्याम.. ◌ अस्तभ्नाद्द्या मृषभो अन्तरिक्ष ममिमीत वरिमाणं पृथिव्या आ सीद द्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि।। ◌ यत्किञ्चेदँ वरुण दैव्ये जनेभिद्रोहं मनुष्या श्चरामसि. अचित्ती यत्तव धर्मा युयोपिम मा न स्तस्मा देनसो देव रीरिषः.. ◌ कितवासो यद्रिरिपु र्न दीवि यद्वा घा सत्य मुत यन्न विद्म. सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः।। ◌ अव ते हेडो वरुण नमोभि रव यज्ञेभि रीमहे हविर्भिः. क्षयन्नस्मभ्य मसुर प्रचेतो राज न्नेनासि शिश्रथ कृतानि।। ◌तत्त्वा यामि ब्रह्मणा वन्दमान स्तदा शास्ते यजमानो हविर्भिः. अहेडमानो वरुणेह बोध्युरुशस मा न आयु प्र मोषीः.. ◌ हिरण्यवर्णा श्शुचय पावका यासु जात कश्यपो यास्विन्द्रः. अग्निँ या गर्भ न्दधिरे विरूपा स्ता न आप श्श स्योना भवन्तु. ◌ यासा राजा वरुणो याति मध्ये सत्यानृते अवपश्य ञ्जनानाम्. मधुश्चुत श्शुचयो या पावका स्ता न आप श्श स्योना भवन्तु. ◌ यासा न्देवा दिवि कृण्वन्ति भक्षँ या अन्तरिक्षे बहुधा भवन्ति. या पृथिवीं पयसोन्दन्ति शुक्रा स्ता न आप श्श स्योना भवन्तु. ◌ शिवेन मा चक्षुषा पश्यताप श्शिवया तनुवोप स्पृशत त्वचं मे. सर्वा अग्नी रफ्सुषदो हुवे वो मयि वर्चो बल मोजो नि धत्त. ◌ यदद स्संप्रयती रहा वनदता हते. तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः. ◌ यत्प्रेषिता वरुणेन ता श्शीभ समवल्गत. तदाप्नो दिन्द्रो वो यती स्तस्मा दापो अनु स्थन.. ◌ अपकाम स्यन्दमाना अवीवरत वो हिकम्. इन्द्रो व श्शक्तिभि र्देवी स्तस्मा द्वार्णाम वो हितम्. ◌ एको देवो अप्यतिष्ठ थ्स्यन्दमाना यथावशम्. उदानिषु र्महीरिति तस्मा दुदक मुच्यते. ◌ आपो भद्रा घृतमि दाप आसु रग्नीषोमौ बिभ्र त्याप इत्ताः. तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन्न्.. ◌ आदित्पश्या म्युत वा शृणोम्या मा घोषो गच्छति वाङ्न आसाम्. मन्ये भेजानो अमृतस्य तर्‌‌हि हिरण्यवर्णा अतृपँ यदा वः.. ◌ आपो हि ष्ठा मयोभुव स्ता न ऊर्जे दधातन. महे रणाय चक्षसे.. ◌ यो व श्शिवतमो रस स्तस्य भाजयतेह नः. उशती रिव मातरः.. ◌ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ. आपो जनयथा चनः.. ◌ दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या संभव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा.. ◌ पवमान स्सुवर्जनः. पवित्रेण विचर्‌षणिः. य पोता स पुनातु मा.. ◌ पुनन्तु मा देवजनाः. पुनन्तु मनवो धिया. पुनन्तु विश्व आयवः.. ◌ जातवेद पवित्रवत्. पवित्रेण पुनाहि मा. शुक्रेण देव दीद्यत्. अग्ने क्रत्वा क्रतू रनु.. ◌ यत्ते पवित्र मर्चिषि. अग्ने विततमन्तरा. ब्रह्म तेन पुनीमहे.. ◌ उभाभ्या न्देवसवितः. पवित्रेण सवेन च. इदं ब्रह्म पुनीमहे.. ◌ वैश्वदेवी पुनती देव्यागात्. यस्यै बह्वी स्तनुवो वीतपृष्ठाः. तया मदन्त स्सध माद्येषु. वय स्याम पतयो रयीणाम्.. ◌ वैश्वानरो रश्मिभि र्मा पुनातु. वात प्राणेनेषिरो मयोभूः. द्यावापृथिवी पयसा पयोभिः. ऋतावरी यज्ञिये मा पुनीताम्.. ◌ बृहद्भि सवितस्तृभिः. वर्‌षिष्ठै र्देव मन्मभिः. अग्ने दक्षै पुनाहि मा.. ◌ येन देवा अपुनत. येनापो दिव्यङ्कशः. तेन दिव्येन ब्रह्मणा. इदं ब्रह्म पुनीमहे.. ◌ य पावमानी रध्येति. ऋषिभि स्सम्भृत रसम्. सर्व स पूत मश्च्ञाति. स्वदितं मातरिश्वना.. ◌ पावमानीर्यो अध्येति. ऋषिभि स्संभृत रसम्. तस्मै सरस्वती दुहे. क्षीर सर्पि र्मधूदकम्.. ◌ पावमानी स्स्वस्त्ययनीः. सुदुघा हि पयस्वतीः. ऋषिभि स्सम्भृतो रसः. ब्राह्मणेष्वमृत हितम्.. ◌ पावमानी र्दिशन्तु नः. इमँ लोक मथो अमुम्. कामा न्थ्समर्धयन्तु नः. देवी र्देवै स्समाभृताः.. ◌ पावमानी स्स्वस्त्ययनीः. सुदुघा हि घृतश्चुतः. ऋषिभि स्सम्भृतो रसः. ब्राह्मणे ष्वमृत हितम्.. ◌ येन देवा पवित्रेण. आत्मानं पुनते सदा. तेन सहस्रधारेण. पावमान्य पुनन्तु मा.. ◌ प्राजापत्यं पवित्रम्. शतोद्याम हिरण्मयम्. तेन ब्रह्मविदो वयम्. पूतं ब्रह्म पुनीमहे.. ◌ इन्द्र स्सुनीती सह मा पुनातु. सोम स्स्वस्त्या वरुण स्समीच्या. यमो राजा प्रमृणाभि पुनातु मा. जातवेदा मोर्जयन्त्या पुनातु.. भूः. भुवः. सुवः. ◌ तच्छँयो रावृणीमहे. गातुँ यज्ञाय. गातुँ यज्ञपतये. दैवी स्वस्ति रस्तु नः. स्वस्ति र्मानुषेभ्यः. ऊर्ध्वञ्जिगातु भेषजम्. शन्नो अस्तु द्विपदे. शञ्चतुष्पदे.. ओं शान्ति श्शान्ति श्शान्तिः। ◌ (आयुष्यसूक्तम्) यो ब्रह्मा ब्रह्मण उज्जहार प्राणै श्शिर कृत्तिवासा पिनाकी. ईशानो देव स्स न आयु र्दधातु तस्मै जुहोमि हविषा घृतेन.. ◌विभ्राजमान स्सरिरस्य मध्या द्रोचमानो घर्मरुचिर्य आगात्. स मृत्युपाशा दपनुद्य घोरा निहायुषे णो घृत मत्तु देवः.. ◌ब्रह्मज्योति र्ब्रह्मपत्नीषु गर्भँ यमादधा त्पुरुरूप ञ्जयन्तम्. सुवर्णरम्भ ग्रहमर्कमर्च्य न्तमायुषे वर्धयामो घृतेन.. ◌श्रियँ लक्ष्मी मौपला मम्बिकाङ्गां षष्ठीञ्च यामिन्द्रसेनेत्युदाहुः. ताँ विद्यां ब्रह्मयोनि सरूपा मिहायुषे तर्पयामो घृतेन.. ◌दाक्षायण्य स्सर्वयोन्य स्सुयोन्य स्सहस्रशो विश्वरूपा विरूपाः. ससूनव स्सपतय स्सयूथ्या इहायुषेणो घृतमिद ञ्जुषताम्.. ◌दिव्या गणा बहुरूपा पुराणा आयुश्छिदो न प्रमथ्नन्तु वीरान्. तेभ्यो जुहोमि बहुधा घृतेन मा न प्रजा रीरिषो मोत वीरान्.. ◌एक परस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः. यमप्येति भुवन साम्पराये सनो हविर्घृतमिहायुषेत्तु देवः.. ◌वसू न्रुद्रानादित्या न्मरुतोथ साध्यान् यक्षा नृभू न्गन्धर्वाश्च पितॄश्च विश्वान्. भृगू न्थ्सर्पाश्चाङ्गिरसोथ सर्वा न्घृत हुत्वा स्वायुष्या महयाम शश्वत्.. ◌विष्णो त्वन्नो अन्तम श्शर्म यच्छ सहन्त्य. प्र ते धारा मधुश्चुत उथ्स न्दुह्रते अक्षितम्.. ◌ आभि र्गीर्भि र्यदतो न ऊन माप्यायय हरिवो वर्धमानः. यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम.. ◌नमो ब्रह्मणे नमो अस्त्वग्नये नम पृथिव्यै नम ओषधीभ्यः. नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि..(3) ब्रह्मवरुणयोः उत्तरपूजाङ्कृत्वा, अनेन पूजाविधानेन उदकशान्ति जपेन च ब्रह्मवरुणौ प्रीयेताम्.देवता उद्वास्य, प्रणवेन कुम्भमुत्थापयेत्.. ◌ देवस्य त्वा सवितु प्रसवे. अश्विनो र्बाहुभ्याम्. पूष्णो हस्ताभ्याम्. अश्विनो र्भैषज्येन. तेजसे ब्रह्मवर्चसायाभिषिञ्चामि.. ◌ देवस्य त्वा सवितु प्रसवे. अश्विनो र्बाहुभ्याम्. पूष्णो हस्ताभ्याम्. सरस्वत्यै भैषज्येन. वीर्यायान्नाद्यायाभि षिञ्चामि.. ◌ देवस्य त्वा सवितु प्रसवे. अश्विनो र्बाहुभ्याम्. पूष्णो हस्ताभ्याम्. इन्द्र स्येन्द्रियेण. श्रियै यशसे बलायाभिषिञ्चामि.. ◌ अर्यमणं बृहस्पति मिन्द्र न्दानाय चोदय. वाचँ विष्णु सरस्वती सवितारञ्च वाजिनम्.. ◌ सोम राजानँ वरुण मग्नि मन्वारभामहे. आदित्यान् विष्णु सूर्यं ब्रह्माणञ्च बृहस्पतिम्.. ◌ देवस्य त्वा सवितु प्रसवेश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्या सरस्वत्यै वाचो यन्तु र्यन्त्रेणाग्ने स्त्वा साम्राज्येनाभि षिञ्चामि. ◌ देवस्य त्वा सवितु प्रसवेश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्या सरस्वत्यै वाचो यन्तु र्यन्त्रेणेन्द्रस्य त्वा साम्राज्येनाभि षिञ्चामि. ◌ देवस्य त्वा सवितु प्रसवेश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्या सरस्वत्यै वाचो यन्तु र्यन्त्रेण बृहस्पते स्त्वा साम्राज्येनाभिषिञ्चामि.. ◌ वसवस्त्वा पुरस्ता दभिषिञ्चन्तु गायत्रेण छन्दसा. ◌ रुद्रा स्त्वा दक्षिणतोभिषिञ्चन्तु त्रैष्टुभेन छन्दसा. ◌ आदित्या स्त्वा पश्चा दभिषिञ्चन्तु जागतेन छन्दसा. ◌ विश्वे त्वा देवा उत्तरतोभिषिञ्चन्त्वानुष्टुभेन छन्दसा. ◌ बृहस्पति स्त्वोपरिष्टा दभिषिञ्चतु पाङ्क्तेन छन्दसा.. ◌देवा स्त्वेन्द्रज्येष्ठा वरुणोराजानोधस्ताच्चोपरिर्ष्टा च्च पान्तु।। इति मन्त्रैः व्याहृतिभिश्च ब्राह्मणा स्सकुटुम्बं यजमानं प्रोक्षयेयुः.. ततो यजमानः-- ◌आप इद्वा उ भेषजी रापो अमीवचातनीः. आपस्सर्वस्य भेषजी स्ता स्ते कृण्वन्तु भेषजम्.. ◌आमयावी चिन्वीत. आपो वै भेषजम्. भोषजमेवास्मै करोति. सर्वमायुरेति.. इति मन्त्राभ्यां तीर्थं प्राश्य, पुरस्तादुपविशते हिरण्यं, दक्षिणत उपविशते रजतं, पश्चादुपविशते कांस्यं, उत्तरत उपविशते वासश्च दक्षिणां दत्वा, कुम्भजलेन स्नात्वा, मन्त्राक्षतपूर्वकमाशीर्वचनं ब्राह्मणेभ्यो गृहीत्वा.. कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्माना वा प्रकृते स्स्वभावात्. करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि.. इति कृतं कर्म भगवते समर्पयेत्.. इत्युदकशान्तिविधिः इदं चोदकशान्तिनामकं कर्म गर्भाधान पुंसुवन सीमन्तोन्नयन चौलोपनयन विवाहाग्न्याधेयादि शुभकर्मसु उग्ररथभीमरथाख्यादि महाशान्ति कर्मसु च, महोत्पात-महाभय महापीडादि-परिहारापेक्षिभिः, आयुरारोग्यैश्वर्याद्यभिवृद्धिकामिभिश्च सभक्तिश्रद्धम्. यथाविध्याचरितं चेत् इष्टसिद्धिः भगवन्मुखोल्लासश्च भविष्यतीति शिष्टजनाभिप्रायः। हरिः ओम् ==00==