शिव लघुपूजा (पुराणोक्तविधिः)
महादेवं महादेव महादेव दयानिधे।
भवानेव भवानेव भवानेव गतिर्मम।।
.... एवंगुण विशेषण विशिष्टाया मस्यां शुभतिथौ श्री परमेश्वर मुद्दिश्य श्री परमेश्वर प्रीत्यर्थं, . . . गोत्रस्य, . . नक्षत्रे, ... राशौ जातस्य, ... नामधेयस्य, धर्मपत्नी समेतस्य, सकुटुम्बस्य सपरिवारस्य,
मम क्षेम स्थैर्य वीर्य विजय - अभय – आयु रारोग्य - ऐश्वर्य समृद्ध्यर्थं,
धर्मार्थ काम मोक्ष चतुर्विध फलपुरुषार्थ सिद्ध्यर्थं,
श्री परमेश्वरमुद्दिश्य, श्री परमेश्वर प्रीत्यर्थं, श्री परमेश्वरस्य
यावच्छक्ति ध्यानवाहनादि षोडशोपचार पूजां करिष्ये।।
कलश पूजा –
श्री परमेश्वर पूजाङ्गत्वेन कलशाराधनं करिष्ये। कलशं गन्ध पुष्पाक्षतै रभ्यर्च्य। हस्तेनाच्छाद्य।।
• कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रिताः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः।।
• कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।।
• अङ्गैश्च सहिता स्सर्वे कलशांबु समाश्रिताः।
आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।
• गङ्गे च यमुने कृष्णे गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।।
आयान्तु श्री विश्णुसूर्य गणपत्यम्बिका समेत परमेश्वर देवता पूजार्थं दुरितक्षय कारकाः।।
कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।।
महागणाधिपति प्रार्थनम् -
• अभीप्सितार्थ सिद्ध्यर्थं पूजितो यस्सुरै रपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः।।
ध्यानम् -
• मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे।
अमृतेशाय शर्वाय महादेवाय ते नमः।।
श्री परमेश्वराय नमः। ध्यानं समर्पयामि।।
आवाहनम् -
• पार्वतीपति मीशानं शङ्करं श्री करं शुभम्।
सच्चिदानन्द रूपं तं शिव मावाहयाम्यहम्।।
श्री परमेश्वराय नमः। आवाहनं समर्पयामि।।
आसनम् -
श्री परमेश्वराय नमः। आसनं समर्पयामि।।
पाद्यम् -
श्री परमेश्वराय नमः। पाद्यं समर्पयामि।।
अर्घ्यम् -
श्री परमेश्वराय नमः। अर्घ्यं समर्पयामि।।
आचमनीयम् -
श्री परमेश्वराय नमः। आचमनीयं समर्पयामि।।
मधुपर्कम् -
श्री परमेश्वराय नमः। मधुपर्कं समर्पयामि।।
अथ शुद्धोदक स्नानम् -
श्री परमेश्वराय नमः। स्नानं समर्पयामि।।
वस्त्रम् -
श्री परमेश्वराय नमः। वस्त्रं समर्पयामि।।
यज्ञोपवीतम् -
श्री परमेश्वराय नमः। यज्ञोपवीतं समर्पयामि।
गन्धः -
श्री परमेश्वराय नमः। गन्धं समर्पयामि।।
अक्षताः -
श्री परमेश्वराय नमः। गन्धस्योपरि अलंकरणार्थं अक्षतान् समर्पयामि।।
आभरणानि -
श्री परमेश्वराय नमः। आभरणानि समर्पयामि।।
पुष्पम् -
श्री परमेश्वराय नमः। पुष्पं समर्पयामि।
अथाङ्गपूजा -
शिवाय नमः - पादौ पूजयामि।
योगगम्याय नमः - जङ्घे पूजयामि।
प्रळयान्तकाय नमः - कटिं पूजयामि।
अमृतेश्वराय नमः - नाभिं पूजयामि।
गौरीदेहार्धधारिणे नमः - हृदयं पूजयामि।
शशिशेखराय नमः - स्तनौ पूजयामि।
सहस्रबाहवे नमः - बाहू पूजयामि।
नीलकण्ठाय नमः - कण्ठं पूजयामि।
अम्बिकानाथाय नमः - मुखं पूजयामि।
त्रिलोकीप्रभवे नमः - नासिकां पूजयामि।
सोमसूर्याग्निनेत्राय नमः - नेत्रे पूजयामि।
धर्मपरायणाय नमः - श्रोत्रे पूजयामि।
प्रणतार्तिहराय नमः - ललाटं पूजयामि।
कैलासनाथाय नमः - शिर पूजयामि।
सच्चिदान्दाय नमः - सर्वाण्यङ्गानि पूजयामि।
---
-------
अथ शिवैकादश नामानि
1. शिवाय नमः
2. महेश्वराय नमः
3. शम्भवे नमः
4. पिनाकिने नमः
5. शशि शेखराय नमः
6. वामदेवाय नमः
7. विरूपाक्षाय नमः
8. कपर्दिने नमः
9. नील लोहिताय नमः
10. शङ्कराय नमः
11. शूलपाणये नमः
---
धूपः -
श्री परमेश्वराय नमः। धूप माघ्रापयामि।।
दीपः -
श्री परमेश्वराय नमः। दीपं दर्शयामि।
नैवेद्यम् -
श्री परमेश्वराय नमः। नैवेद्यं निवेदयामि।
ताम्बूलम् -
श्री परमेश्वराय नमः। ताम्बूलं समर्पयामि।।
नीराजनम् -
श्री परमेश्वराय नमः। आनन्द कर्पूर मङ्गळ नीराजनं दर्शयामि।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि। (हर नम पार्वतीपतये हरहर महादेव।।)
मन्त्र पुष्पम् -
• यत्पञ्चाक्षर मन्त्रात् सं – तार्यन्ते भक्तकोटयः।
तस्मै शिवाय साम्बाय मन्त्रपुष्पं समर्पये।।
श्री परमेश्वराय नमः। मन्त्रपुष्पं समर्पयामि।।
प्रदक्षिणम् -
श्री परमेश्वराय नमः।प्रदक्षिणं समर्पयामि।।
नमस्कारः –
श्री परमेश्वराय नमः। नमस्कारान् समर्पयामि।।
प्रार्थनम् -
• अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात्कारुण्य भावेन रक्षरक्ष महेश्वर।।
• आत्मा त्वं गिरिजा मति स्सहचरा प्राणा श्शरीरं गृहं
पूजा ते विषयोपभोग रचना निद्रा समाधिस्थितिः।
सञ्चार पदयो प्रदक्षिण विधि स्स्तोत्राणि सर्वा गिरो
यद्य त्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्।।
• करचरण कृतँ वा कायजं कर्णजँ वा - श्रवण नयनजँ वा मानसँ वापराधम्।
विहित मविहितँ वा सर्वमेतत्क्षमस्व - जय जय श्रीमहादेव शम्भो।।
अनया पूजया भगवान् सर्वात्मकः, श्री परमेश्वर स्सुप्रीणातु।।
एतत्फलं सर्वं श्री परमेश्वरार्पण मस्तु।।
• कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि।।
तीर्थ प्राशनम् -
• अकाल मृत्युहरणं सर्व व्याधि निवारणम्।
समस्त पाप क्षयकरं, श्री परमेश्वरस्य पादोदकं पावनं शुभम्।।
==00==
|