अग्निमुखप्रयोगः - चतुष्पात्र विधिः (यजुर्वेदीयः - आपस्तम्बीय विधिः)
• नाघारौ नाज्यभागौ च न चेध्मं न जयादयः।
चतुष्पात्र प्रयोगेतु निश्चित्योक्तं कपर्दिना।।
आचम्य ........ प्राणानायम्य। एवंगुण विशेषण..... प्रीत्यर्थं... आयुष्याभिवृद्ध्यर्थं..... अमुकहोमं करिष्ये।।
• प्राची पूर्व मुदक्संस्थं दक्षिणारंभ मालिखेत्।
अथोदीची पुरस्संस्थं पश्चिमारंभ मालिखेत्।।
यत्राग्नि स्स्थाप्यते तत्र श्वेत तण्डुल चूर्णेन प्रादेशमात्रं चतुरश्रमंडलं स्थण्डिलं कल्पयित्वा। द्वाभ्यां दर्भाभ्या मुल्लिख्य। तत्र प्राची रुदक्संस्थाः, उदीची प्राक्संस्थाः, तिस्र स्त्रिस्रो रेखा लिखित्वा। अद्भि रवोक्ष्य।
• अवाक्करोभ्युक्ष्य,निधाय वह्नि मुत्सिच्यतेवोक्षण तोय शेषम्।
प्राक्तोय मन्य न्निदधा त्युदग्वा यथा बहिस्स्याच्च परिस्तराणाम्।।
ओम् भूर्भुवस्सुवरोमित्यग्निं प्रतिष्ठाप्य।।
ओम्। भूर्भुवस्सुवरोम्। अग्नि मिद्ध्वा।।
ओम् चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश।।
• सप्तहस्त श्चतुशृङ्ग स्सप्त जिह्वो द्विशीर्षकः।
त्रिपात्प्रसन्न वदन स्सुखासीन श्शुचिस्मितः।।
• स्वाहान्तु दक्षिणे पार्श्वे देवीँ वामे स्वधा न्तथा।
बिभ्र द्दक्षिण हस्तैस्तु शक्तिमन्नं स्रुचं स्रुवम्।।
• तोमरं व्यजनं वामै र्घृत पात्रन्तु धारयन्न्।
मेषारूढं जटाबद्धं गौरवर्णं महौजसम्।।
• धूमध्वजं लोहिताक्षं सप्तार्चि स्सर्वकामदम्।
आत्माभिमुख मासीन मेव न्ध्याये द्धुताशनम्।।
ओम् एष हि देव प्रदिशो नु सर्वा पूर्वो हि जात स्स उ गर्भे अन्तः। स विजायमान स्स जनिष्यमाण प्रत्यङ्मुखा स्तिष्ठति विश्वतो मुखः।।
प्राङ्मुखाग्ने। मम - अभिमुखो भव। सुमुखोभव। सुप्रसन्नो भव। वरदो भव। यथोक्तजिह्वया हविर्गृहाण।
ओम् भूर्भुवस्सुवः। ओम् तथ्सवितु र्वरेण्यं भर्गो देवस्य धीमहि। धियो यो न प्रचोदयात्।।
अलङ्कारः -
सोदकेनपाणिना प्रदक्षिणमग्निं परिसमूह्य। अग्नि मलङ्कृत्य।।
• अग्नये नमः। हुतवहाय नमः। हताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः।
परिस्तरणम्, पात्रासादनम्
प्रागादि दर्भैरग्निं परिस्तृणाति। दक्षिणोत्तरै रुत्तराधरैः, प्रागुदग ग्रैर्वा। उत्तरेणाग्निं प्रागग्रा न्दर्भान्थ्सस्तीर्य। द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति।
दर्व्याज्यस्थाल्यौ। प्रोक्षणी स्रुवाविति।
पवित्र करणम्, प्रोक्षण पात्र संस्कारः
समा वप्रच्छिन्नाग्रा वनन्तर्गर्भौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। तृणं काष्ठं वा अन्तर्धाय। छिनत्ति। न नखेन। अप उपस्पृश्य। अद्भि रनुमृज्य। प्रोक्षण्या मवधाय। प्रोक्ष्य। तस्या मक्षतै स्सह अप आनीय। हस्तयो रङ्गुष्ठोप कनिष्ठिकाभ्या मुत्तानाभ्यां पाणिभ्या मुदगग्रे गृहीत्वा। प्राची स्त्रिरुत्पूय। अभिमन्त्र्य। सपवित्रेण पाणिना पात्राणि संस्पृश्य। पात्राण्युद क्प्रवण मुत्तानानि कृत्वा। त्रि प्रोक्ष्य। प्रोक्षणशेष मग्ने र्दक्षिणतो निधाय।
आज्य संस्कारः
सपवित्र माज्यस्थाली मादाय। आज्यं विलाप्य। अपरेणाग्निं पवरित्रान्तर्हिताया माज्यस्थाल्या माज्यं निरुप्य। उदीचोङ्गारा न्निरूह्य। तेष्वाज्य मधिश्रित्य। ज्वलता तृणेनाधोगामिन्या दीप्त्या, आज्ये प्रतिफलीकृत्य। द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाळ्य, प्रत्यस्य, आज्ये प्रास्य, त्रि पर्यग्निकरणं कृत्वा। उदगुद्वास्य। अङ्गारा न्प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहार माज्य न्त्रिरुत्पूय। प्रागारभ्य पश्चान्नीत्वा पुनः प्रागेव समाप्तिः। एवन्त्रिः। पवित्र ग्रन्थिं विस्रस्य। प्रक्षाळ्य। प्रागग्र मग्नौपवित्रे अनुप्रहरति।
स्रुक्स्रुव संमार्गः -
संमार्जन दर्भैस्सह स्रुक् स्रुवा वग्नौ प्रतितप्य। दर्भाग्रै स्संमृज्य। पुन प्रतितप्य। प्रोक्ष्य। स्रुव मुत्तरतो निधाय। दर्भा नद्भि स्सस्पृश्याग्नौ प्रहरति।
परिषेचनम् (अग्निं परिषिञ्चति)
अदितेनुमन्यस्व। (इति दक्षिणत प्राचीनम्)।।
अनुमतेनुमन्यस्व। (इति पश्चा दुदीचीनम्)
सरस्वतेनुमन्यस्व। (इत्युत्तरत प्राचीनम्)।।
देव सवित प्रसुव। (इति समन्तं परिषिच्य)
यथोपदेशं प्रधानाहुतीः, चतु र्गृहीतेन जुहोति।
लघु पूर्णाहुतिः
अस्य कर्मणः होमसंपूर्णता सिद्ध्यर्थं पूर्णाहुति होमं करिष्ये।
अभिघार्य। द्वादश गृहीतेन आज्येन स्रुचं पूरयित्वा। एकम्। द्वे। त्रीणि। चत्वारि। पञ्च। षट्। सप्त। अष्टौ। नव। दश। एकादश। द्वादश।। इत्याज्यं गृहीत्वा।।
ओम् सप्त ते अग्ने समिध स्सप्त जिह्वा स्सप्तर्षय स्सप्त धाम प्रियाणि। सप्त होत्रा स्सप्तधा त्वा यजन्ति सप्त योनी रापृणस्वा घृतेन स्वाहा।।
अग्नये सप्तवत इद न्नमम।।
पूर्णाहुति मुत्तमा ञ्जुहोति। सर्वँ वै पूर्णाहुतिः। सर्व मेवाप्नोति। अथो इयँ वै पूर्णाहुतिः। अस्या मेव प्रतितिष्ठति।। पूर्णाहुति मुहूर्त स्सुमुहूर्तोस्तु।।
हस्तं प्रक्षाळ्य।। आतमितो प्राणानायम्य। विष्णु र्विष्णु र्विष्णुः।।
सङ्कल्प प्रभृत्येताव त्पर्यन्तं नानाप्रकारेण संभावित सकल दोष निर्हरणार्थं सर्व प्रायश्चित्त ङ्करिष्ये।।
ओम् भूर्भुवस्सुव स्वाहा।। प्रजापतय इदं नमम।।
उत्तर परिषेचनम् - ओम् अदितेन्वमस्थाः। अनुमतेन्वमस्थाः। सरस्वतेन्वमस्थाः। देव सवित प्रासावीः।।
प्रागादि परिस्तरणान्युत्तरे विसृजेत्।
तेजस्वी यशस्वी ब्रह्मवर्चसी भवति।। (इति विज्ञायते)
पुनरलङ्कृत्य - अग्नये नमः। हुतवहाय नमः। हुताशिने नमः। कृष्णवर्त्मने नमः। देवमुखाय नमः। सप्तजिह्वाय नमः। वैश्वानराय नमः। जातवेदसे नमः।।
अग्न्युपस्थानम् -
ओम् अग्नेनय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयो ध्यस्मज्जुहुराण मेनो भूयिष्ठान्ते नमउक्तिँ विधेम।।
प्र व श्शुक्राय भानवे भरध्व हव्यं मति ञ्चाग्नये सुपूतम्। यो दैव्यानि मानुषा जनूष्यन्त र्विश्वानि विद्मना जिगाति।।
अच्छा गिरो मतयो देवयन्ती रग्निँ यन्ति द्रविणं भिक्षमाणाः। सुसंदृश सुप्रतीक स्वञ्च हव्यवाह मरतिं मानुषाणाम्।
अग्ने त्वमस्म द्युयो ध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः। पुन रस्मभ्य सुविताय देव क्षाँ विश्वेभि रजरेभि र्यजत्र।
अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभि रति दुर्गाणिविश्वा। पूश्चपृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः।
प्रकारवो मनना वच्यमाना देवद्रीची न्नयथ देवयन्तः। दक्षिणावा ड्वाजिनी प्राच्येति हवि र्भरन्त्यग्नये घृताची।।
सकृत्ते अग्ने नमः। द्विस्ते नमः। त्रिस्ते नमः। चतुस्ते नमः। पञ्चकृत्वस्ते नमः। दशकृत्वस्ते नमः। शतकृत्वस्ते नमः। आसहस्रकृत्वस्ते नमः। अपरिमित कृत्वस्ते नमः। नमस्ते अस्तु मा मा हिसीः।
• नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये।
नम आहवनीयाय महावेद्यै नमो नमः।।
• काण्डद्वयोप पाद्याय कर्मब्रह्मस्वरूपिणे।
स्वर्गापवर्गरूपाय यज्ञेशाय नमोनमः।।
• यज्ञेशाच्युत गोविंद माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तुते।।
ओम् अहं परस्ता दह मवस्ता दह ञ्ज्योतिषा वि तमो ववार। यदन्तरिक्ष न्तदु मे पिता भूदह सूर्य मुभयतो ददर्शाहं भूयास मुत्तम स्समानानाम्।।
नमस्कारः - चतुस्सागर .... शर्मा अहंभो अभिवादये।।
ओम् स्वस्ति
• श्रद्धां मेधां यश प्रज्ञां विद्यां बुद्धिं श्रियं बलम्।
आयुष्य न्तेज आरोग्य न्देहि मे हव्यवाहन।।
श्रिय न्देहि मे हव्यवाहन ओन्नम इति।।
• यस्य स्मृत्या च नामोक्त्या तपो होम क्रियादिषु।
न्यूनं संपूर्णताँ याति सद्यो वन्दे हुताशनम्।।
• मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन।
यद्धुतन्तु मया देव परिपूर्ण न्तदस्तु ते।।
अनेन मया कृतेन, आदित्यादि नवग्रह मख पुरस्सर -
श्री महागणपति होमेन, भगवान् सर्वात्मकः, श्री यज्ञेश्वर स्सुप्रीणातु। एतत् फलं सर्वं श्री परमेश्वरार्पणमस्तु।।
• गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर।
यत्र ब्रह्मादयो देवा स्तत्र गच्छ हुताशन।।
यज्ञेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थं क्षेमाय पुनरा गमनाय च।
==00==
|