Already Registered? Login
गणपत्यथर्व शीर्षम् (शान्ति पाठः) ओं भद्र ङ्कर्णेभि श्शृणुयाम देवाः। भद्रं पश्ये माक्षभि र्यजत्राः। स्थिरै रङ्गै स्तुष्टुवास स्तनूभिः। व्यशेम देवहितँ यदायुः।। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति न पूषा विश्ववेदाः। स्वस्ति न स्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पति र्दधातु।। ओं शान्ति श्शान्ति श्शान्तिः।। (गणेश स्तुतिः) नमस्ते गणपतये। त्वमेव प्रत्यक्ष न्तत्त्वमसि। त्वमेव केवलङ्कर्तासि। त्वमेव केवलन्धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वङ्खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्। ऋतं वच्मि। सत्यं वच्मि। अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचान.मव शिष्यम्।। (रक्षणाय प्रार्थनम्) अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समन्तात्। (गणेशस्य परब्रह्मात्मकत्वम्) त्वं वाङ्मय स्त्वञ्चिन्मयः। त्वमानन्दमय स्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोसि। (गणेशस्य सर्वहेतुमत्त्वम्) सर्वञ्जगदिद न्त्वत्तो जायते। सर्व ञ्जगदिद न्त्वत्त स्तिष्ठति। सर्व ञ्जगदिदं त्वयि लय मेष्यति। सर्व ञ्जगदिद न्त्वयि प्रत्येति। (गणेशस्य सर्वात्मकत्वम्) त्वं भूमिरापो नलोनिलो नभः। त्वञ्चत्वारि वाक्पदानि। त्वङ्गुणत्रयातीतः। त्वमवस्थात्रयातीतः। त्वन्देह त्रयातीतः। त्वङ्कालत्रयातीतः। त्वं मूलधार स्थितोसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्व मिन्द्रस्त्व मग्निस्त्वं वायुस्त्वं सूर्यस्त्व ञ्चन्द्रमास्त्वं ब्रह्म भूर्भुवस्स्वरोम्। (गं बीजाक्षर स्वरूपम्) गणादी न्पूर्व मुच्चार्य वर्णादीं स्तदनन्तरम्। अनुस्वार परतरः। अर्धेन्दु लसितम्। तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकार पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वार श्चान्त्यरूपम्। बिन्दु रुत्तररूपम्। नाद स्सन्धानम्। सहिता सन्धिः। सैषा गणेश विद्या। गणक ऋषिः। निचृद्गायत्रीच्छन्दः। गणपति र्देवता। ओं गम्। (गणपतये नमः) (गणेश गायत्री) एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्। (गणेश स्वरूपवर्णनम्) एकदन्त ञ्चतुर्हस्तं पाशमङ्कुशधारिणम्। रदञ्च वरदं हस्तै र्बिभ्राणं मूषकध्वजम्। रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै स्सुपूजितम्। भक्तानुकम्पिन न्देव ञ्जगत्कारण मच्युतम्। आविर्भूतञ्च सृष्ट्यादौ प्रकृते पुरुषात्परम्। एवन्ध्यायति यो नित्यं स योगी योगिनां वरः। नमो व्रातपतये नमो गणपतये नम प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः। फलश्रुतिः एतदथर्वशीर्षं योधीते, स ब्रह्मभूयाय कल्पते। स सर्वत स्सुख मेधते। स सर्वविघ्नैर्न बाध्यते। स पञ्चमहापापा त्प्रमुच्यते। सायमधीयानो दिवसकृतं पाप न्नाशयति। प्रातरधीयानो रात्रिकृतं पाप न्नाशयति। सायंप्रात प्रयुञ्जानोपापोपापो भवति। सर्वत्राधीयानो पविघ्नो भवति। धर्मार्थ काममोक्षञ्च विन्दति। इद मथर्वशीर्ष मशिष्याय न देयम्। यो यदि मोहा द्दास्यति। स पापीयान्भवति। सहस्रावर्तनाद्यं यङ्काम मधीते, तन्तमनेन साधयेत्। अनेन गणपति मभिषिञ्चति, स वाग्मी भवति। चतुर्थ्या मनश्न ञ्जपति, स विद्यावान्भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति। यो दूर्वाङ्कुरै र्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स मेधावान्भवति। यो मोदकसहस्रेण यजति, स वाञ्छितफल मवाप्नोति। यस्साज्यसमिद्भिर्यजति, स सर्वँ लभते स सर्वँ लभते। अष्टौ ब्राह्मणा न्थ्सम्यग्ग्राहयित्वा, सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा जप्त्वा स सिद्धमन्त्रो भवति, स सिद्धमन्त्रो भवति। महाविघ्नात्प्रमुच्यते। महादोषा त्प्रमुच्यते। महापापा त्प्रमुच्यते। महाप्रत्यवाया त्प्रमुच्यते। स सर्वविद्भवति स सर्वविद्भवति य एवँ वेद। इत्युपनिषत्।। (शान्तिः) ओं भद्रङ्कर्णेभि श्शृणुयाम देवाः। भद्रं पश्ये माक्षभि र्यजत्राः। स्थिरै रङ्गै स्तुष्टुवास स्तनूभिः। व्यशेम देवहितँ यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति न पूषा विश्ववेदाः। स्वस्ति न स्तार्क्ष्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पति र्दधातु।। ओं शान्ति श्शान्ति श्शान्तिः।। ---- विघ्नेश्वराय वरदाय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय। विद्याधराय विकटाय च वामनाय भक्तप्रसन्न वरदाय नमो नमस्ते।। ==00==