गणपति पूजा (पुराणोक्तविधिः)
1) वागीशाद्या स्सुमनस स्सर्वार्थाना.मुपक्रमे।
यन्नत्वा कृतकृत्या स्स्यु स्तन्नमामि गजाननम्।।
2) शारदा शारदांभोज - वदना वदनांबुजे।
सर्वदा सर्वदास्माकं सन्निधि स्सन्निधिं क्रियात्।।
3) गुरुर्ब्रह्मा गुरुर्विष्णुर् गुरुर्देवो महेश्वरः।
गुरुस्साक्षात् परंब्रह्म तस्मै श्रीगुरवे नमः।।
4) शिवनामनि भावितेन्तरंगे महति ज्योतिषि मानिनीमयार्थे।
दुरितान्यपयान्ति दूरदूरे मुहुरायान्ति महान्ति मंगलानि।।
श्रीमहागणाधिपतये नमः। श्री महासरस्वत्यै नमः। श्री गुरुभ्यो नमः।
हरिः ओम्।।
-----
> भूशुद्धिः
अपक्रामन्तु भूतानि पिशाचाः प्रेत गुह्यकाः।
ये चात्र निवसन्त्येते देवता भुवि सन्ततम्।।
अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः।
ये भूता विघ्नकर्तार स्ते गच्छंत्वाज्ञया हरेः।।
> आसन शुद्धिः
आसन मंत्रस्य पृथिव्या मेरु पृष्ठ ऋषिः। सुतलं छंदः। श्री कूर्मो देवता। आसने विनियोगः।।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम्।।
अशेष जगदाधार मनन्तं कूर्मरूपिणम्।
आसनस्य विशुद्ध्यर्थ मात्मानं तं भजे हरिं।।
अं अनन्तासनाय नमः। यं योगासनाय नमः। विं विमलासनाय नमः। रं कूर्मासनाय नमः।
इति भूशुद्धिमासन शुद्धिं च कृत्वा।।
----------
यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गळा।
तयो स्संस्मरणात्पुंसां सर्वतो जय मङ्गळम्।।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्याये त्सर्व विघ्नोपशान्तये।।
तदेव लग्नं सुदिनं तदेव तारा बलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि।।
यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूति र्ध्रुवा नीति र्मति र्मम।।
स्मृते सकल कल्याण भाजनं यत्र जायते।
पुरुष.स्त.मजं नित्यं व्रजामि शरणं हरिम्।।
सर्वदा सर्वकार्येषु नास्ति तेषा ममङ्गलम्।
येषां हृदिस्थो भगवा न्मंगलायतनं हरिः।।
लाभ स्तेषां जय स्तेषां कुत स्तेषां पराभवः।
येषा मिन्दीवर श्यामो हृदयस्थो जनार्दनः।।
आपदा मपहर्तारं दातारं सर्वसंपदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।।
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते।।
श्री लक्ष्मीनारायणाभ्यां नमः। श्री उमामहेश्वराभ्यां नमः। श्री वाणी हिरण्यगर्भाभ्यां नमः। श्री शचीपुरन्दराभ्यां नमः। श्री अरुन्धती वसिष्ठाभ्यां नमः। श्री सीतारामाभ्यां नमः। सर्वेभ्यो महाजनेभ्यो नमः।। अयं मुहूर्त स्सुमुहूर्तोस्तु।।
आचम्य,
केशवाय नमः। नारायणाय नमः। माधवाय नमः। गोविन्दाय नमः। विष्णवे नमः। मधुसूदनाय नमः। त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः। हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदराय नमः। संकर्षणाय नमः। वासुदेवाय नमः। प्रद्युम्नाय नमः। अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः। नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः। उपेन्द्राय नमः। हरये नमः। श्री कृष्णाय नमः।। ( श्री कृष्ण परब्रह्मणे नमः)
उत्तिष्ठन्तु भूत पिशाचाः, एते भूमि भारकाः।
एतेषा मविरोधेन ब्रह्मकर्म समारभे।।
--------
भूम्यादे.रूर्ध्वलोकस्य चोपरिस्थं दिवाकरम्।
दशप्रणवसंयुक्तं त्रिरावृत्त्या पुनः पुनः।।
अंगुल्यग्रैर्नासिकाग्रं संपीड्य श्वासरोधनम्।
प्राणायाममिति प्रोक्तमृषिभिः पापनाशनम्।। प्राणानायम्य।।
सङ्कल्पः।
ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते, श्री महाविष्णो राज्ञया प्रवर्तमानस्य, अद्य ब्रह्मणः द्वितीय परार्धे, श्वेतवराहकल्पे, वैवस्वत मन्वन्तरे, कलियुगे प्रथम पादे, जंबूद्वीपे, भरतवर्षे, भरतखण्डे मेरोर्दक्षिण दिग्भागे, श्री शैलस्य ------- प्रदेशे, --- - --- नद्यो र्मध्यदेशे ------ समस्त देवता गोब्राह्मण हरिहर सद्गुरु चरण सन्निधौ,
अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन प्रभवादि षष्टि संवथ्सराणां मध्ये, श्रीमत् ----- संवथ्सरे, ------ अयने, ------ ऋतौ,----- मासे, ------- पक्षे, ------ तिथौ, ------ वासरे, ------ नक्षत्रे, --- योगे, --- करणे, एवंगुण विशेषण विशिष्टायाम्, अस्यां शुभतिथौ श्री परमेश्वर प्रीत्यर्थं,
श्रीमान् ... गोत्रः, ... नक्षत्रे .... राशौ जातः, ... नामधेयः, (धर्मपत्नी समेतः) अहं,
श्रीमतः …… गोत्रस्य, ………… नक्षत्रे …… राशौ जातस्य, …………… नामधेयस्य, सपरिवारस्य मम (अस्य यजमानस्य), श्रीमत्याः …… गोत्रायाः, ………… नक्षत्रे ……. राशौ जातायाः, …………… नामधेयायाः, सपरिवारायाः, मम ( अस्याः यजमान्याः),
अस्माकं सर्वेषां सहकुटुंबानां,
क्षेम स्थैर्य वीर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं, धर्मार्थ काममोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं, (अमुक) ........... कर्म करिष्यमाणः, तदादौ निर्विघ्न परिसमाप्त्यर्थं श्री महागणाधिपति पूजां करिष्ये।
> कलश पूजा
श्रीमहागणाधिपतिपूजांगत्वेन कलशाराधनं करिष्ये।
कलशं गन्ध पुष्पाक्षतै रभ्यर्च्य। हस्तेनाच्छाद्य।।
कलशस्य मुखे विष्णु कंठे रुद्र स्समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः।।
कुक्षौ तु सागरा स्सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोथ यजुर्वेद स्सामवेदो ह्यथर्वणः।।
अंगैश्च सहिता स्सर्वे कलशांबु समाश्रिताः।
आयान्तु देव पूजार्थं दुरितक्षय कारकाः।।
गङ्गे च यमुने कृष्णे गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु।।
आयान्तु श्री महागणाधिपति पूजार्थं दुरितक्षय कारकाः।।
कलशोदकेन पूजा द्रव्याणि संप्रोक्ष्य, देवं, आत्मानं च संप्रोक्ष्य। शेषं विसृज्य।।
षोडशोपचार पूजा
> ध्यानम्
ध्यायेद्गजाननं देवं तप्तकांचन सन्निभम्।
चतुर्भुजं महाकायं सर्वाभरण भूषितम्॥
श्री महागणाधिपतये नमः। ध्यायामि। ध्यानं समर्पयामि।
> आवाहनम्
अत्रागच्छ जगद्वंद्य सुरराजार्चितेश्वर।
अनाथनाथ सर्वज्ञ गौरीगर्भ समुद्भव।।
श्री महागणाधिपतये नमः। आवाहयामि।। आसनं समर्पयामि।।
> प्राणप्रतिष्ठापनम्
• स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।
तावत्त्वं प्रीतिभावेन बिंबेस्मिन् सन्निधिं कुरु।।
• श्री महागणाधिपतये नमः।
• स्थिरो भव। वरदो भव। सुमुखो भव। सुप्रसन्नोभव। ममाभिमुखो भव। स्थिरासनं कुरु।
> आसनम्
मौक्तिकैः पुष्यरागैश्च नानारत्नै.र्विराजितम्।
रत्नसिंहासनं चारु प्रीत्यर्थं प्रति गृह्यताम्॥
श्री महागणाधिपतये नमः। आसनं समर्पयामि।।
> पाद्यम्
गजवक्त्र नमस्तेस्तु सर्वाभीष्ट प्रदायक।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन॥
श्रीमहागणाधिपतये नमः। पादारविन्दयो पाद्यं समर्पयामि।।
> अर्घ्यम्
गौरीपुत्र नमस्तेस्तु शंकर प्रियनंदन।
गृहाणार्घ्यं मया दत्तं गंध पुष्पाक्षतै.र्युतम्।।
श्री महागणाधिपतये नमः। अर्घ्यं समर्पयामि।।
> आचमनीयम्
अनाथनाथ सर्वज्ञ गीर्वाण वरपूजित।
गृहाणाचमनं देव तुभ्यं दत्तं मया प्रभो॥
श्री महागणाधिपतये नमः। मुखे शुद्धाचमनीयं समर्पयामि।।
> मधुपर्कः
दधि क्षीर समायुक्तं मध्वाज्येन समन्वितम्।
मधुपर्कं गृहाणेदं गजवक्त्र नमोस्तुते॥
श्री महागणाधिपतये नमः। मधुपर्कं समर्पयामि।।
> पंचामृत स्नानम्
स्नानं पंचामृतै.र्देव गृहाण गणनायक।
अनाथनाथ सर्वज्ञ गीर्वाणगण पूजित॥
श्री महागणाधिपतये नमः। पंचामृत स्नानं समर्पयामि।
> स्नानम्
गंगादिसर्वतीर्थेभ्य आहृतै रमलै.र्जलैः।
स्नानं कुरुष्व भगव- न्नुमापुत्र नमोस्तुते॥
श्री महागणाधिपतये नमः। शुद्धोदक स्नानं समर्पयामि। स्नानानन्तरं शुद्धाचमनीयं समर्पयामि।।
> वस्त्रम्
रक्तवस्त्रद्वयं चारु देवयोग्यञ्च मंगलम्।
शुभप्रदं गृहाण त्वं लंबोदर हरात्मज॥
श्री महागणाधिपतये नमः। वस्त्रयुग्मं समर्पयामि। वस्त्रधारणानन्तरं शुद्धाचमनीयं समर्पयामि।।
> यज्ञोपवीतम्
राजतं बह्मसूत्रञ्च कांचनं चोत्तरीयकम्।
गृहाण सर्वदेवज्ञ भक्ताना.मिष्टदायक॥
श्री महागणाधिपतये नमः। यज्ञोपवीतं समर्पयामि।। यज्ञोपवीत धारणानन्तरं शुद्धाचमनीयं समर्पयामि।।
> गन्धः
श्रीगन्धं चन्दनोन्मिश्रं सुगन्धं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ प्रीत्यै तत् प्रतिगृह्यताम्।।
श्री महागणाधिपतये नमः। श्रीगन्धान् धारयामि।
> अक्षताः
अक्षतान् धवळान् दिव्यान् छालीयां.स्तंडुला.न्छुभान्।
गृहाण परमानंद गणनाथ नमोस्तुते॥
श्री महागणाधिपतये नमः। गन्धोपरि अलंकरणार्थम्, अक्षतान् समर्पयामि।।
> पूजा
षोडश नामपूजा
1. ओं सुमुखाय नमः
2. एकदन्ताय नमः
3. कपिलाय नमः
4. गजकर्णकाय नमः
5. लंबोदराय नमः
6. विकटाय नमः
7. विघ्नराजाय नमः
8. गणाधिपाय नमः
9. धूम्रकेतवे नमः
10. गणाध्यक्षाय नमः
11. फालचन्द्राय नमः
12. गजाननाय नमः
13. वक्रतुण्डाय नमः
14. शूर्पकर्णाय नमः।
15. हेरम्बाय नमः।
16. स्कन्द पूर्वजाय नमः।।
श्रीसर्वसिद्धि प्रदायकाय नमः। श्री महागणाधिपतये नमः। षोडश नामपूजां समर्पयामि।।
> धूपः
वनस्पत्युद्भवै र्दिव्यै र्नानागन्धै स्सुसँयुतः।
आघ्रेय स्सर्वदेवानां धूपोयं प्रतिगृह्यताम्।।
श्री महागणाधिपतये नमः धूप.माघ्रापयामि।।
> दीपः
साज्यं त्रिवर्ति सँयुक्तं वह्निना योजितं प्रियम्।
गृहाण मंगलं दीपं त्रैलोक्य तिमिरापह।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मान्नरका.द्घोरा द्दिव्यज्योति र्नमोस्तुते।।
श्री महागणाधिपतये नमः दीपं संदर्शयामि। धूप दीपानंतरं शुद्धाचमनीयं समर्पयामि।।
> नैवेद्यं
नैवेद्यं षड्रसोपेतं फललड्डुक सँयुतम्।
निवेदनं सुरश्रेष्ठ प्रीत्यै तत्प्रतिगृह्यताम्।।
श्री महागणाधिपतये नमः अमृतोपहार नैवेद्यं निवेदयामि।। (आपोशनम्)
प्राणाहुतयः
ओं प्राणात्मने नमः। । ओं अपानात्मने नमः। ओं व्यानात्मने नमः।
ओं उदानात्मने नमः। ओं समानात्मने नमः।
श्री महागणाधिपतये नमः नैवेद्यं निवेदयामि। मध्ये मध्ये पानीयं समर्पयामि। हस्तौ प्रक्षाळयामि। पादौ प्रक्षाळयामि। मुखे शुद्धाचमनीयं समर्पयामि।।
> ताम्बूलम्
पूगीफलै.स्सकर्पूरै-र्नागवल्लीदलै.र्युतम्।
मुक्ताचूर्ण.समायुक्तं तांबूलं प्रतिगृह्यताम्।।
श्री महागणाधिपतये नमः। तांबूलं समर्पयामि।।
> नीराजनम्
घृतवर्ति सहस्रैश्च कर्पूर शकलै.स्तथा।
नीराजनं मया दत्तं गृहाण वरदो भव।।
कर्पूरगौरं करुणावतारं संसारपारं भुजगेन्द्रहारम्।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि।।
श्री महागणाधिपतये नमः नीराजनं सन्दर्शयामि।। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि।।
> मन्त्रपुष्पम्
सुमुख श्चैकदन्तश्च कपिलो गजकर्णकः।
लंबोदरश्च विकटो विघ्नराजो गणाधिपः।।
धूम्रकेतु र्गणाध्यक्ष फालचन्द्रो गजाननः।
वक्रतुण्ड श्शूर्पकर्णो हेरम्ब स्स्कन्द पूर्वजः।।
षोडशैतानि नामानि य पठे च्छृणुया दपि।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा।।
संग्रामे सर्वकार्येषु विघ्न.स्तस्य न जायते।।
श्री महागणाधिपतये नमः पादयो स्सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि।।
> प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तर कृतानि च।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे।।
पापोहं पापकर्माहं पापात्मा पापसंभवः।
त्राहि मां कृपया देव शरणागत वत्सल।।
अन्यथा शरण.न्नास्ति त्वमेव शरणं मम।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप।।
श्री महागणाधिपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि।।
> प्रार्थनम्
नमस्तुभ्यं गणेशान नमस्ते विघ्ननाशन।
ईप्सितं मे वरं देहि परत्र च परां गतिम्।।
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।।
श्री महागणाधिपतये नमः प्रार्थनं समर्पयामि।।
> प्रायश्चित्तम्
यस्य स्मृत्या च नामोक्त्या तप पूजा क्रियादिषु।
न्यूनं संपूर्णताँ याति सद्यो वन्दे तमच्युतम्।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप।
यत्पूजितं मया देव परिपूर्ण न्तदस्तुते।।
अनया ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः, श्री महागणाधिपतिः सुप्रीत स्सुप्रसन्नो वरदो भवतु।
उत्तरे शुभकर्मण्यविघ्नमस्त्विति भवन्तो ब्रुवन्तु।
उत्तरे शुभकर्मण्य विघ्नमस्तु। (प्रतिवचनम्)
श्री महागणाधिपति प्रसादं शिरसा गृह्णामि।।
> उद्वासनम्
आवाहनन्न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां गणनायक।।
श्री महागणाधिपतिं यथास्थानं प्रवेशयामि।।
शोभनार्थं क्षेमाय पुनरागमनाय च।
----------------
गजाननं भूतगणाधि सेवितं कपित्थ जंबूफलसार भक्षणम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम्।।
अगजानन पद्मार्कं गजानन महर्निशम्।
अनेकदन्तं भक्ताना मेकदन्त मुपास्महे।।
भवसञ्चित पापौघ विध्वंसन विचक्षणम्।
विघ्नान्धकार भास्वन्तं विघ्नराज महं भजे।।
==00==
वरसिद्धि विनायकव्रत विधानम्
1. आसीत्पुरा चन्द्रवंशे राजा धर्म इति श्रुतः।
2. स्वराज्ये दैवयोगेन ज्ञातिभिः कुटिलैर्हृते।।
3. अनुजै.र्भार्यया सार्धं जगाम गहनं वनम्।
4. बहुवृक्ष.समाकीर्णं नानामृग.समन्वितम्।।
5. बहुपक्षि.कुलोपेतं व्याघ्रभल्लूक.सङ्कुलम्।।
6. तत्र तत्र समाविष्टा मुनयो ब्रह्मवादिनः।।
7. आदित्यसन्निभा.स्सर्वे सर्वे वह्निसमप्रभाः।
8. तेजोमण्डल.सङ्काशा वायु.पर्णाम्बु.भक्षकाः।।
9. अग्निहोत्ररता नित्य.-मतिथीनां च पूजकाः।
10. ऊर्ध्वबाहु.निरालम्बा.-स्सर्वे मुनिगणा.स्तथा।।
11. तान् पश्यन् धर्मराजोपि सम्भ्रमेण समन्वितः।
12. सूताश्रमं समासाद्य सूतं दृष्ट्वा ससम्भ्रमः।।
13. नत्वा च भार्यया सार्ध.-मनुजैः समुपाविशत्।।
14. धर्म उवाच
15. सूतसूत महाप्राज्ञ सर्वशास्त्र विशारद।।
16. वयञ्च भार्यया सार्धं ज्ञातिभिः परिपीडिताः।
17. स्वराज्यं सकलं चैव पुत्राश्चापहृता हि नः।।
18. तव दर्शनमात्रेण सर्वं दुःखं विनाशितम्।
19. ममोपरि कृपां कृत्वा व्रतं ब्रूहि दयनिधे।।
20. सूत उवाच
21. व्रतं सम्पत्करं नॄणां सर्वसौख्य प्रवर्धनम्।
22. शृणुध्वं पाण्डवाः सर्वे व्रताना.मुत्तमं व्रतम्।।
23. रहस्यं सर्वपापघ्नं पुत्त्रपौत्राभिवर्धनम्।
24. व्रतं साम्बशिवेनैव स्कन्दस्योद्बोधितं पुरा।।
25. कैलासशिखरे रम्ये नानामुनि.निषेविते।
26. मन्दारविटपि.प्रान्ते नानामणि.विभूषिते।।
27. हेमसिंहासनासीनं शङ्करं लोकशङ्करम्।
28. पप्रच्छ षण्मुख.स्तुष्टो लोकानुग्रह.काङ्क्षया।।
29. स्कन्द उवाच
30. केन व्रतेन भगवन् सौभाग्य.मतुलं भवेत्।
31. पुत्रपौत्रान् धनं लब्ध्वा मनुज.स्सुख.मेधते।
32. तन्मे वद महादेव व्रताना.मुत्तमं व्रतम्।
33. ईश्वर उवाच
34. अस्ति चात्र महाभाग गणनाथ.प्रपूजनम्।।
35. सर्वसम्पत्करं श्रेष्ठ.-मायुःकामार्थ सिद्धिदम्।
36. मासे भाद्रपदे शुक्ल-चतुर्थ्यां व्रत.माचरेत्।।
37. प्रातः स्नात्वा शुचि.-र्भूत्वा नित्यकर्म समाचरेत्।
38. स्वशक्त्या गणनाथस्य स्वर्ण.रौप्य.मथाकृतिम्।।
39. अथवा मृन्मयं कुर्याद्-वित्तशाठ्यं न कारयेत्।
40. स्वगृहस्योत्तरे देशे मण्डपं कारयेत् ततः।
41. तन्मध्येष्टदळं पद्मं यवैर्वा तण्डुलेन वा ।।
42. प्रतिमां तत्र संस्थाप्य पूजयित्वा प्रयत्नतः।
43. श्वेतगन्धाक्षतैः पुष्पै.-र्दूर्वाङ्कुर.समन्वितैः।
44. धूपै.र्दीपैश्च नैवेद्यै.-र्मोदकै.र्घृतपाचितैः।।
45. एकविंशति संख्यानि नारिकेळफला.न्यपि।
46. रम्भा.जम्बु.कपित्थौघा.-निक्षुखण्डांश्च तावतः।।
47. एव.मन्यफलापूपै.-र्नैवेद्यं कारयेत् सुत।
48. नृत्तगीतैश्च वाद्यैश्च पुराणपठनादिभिः।।
49. तर्पये.द्गणनाथं च विप्रान् दानेन श्रोत्रियान्।
50. बन्धुभिः स्वजनैः सार्धं भुञ्जीयात् तैलवर्जितम्।।
51. एवं यः कुरुते मर्त्य गणनाथ.प्रसादतः।
52. सिद्ध्यन्ति सर्वकार्याणि नात्र कार्या विचारणा।।
53. ततः प्रभाते विमले पुनःपूजां समाचरेत्।
54. मौञ्जीं कृष्णाजिनं दण्ड.-मुपवीतं कमण्डलुम्।।
55. परिधानं तथा दद्या.-द्यथा विभव.मुत्तमाम्।
56. उपायनं ततो दद्या.-दाचार्याय स्वशक्तितः।
57. अन्येभ्यो दक्षिणां दद्याद्-ब्राह्मणान् भोजयेत् ततः।
58. त्रैलोक्ये विश्रुतं चैतद् व्रताना.मुत्तमोत्तमम्।।
59. अन्यैश्च देवमुनिभिर्-गन्धर्वैः किन्नरै.स्तथा।
60. चीर्ण.मेतद्व्रतं सर्वैः पुराकल्पे षडानन।।
61. इति पुत्त्राय शर्वेण षण्मुखायोदितं पुरा।
62. एवं कुरुष्व धर्मज्ञ गणनाथ.प्रपूजनम्।।
63. विजय.स्ते भवे.न्नित्यं सत्यं सत्यं वदाम्यहम्।
64. एतद्व्रतं हरि.श्चापि दमयन्ती पुराकरोत्।।
65. कृष्णो जाम्बवती-मागा.द्रत्नं चापि श्यमन्तकम्।
66. दमयन्ती नलं चैव व्रतस्यास्य प्रभावतः।।
67. शक्रेण पूजितः पूर्वं वृत्रासुरवधे तथा।
68. रामदेवेन तद्वच्च सीताया मार्गणे तथा।।
69. भगीरथेन तद्वच्च गङ्गा.मानयता पुरा।
70. अमृतोत्पादनार्थाय तथा देवासुरै.रपि।।
71. कुष्ठव्याधि युतेनापि साम्बेनाराधितः पुरा।
72. एवमुक्तस्तु सूतेन सानुजः पाण्डुनन्दनः।।
73. पूजयामास देवस्य पुत्रं त्रिपुरघातिनः।
74. शत्रुसङ्घं निहत्याशु प्राप्तवान् राज्य.मोजसा।।
75. पूजयित्वा महाभागं गणेशं सिद्धिदायकम्।
76. सिद्ध्यन्ति सर्वकार्याणि मनसा चिन्तितान्यपि।।
77. तेन ख्यातिं गतो लोके नाम्ना सिद्धि.विनायकः।
78. विद्यारम्भे पूजितश्चेत् विद्यालाभो भवेद् ध्रुवम्।।
79. जयञ्च जयकामश्च पुत्रार्थी लभते सुतान् ।
80. पतिकामा च भर्तारं सौभाग्यं च सुवासिनी।
81. विधवा पूजयित्वा तु वैधव्यं नाप्नुयात् क्वचित्।
82. ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यथवा स्त्रियः।।
83. अर्भकश्चापि भक्त्या च व्रतं कुर्याद् यथाविधि।
84. सिद्ध्यन्ति सर्वकार्याणि गणनाथ प्रसादतः।।
85. पुत्त्रपौत्त्राभिवृद्धिं च गजाद्यैश्वर्य.माप्नुयात्।।
इति विनायक व्रतकल्पः समाप्तः।।
|