Already Registered? Login
Deva Dwadashi Stora देव द्वादशी स्तोत्रम् 1) प्रार्थनम् दयस्व देव देवदेव शंकराभयंकर परेश ते पदे नमांसि रामनामभासुरे मनोलयं तवालये महालये कुरुष्व मे जगत्प्रसिद्ध सिद्धिमष्ट-भूतिमिष्टसाधनाम्। ओं नमश्शिवाय ... ओं नमश्शिवाय - ओं नमश्शिवाय दीक्षितेश्वरा ... 2) तीर्थस्थानम् - अयोध्या – काशी/ श्रीशैलम् महापगा पयस्समूह सिक्त दिव्यगात्रकम् स्वरूप सिद्ध नन्दनार्थ संगृहीत दैवतम्। सुरूप दर्शनोत्क लक्षकोटि कृष्टिमण्डलम् विशाल नेत्र पीत दिव्य मङ्गलात्मदर्शनम्।। ओम् नमश्शिवाय हर ओं नमश्शिवाय (हरे+ ओम्) 3) अर्चनम् समर्चितं नमस्सहस्रमस्तु सुन्दरेश ते पुनःपुनश्च रुद्रयागहोमकर्मणा प्रभो। महाभिषेचनेन संप्रसारितानवद्यता विलासयेदुमापते त्वदीयदृष्टिकारणात्।। 4) प्रलयकर्ता स्रष्टा च महाशरारु भीषणं मृधे मृधे विजित्वरम् महात्यये समस्त जीवि सञ्चय प्रलापकम्। स्वकीय कर्म लेप शेष मार्जनाय जीविनाम् पुनर्विभावयन्तमच्छ सर्जकं विभुं भजे।। 5) नामधेय- वरप्रदानम् मनोभिराम मञ्जुलेष्टनामधेयवन्दितम् मनोविराम भन्दनैक भागधेयमण्डितम्। मनोविकार निर्गति प्रकारकं महावरम् नमोवचोभि.रिष्टसिद्धिदायकं निरीश्वरम्।। 6) त्रिपुरसंहारः पुरत्रयं त्वया क्षणेन भस्मसादकारि हे तनूनपादनीक सोमशल्य विष्णुतेजन। महेषुधिं धनुश्शरं धरन्त.मादिपूरुषम् भवन्तमत्र संभजे पुरत्रयोपसंहृते।। 7) शरत्रयम् - लोकपोषणम् इहान्न-वात-वर्ष रूप भौवनप्ररक्षकं शिलीमुखत्रयं दधान.मात्तलोकपालनम्। समस्तजीवपोषणे सुपेशलं महेश्वरम् निरस्तघोरसङ्कट क्षुधं वितीर्णपोषणम्।। 8) लक्षणम् अकामवर्तनीश्वरं प्रकाम कामवर्षणं प्रदग्धमन्मथं ललाटलोचनेन लाघवात्। अनिष्टहेतुशोकनाश.मिष्टदानसौष्ठवम् विसाययन्त.मन्तहीन-वाञ्छिता.न्यसाध्वसम्। 9) पालनम् विचञ्चुरीकमानसं निजासनेन खादयन् स्थिरस्वभाव.निर्भरां सदा प्रसादयन् धियम्। मनीषिवर्ग पोषणं विशेषशुद्धसंविदं प्रदापयन् विलालयेत् स मल्लिकार्जुनश्शिवः। (सदाशिवस्सदासुखी) (खदस्थैर्ये) 10) पोषणम् उमासहाय.मादिमं त्रिलोकतात.वर्णितम् समस्तभूत.जीवनाय जेमनप्रदायकम्। निवात वस्त्र शम्बरादि दानतोविता पिता सदास्मि चेति सन्ततं निरूपयन्त.मीडये।। 11) समापनम् भवामि भावयामि भव्य.मात्मलक्षणं भुवो विभेषणे न कोपि किञ्चिदुन्नमय्य दोर्युगम्। (भेषृ- भये) प्रवर्तते विशीर्यते विलम्बितं ततो जनाः भिया धिया विदा भवेत बोधयन् शिवोवतात्।। 12) प्रसादनम् श्रुतिप्रणीतरुद्रयागमण्डितो हि धूर्जटी- रुतेन रुद्रमन्त्रनामकीर्तनेन सङ्गतिम्। प्रसादये.दजेश्वरो दयाघनो भवश्शिवं हृदीष.दादरा.च्चकास्तु देववन्दित.स्सदा।। 13) फलश्रुतिः सच्चिदानन्द रूपेण विबुभूषन्ति ये जनाः। अधीयते स्तुतिं राम-नामावेद् रुद्रदैवतम्।। --00--