144
03 सा    01 None    02 None    03 काण्ड    03 प्रपा   

                        
                        
Deva Dwadashi Stora देव द्वादशी स्तोत्रम् 1) प्रार्थनम् दयस्व देव देवदेव शंकराभयंकर परेश ते पदे नमांसि रामनामभासुरे मनोलयं तवालये महालये कुरुष्व मे जगत्प्रसिद्ध सिद्धिमष्ट-भूतिमिष्टसाधनाम्। ओं नमश्शिवाय ... ओं नमश्शिवाय - ओं नमश्शिवाय दीक्षितेश्वरा ... 2) तीर्थस्थानम् - अयोध्या – काशी/ श्रीशैलम् महापगा पयस्समूह सिक्त दिव्यगात्रकम् स्वरूप सिद्ध नन्दनार्थ संगृहीत दैवतम्। सुरूप दर्शनोत्क लक्षकोटि कृष्टिमण्डलम् विशाल नेत्र पीत दिव्य मङ्गलात्मदर्शनम्।। ओम् नमश्शिवाय हर ओं नमश्शिवाय (हरे+ ओम्) 3) अर्चनम् समर्चितं नमस्सहस्रमस्तु सुन्दरेश ते पुनःपुनश्च रुद्रयागहोमकर्मणा प्रभो। महाभिषेचनेन संप्रसारितानवद्यता विलासयेदुमापते त्वदीयदृष्टिकारणात्।। 4) प्रलयकर्ता स्रष्टा च महाशरारु भीषणं मृधे मृधे विजित्वरम् महात्यये समस्त जीवि सञ्चय प्रलापकम्। स्वकीय कर्म लेप शेष मार्जनाय जीविनाम् पुनर्विभावयन्तमच्छ सर्जकं विभुं भजे।। 5) नामधेय- वरप्रदानम् मनोभिराम मञ्जुलेष्टनामधेयवन्दितम् मनोविराम भन्दनैक भागधेयमण्डितम्। मनोविकार निर्गति प्रकारकं महावरम् नमोवचोभि.रिष्टसिद्धिदायकं निरीश्वरम्।। 6) त्रिपुरसंहारः पुरत्रयं त्वया क्षणेन भस्मसादकारि हे तनूनपादनीक सोमशल्य विष्णुतेजन। महेषुधिं धनुश्शरं धरन्त.मादिपूरुषम् भवन्तमत्र संभजे पुरत्रयोपसंहृते।। 7) शरत्रयम् - लोकपोषणम् इहान्न-वात-वर्ष रूप भौवनप्ररक्षकं शिलीमुखत्रयं दधान.मात्तलोकपालनम्। समस्तजीवपोषणे सुपेशलं महेश्वरम् निरस्तघोरसङ्कट क्षुधं वितीर्णपोषणम्।। 8) लक्षणम् अकामवर्तनीश्वरं प्रकाम कामवर्षणं प्रदग्धमन्मथं ललाटलोचनेन लाघवात्। अनिष्टहेतुशोकनाश.मिष्टदानसौष्ठवम् विसाययन्त.मन्तहीन-वाञ्छिता.न्यसाध्वसम्। 9) पालनम् विचञ्चुरीकमानसं निजासनेन खादयन् स्थिरस्वभाव.निर्भरां सदा प्रसादयन् धियम्। मनीषिवर्ग पोषणं विशेषशुद्धसंविदं प्रदापयन् विलालयेत् स मल्लिकार्जुनश्शिवः। (सदाशिवस्सदासुखी) (खदस्थैर्ये) 10) पोषणम् उमासहाय.मादिमं त्रिलोकतात.वर्णितम् समस्तभूत.जीवनाय जेमनप्रदायकम्। निवात वस्त्र शम्बरादि दानतोविता पिता सदास्मि चेति सन्ततं निरूपयन्त.मीडये।। 11) समापनम् भवामि भावयामि भव्य.मात्मलक्षणं भुवो विभेषणे न कोपि किञ्चिदुन्नमय्य दोर्युगम्। (भेषृ- भये) प्रवर्तते विशीर्यते विलम्बितं ततो जनाः भिया धिया विदा भवेत बोधयन् शिवोवतात्।। 12) प्रसादनम् श्रुतिप्रणीतरुद्रयागमण्डितो हि धूर्जटी- रुतेन रुद्रमन्त्रनामकीर्तनेन सङ्गतिम्। प्रसादये.दजेश्वरो दयाघनो भवश्शिवं हृदीष.दादरा.च्चकास्तु देववन्दित.स्सदा।। 13) फलश्रुतिः सच्चिदानन्द रूपेण विबुभूषन्ति ये जनाः। अधीयते स्तुतिं राम-नामावेद् रुद्रदैवतम्।। --00--