Already Registered? Login
Datta 108 दत्तात्रेय शतनामानि 108 संख्य दत्त शतनामावळिः 1 द्रां दत्ताय नमः 2 श्री देवदत्ताय नमः 3 श्री ब्रह्मदत्ताय नमः 4 श्री विष्णुदत्ताय नमः 5 श्री शिवदत्ताय नमः 6 श्री अत्रिदत्ताय नमः 7 श्री आत्रेयाय नमः 8 श्री अत्रिवरदाय नमः 9 श्री अनसूयाय नमः 10 श्री अनसूयासूनवे नमः 11 श्री अवधूताय नमः 12 श्री धर्माय नमः 13 श्री धर्मपतये नमः 14 श्री धर्मपरायणाय नमः 15 श्री सिद्धाय नमः 16 श्री सिद्धिपतये नमः 17 श्री सिद्धिसेविताय नमः 18 श्री गुरवे नमः 19 श्री गुरुगम्याय नमः 20 श्री गुरो.र्गुरुतराय नमः 21 श्री गरिष्ठाय नमः 22 श्री वरिष्ठाय नमः 23 श्री महिष्ठाय नमः 24 श्री महात्मने नमः 25 श्री योगाय नमः 26 श्री योगगम्याय नमः 27 श्री योगादेशकराय नमः 28 श्री योगपतये नमः 29 श्री योगीशाय नमः 30 श्री योगाधीशाय नमः 31 श्री योगपरायणाय नमः 32 श्री योगिध्येयांघ्रि.पंकजाय नमः 33 श्री दिगम्बराय नमः 34 श्री दिव्याम्बराय नमः 35 श्री पीताम्बराय नमः 36 श्री श्वेताम्बराय नमः 37 श्री चित्राम्बराय नमः 38 श्री बालाय नमः 39 श्री बालवीर्याय नमः 40 श्री कुमाराय नमः 41 श्री किशोराय नमः 42 श्री कन्दर्पमोहनाय नमः 43 श्री अर्धाङ्गालिङ्गितांगाय नमः 44 श्री सुरागाय नमः 45 श्री विरागिणे नमः 46 श्री वीतरागाय नमः 47 श्री अमृतवर्षिणे नमः 48 श्री उग्राय नमः 49 श्री अनुग्ररूपाय नमः 50 श्री स्थविराय नमः 51 श्री स्थवीयसे नमः 52 श्री शान्ताय नमः 53 श्री अघोराय नमः 54 श्री मूढाय नमः 55 श्री ऊर्ध्वरेतसे नमः 56 श्री एकवक्त्राय नमः 57 श्री अनेकवक्त्राय नमः 58 श्री द्विनेत्राय नमः 59 श्री त्रिनेत्राय नमः 60 श्री द्विभुजाय नमः 61 श्री षड्भुजाय नमः 62 श्री अक्षमालिने नमः 63 श्री कमण्डलु.धारिणे नमः 64 श्री शूलिने नमः 65 श्री डमरुधारिणे नमः 66 श्री शङ्खिने नमः 67 श्री गदिने नमः 68 श्री मुनये नमः 69 श्री मौनिने नमः 70 श्री विरूपाय नमः 71 श्री स्वरूपाय नमः 72 श्री सहस्रशिरसे नमः 73 श्री सहस्राक्षाय नमः 74 श्री सहस्रबाहवे नमः 75 श्री सहस्रायुधाय नमः 76 श्री सहस्रपादाय नमः 77 श्री पद्महस्ताय नमः 78 श्री पद्मपादाय नमः 79 श्री पद्मनाभाय नमः 80 श्री सहस्रपद्मार्चिताय नमः 81 श्री पद्ममालिने नमः 82 श्री पद्मगर्भरुहाय नमः 83 श्री पद्मकिञ्जल्क.वर्चसे नमः 84 श्री ज्ञानिने नमः 85 श्री ज्ञानगम्याय नमः 86 श्री ज्ञानविज्ञान.मूर्तये नमः 87 श्री ध्यानिने नमः 88 श्री ध्याननिष्ठाय नमः 89 श्री ध्यानस्तिमितमूर्तये नमः 90 श्री धूळिधूसरिताङ्गाय नमः 91 श्री चंदनालिप्तमूर्तये नमः 92 श्री भस्मोद्धूळित.देहाय नमः 93 श्री दिव्यगन्धविलेपिने नमः 94 श्री प्रसन्नाय नमः 95 श्री प्रमुक्ताय नमः 96 श्री प्रकृष्टार्थाय नमः 97 श्रीअष्टैश्वर्य.प्रदानाय नमः 98 श्री वरदाय नमः 99 श्री वरीयसे नमः 100 श्री ब्रह्मणे नमः 101 श्री ब्रह्मरूपाय नमः 102 श्री विष्णवे नमः 103 श्री विश्वरूपिणे नमः 104 श्री शङ्कराय नमः 105 श्री आत्मने नमः 106 श्री अन्तरात्मने नमः 107 श्री परमात्मने नमः 108 श्री दत्तात्रेय परब्रह्मणे नमो नमः इति श्रीदत्तात्रेय अष्टोत्तर शतनामावलिः ---- दत्तात्रेय शतनाम स्तोत्रम् 108 2.01 दत्ताय देवदत्ताय ब्रह्मदत्ताय ते नमः। 3 2.02 नमस्ते विष्णुदत्ताय शिवदत्ताय ते नमः।। 2 2.03 नमो नमोत्रिदत्ताय चात्रेयाय नमो नमः। 2 2.04 नमोत्रिवरदायास्तु चानसूयाय ते नमः।। 2 2.05 अनसूयासूनवेस्तु चावधूताय ते नमः। 2 2.06 धर्माय धर्मपतये धर्मपरायणाय च।। 3 2.07 सिद्धाय सिद्धिपतये सिद्धिभिस्सेवितायच। 3 2.08 गुरवे गुरुगम्याय गुरोर्गुरुतराय च।। 3 2.09 गरिष्ठाय वरिष्ठाय महिष्ठाय महात्मने। 4 2.10 योगाय योगगम्याय योगादेशकराय च।। 3 2.11 नमस्ते योगपतये योगीशाय नमो नमः। 2 2.12 योगाधीशाय नित्यं ते योगपरायणाय च।। 2 2.13 नमस्ते योगिध्येयाङ्घ्रि - पङ्कजाय नमो नमः। 1 2.14 दिगम्बराय नित्यन्ते नमो दिव्याम्बराय च। 2 2.15 नमः पीताम्बरायास्तु नमश्श्वेताम्बराय च।। 2 2.16 चित्राम्बराय बालाय बालवीर्याय ते नमः। 3 2.17 कुमाराय किशोराय कन्दर्पमोहनाय च।। 3 2.18 अर्धाङ्गालिङ्गितांगाय सुरागाय विरागिणे। 3 2.19 वीतरागाय चामृत- वर्षिणे च नमो नमः।। 2 2.20 उग्रायानुग्ररूपाय स्थविराय स्थवीयसे । 4 2.21 शान्ताय ते स्त्वघोराय मूढायास्तूर्ध्वरेतसे।। 4 2.22 एकवक्त्राय चानेक - वक्त्रायापि नमो नमः। 2 2.23 द्विनेत्राय त्रिनेत्राय द्विभुजाय नमो नमः।। 3 2.24 नमो नमष्षड्भुजाय नमस्ते चाक्षमालिने। 2 2.25 कमण्डलुधारिणे च शूलिने डमरुधारिणे ।। 3 2.26 शङ्खिने गदिने तुभ्यं मुनये च नमो नमः। 3 2.27 मौनिने च विरूपाय स्वरूपाय च ते नमः।। 3 2.28 सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः। 2 2.29 सहस्रबाहवे ते सह - स्रायुधाय नमो नमः।। 2 2.30 नम स्सहस्रपादाय पद्महस्ताय ते नमः। 2 2.31 नमस्ते पद्मपादाय पद्मनाभाय ते नमः।। 2 2.32 सहस्रप.द्मार्चिताय नमस्ते पद्ममालिने। 2 2.33 पद्मगर्भरुहायास्तु पद्मकिञ्जल्कवर्चसे।। 2 2.34 ज्ञानिने ज्ञानगम्याय ज्ञानविज्ञानमूर्तये। 3 2.35 ध्यानिने ध्याननिष्ठाय ध्यानस्तिमितमूर्तये।। 3 2.36 धूळिधूसरिताङ्गाय चंदनालिप्तमूर्तये। 2 2.37 भस्मोद्धूळितदेहाय दिव्यगन्धविलेपिने।। 2 2.38 प्रसन्नाय प्रमुक्ताय प्रकृष्टार्थाय ते नमः। 3 2.39 अष्टैश्वर्यप्रदानाय वरदाय वरीयसे।। 3 2.40 ब्रह्मणे ब्रह्मरूपाय विष्णवे विश्वरूपिणे । 4 2.41 शङ्करायात्मने चान्त- रात्मने परमात्मने।। 4 2.42 दत्तात्रेय परब्रह्म मूर्तये ते नमो नमः 1 2.43 दत्त देवस्य पूजाया मेव मष्टोत्तरं शतम्। 2.44 नामानि प्रपठेत् तेन प्रसीदति गुरूत्तमः।। ----- दत्तात्रेय शतनाम स्तोत्रम् 108 2.01 दत्ताय देवदत्ताय ब्रह्मदत्ताय ते नमः। 3 2.02 नमस्ते विष्णुदत्ताय शिवदत्ताय ते नमः।। 2 2.03 नमो नमोत्रिदत्ताय चात्रेयाय नमो नमः। 2 2.04 नमोत्रिवरदायास्तु चानसूयाय ते नमः।। 2 2.05 अनसूयासूनवेस्तु चावधूताय ते नमः। 2 2.06 धर्माय धर्मपतये धर्मपरायणाय च।। 3 2.07 सिद्धाय सिद्धिपतये सिद्धिभिस्सेवितायच। 3 2.08 गुरवे गुरुगम्याय गुरोर्गुरुतराय च।। 3 2.09 गरिष्ठाय वरिष्ठाय महिष्ठाय महात्मने। 4 2.10 योगाय योगगम्याय योगादेशकराय च।। 3 2.11 नमस्ते योगपतये योगीशाय नमो नमः। 2 2.12 योगाधीशाय नित्यं ते योगपरायणाय च।। 2 2.13 नमस्ते योगिध्येयाङ्घ्रि - पङ्कजाय नमो नमः। 1 2.14 दिगम्बराय नित्यन्ते नमो दिव्याम्बराय च। 2 2.15 नमः पीताम्बरायास्तु नमश्श्वेताम्बराय च।। 2 2.16 चित्राम्बराय बालाय बालवीर्याय ते नमः। 3 2.17 कुमाराय किशोराय कन्दर्पमोहनाय च।। 3 2.18 अर्धाङ्गालिङ्गितांगाय सुरागाय विरागिणे। 3 2.19 वीतरागाय चामृत- वर्षिणे च नमो नमः।। 2 2.20 उग्रायानुग्ररूपाय स्थविराय स्थवीयसे । 4 2.21 शान्ताय ते स्त्वघोराय मूढायास्तूर्ध्वरेतसे।। 4 2.22 एकवक्त्राय चानेक - वक्त्रायापि नमो नमः। 2 2.23 द्विनेत्राय त्रिनेत्राय द्विभुजाय नमो नमः।। 3 2.24 नमो नमष्षड्भुजाय नमस्ते चाक्षमालिने। 2 2.25 कमण्डलुधारिणे च शूलिने डमरुधारिणे ।। 3 2.26 शङ्खिने गदिने तुभ्यं मुनये च नमो नमः। 3 2.27 मौनिने च विरूपाय स्वरूपाय च ते नमः।। 3 2.28 सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः। 2 2.29 सहस्रबाहवे ते सह - स्रायुधाय नमो नमः।। 2 2.30 नम स्सहस्रपादाय पद्महस्ताय ते नमः। 2 2.31 नमस्ते पद्मपादाय पद्मनाभाय ते नमः।। 2 2.32 सहस्रप.द्मार्चिताय नमस्ते पद्ममालिने। 2 2.33 पद्मगर्भरुहायास्तु पद्मकिञ्जल्कवर्चसे।। 2 2.34 ज्ञानिने ज्ञानगम्याय ज्ञानविज्ञानमूर्तये। 3 2.35 ध्यानिने ध्याननिष्ठाय ध्यानस्तिमितमूर्तये।। 3 2.36 धूळिधूसरिताङ्गाय चंदनालिप्तमूर्तये। 2 2.37 भस्मोद्धूळितदेहाय दिव्यगन्धविलेपिने।। 2 2.38 प्रसन्नाय प्रमुक्ताय प्रकृष्टार्थाय ते नमः। 3 2.39 अष्टैश्वर्यप्रदानाय वरदाय वरीयसे।। 3 2.40 ब्रह्मणे ब्रह्मरूपाय विष्णवे विश्वरूपिणे । 4 2.41 शङ्करायात्मने चान्त- रात्मने परमात्मने।। 4 2.42 दत्तात्रेय परब्रह्म मूर्तये ते नमो नमः 1 2.43 दत्त देवस्य पूजाया मेव मष्टोत्तरं शतम्। 2.44 नामानि प्रपठेत् तेन प्रसीदति गुरूत्तमः।। ==00==