138

                        
                        
38. महासौरम् (ऋ सं 1 – 4 – 7) उदुत्य ञ्जातवेदस मिति त्रयोदशर्चस्य सूक्तस्य, काण्व पुत्रः प्रस्कण्व ऋषिः, सूर्यो देवता, उद्वयन्तमसस्परीति चतस्रोनुष्टुभः, उद्यन्नद्येत्ययं तृचो रोगघ्नः, उपनिषदन्त्यार्धर्चो द्विषघ्नः. ॐ उदु त्य ञ्जातवेदस न्देवँ वहन्ति केतवः। दृशे विश्वाय सूर्यम्।। ॐ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः। सूराय विश्वचक्षसे।। ॐ अदृश्र मस्य केतवो वि रश्मयो जनाँ अनु। भ्राजन्तो अग्नयो यथा।। ॐ तरणि र्विश्वदर्शतो ज्योतिष्कृ दसि सूर्य। विश्वमा भासि रोचनम्।। ॐ प्रत्य ङ्देवानाँ विश प्रत्य ङ्ङुदेषि मानुषान्। प्रत्य ङ्विश्वं स्वर्दृशे।। ॐ येना पावक चक्षसा भुरण्यन्त ञ्जनाँ अनु। त्वँ वरुण पश्यसि।। ॐ वि द्या मेषि रज स्पृथ्वहा मिमानो अक्तुभिः। पश्य ञ्जन्मानि सूर्य।। ॐ सप्त त्वा हरितो रथे वहन्ति देव सूर्य। शोचिष्केशँ विचक्षण।। ॐ अयुक्त सप्त शुन्ध्युव स्सूरो रथस्य नप्त्यः। ताभि र्याति स्वयुक्तिभिः।। ॐ उद्वय न्तमस स्परि ज्योति ष्पश्यन्त उत्तरम्। देव न्देवत्रा सूर्य मगन्म ज्योति रुत्तमम्।। ॐ उद्य न्नद्य मित्रमह आरोह न्नुत्तरा न्दिवम्। हृद्रोगं मम सूर्य हरिमाणञ्च नाशय।। ॐ शुकेषु मे हरिमाणं रोपणाकासु दध्मसि। अथो हारिद्रवेषु मे हरिमाण न्नि दध्मसि।। ॐ उदगा दय मादित्यो विश्वेन सहसा सह। द्विषन्तं मह्यं रन्धय न्मो अह न्द्विषते रधम्।। (ऋ सं 1 – 8 – 7) चित्र न्देवाना मिति षळर्चस्य सूक्तस्य, आङ्गिरस पुत्रः कुत्स ऋषिः, सूर्यो देवता, त्रिष्टुप्छन्दः।। ॐ चित्र न्देवाना मुदगा दनीक ञ्चक्षु र्मित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगत स्तस्थुष श्च।। ॐ सूर्यो देवी मुषसं रोचमानां मर्यो न योषा मभ्येति पश्चात्। यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम्।। ॐ भद्रा अश्वा हरित स्सूर्यस्य चित्रा एतग्वा अनुमाद्यासः। नमस्यन्तो दिव आ पृष्ठ मस्थु परि द्यावापृथिवी यन्ति सद्यः। ॐ तत्सूर्यस्य देवत्व न्तन्महित्वं मध्या कर्तो र्विततं स ञ्जभार। यदे दयुक्त हरित स्सधस्था दाद्रात्री वास स्तनुते सिमस्मै।। ॐ तन्मित्रस्य वरुण स्याभिचक्षे सूर्यो रूप ङ्कृणुते द्यो रुपस्थे। अनन्त मन्य द्रुश दस्य पाज कृष्ण मन्य द्धरित स्सं भरन्ति।। ॐ अद्या देवा उदिता सूर्यस्य निरंहस पिपृता निरवद्यात्। तन्नो मित्रो वरुणो मामहन्ता मदिति स्सिन्धु पृथिवी उत द्यौः।। (ऋ सं 2 – 3 – 22 – 6) इन्द्रं मित्रमिति द्वयो र्मन्त्रयोः, औचथ्यपुत्रा दीर्घतमा ऋषयः, सूर्यो देवता, जगती छन्दः।। ॐ इन्द्रं मित्रँ वरुण मग्नि माहु रथो दिव्य स्स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वद न्त्यग्निँ यमं मातरिश्वान माहुः।। ॐ कृष्ण न्नियानं हरय स्सुपर्णा अपो वसाना दिव मुत्पतन्ति। त आववृत्र 2 न्त्सदना दृत स्यादि द्घृतेन पृथिवी व्युद्यते।। (ऋ सं 3 – 7 – 14 – 5) हंस श्शुचिष दित्यस्य मन्त्रस्य, गौतम पुत्रो वामदेव ऋषिः, सूर्यो देवता, जगती छन्दः।। ॐ हंस श्शुचिष द्वसु रन्तरिक्षस द्धोता वेदिष दतिथि र्दुरोणसत्। नृष द्वरस दृतस द्व्योमस दब्जा गोजा ऋतजा अद्रिजा ऋतम्।। (ऋ सं 4 – 2 – 11 – 5) यत्त्वा सूर्येत्येकस्या ऋचः, भूमि पुत्रोत्रिर् ऋषिः, सूर्यो देवता, अनुष्टुप्छन्दः।। ॐ यत्त्वा सूर्य स्वर्भानु स्तमसा विध्य दासुरः। अक्षेत्रवि द्यथा मुग्धो भुवना न्यदीधयुः।। (ऋ सं 5 – 5 – 1 – 1) यदद्येत्येकस्य, उत्सूर्य इति त्रयाणां, उद्वेतीति पञ्च मन्त्राणां मैत्रावरुणि पुत्रो वसिष्ठ ऋषिः, सूर्यो देवता, त्रिष्टुप्छन्दः। ॐ यदद्य सूर्य ब्रवोनागा उद्य न्मित्राय वरुणाय सत्यम्। वय न्देवत्रादिते स्याम तव प्रियासो अर्यम न्गृणन्तः।। (ऋ सं 5 – 5 – 4) ॐ उत्सूर्यो बृहदर्चीं ष्यश्रे त्पुरु विश्वा जनिम मानुषाणाम्। समो दिवा ददृशे रोचमान क्रत्वा कृत स्सुकृत कर्तृभि र्भूत्।। ॐ स सूर्य प्रति पुरो न उद्गा एभि स्स्तोमेभि रेतशेभि रेवैः। प्र नो मित्राय वरुणाय वोचोनागसो अर्यम्णे अग्नये च।। ॐ वि न स्सहस्रं शुरुधो रद न्त्वृतावानो वरुणो मित्रो अग्निः। यच्छन्तु चन्द्रा उपम न्नो अर्क मा न कामं पूपुरन्तु स्तवानाः।। (ऋ सं 5 – 5 – 5) ॐ उद्वेति सुभगो विश्वचक्षा स्साधारण स्सूर्यो मानुषाणाम्। चक्षु र्मित्रस्य वरुणस्य देव श्चर्मेव य स्समविव्य क्तमांसि।। ॐ उद्वेति प्रसवीता जनानां महा न्केतु रर्णव स्सूर्यस्य। समान ञ्चक्रं पर्याविवृत्स न्यदेतशो वहति धूर्षु युक्तः।। ॐ विभ्राजमान उषसा मुपस्था द्रेभै रुदे त्यनुमद्यमानः। एष मे देव स्सविता चच्छन्द य स्समान न्न प्रमिनाति धाम।। ॐ दिवो रुक्म उरुचक्षा उदेति दूरे-अर्थ स्तरणि र्भ्राजमानः। नून ञ्जना स्सूर्येण प्रसूता अय न्नर्थानि कृणव न्नपांसि।। ॐ यत्रा चक्रु रमृता गातु मस्मै श्येनो न दीय न्नन्वेति पाथः। प्रति वां सूर उदिते विधेम नमोभि र्मित्रावरुणोत हव्यैः।। (ऋ सं 5 – 5 – 10 – 4) उदु त्यद्दर्शत मिति त्रयाणां मन्त्राणां, मैत्रावरुणि पुत्रो वसिष्ठ ऋषिः, सूर्यो देवता, आद्या बृहती, द्वितीयाया स्सतोबृहती, तृतीयायाः पुरउष्णि क्छन्दांसि।। ॐ उदु त्यद्दर्शतँ वपु र्दिव एति प्रतिह्वरे। यदी माशु र्वहति देव एतशो विश्वस्मै चक्षसे अरम्।। ॐ शीर्ष्ण श्शीर्ष्णो जगत स्तस्थुष स्पतिं समया विश्वमा रजः। सप्त स्वसार स्सुविताय सूर्यँ वहन्ति हरितो रथे।। ॐ तच्चक्षु र्देवहितं शुक्र मुच्चरत्। पश्येम शरद श्शत ञ्जीवेम शरद श्शतम्।। (ऋ सं 6 – 7 – 8) बण्महानिति द्वयो र्मन्त्रयोः, भार्गवपुत्रो जमदग्निर् ऋषिः, सूर्यो देवता, प्रगाथ श्छन्दः। ॐ बण्महाँ असि सूर्य बळादित्य महाँ असि। मह स्ते सतो महिमा पनस्यतेद्धा देव महाँ असि।। ॐ बट्सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि। मह्ना देवाना मसुर्य पुरोहितो विभु ज्योति रदाभ्यम्।। (ऋ सं 7 – 8 –12) नमो मित्रस्येति द्वादशर्चस्य सूक्तस्य, सूर्यपुत्रोभितपा ऋषयः, सूर्यो देवता, जगती छन्दः, दशमी त्रिष्टुप्. ॐ नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत। दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत।। ॐ सा मा सत्योक्ति परि पातु विश्वतो द्यावा च यत्र ततन न्नहानि च। विश्व मन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः।। ॐ न ते अदेव प्रदिवो नि वासते यदेतशेभि पतरै रथर्यसि। प्राचीन मन्य दनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य।। ॐ येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्व मुदियर्षि भानुना। तेनास्म द्विश्वा मनिरा मनाहुति मपामीवा मप दुष्ष्वप्न्यं सुव।। ॐ विश्वस्य हि प्रेषितो रक्षसि व्रत महेळय न्नुच्चरसि स्वधा अनु। यदद्य त्वा सूर्योपब्रवामहै तन्नो देवा अनु मंसीरत क्रतुम्।। ॐ तन्नो द्यावापृथिवी तन्न आप इन्द्र श्शृण्वन्तु मरुतो हवँ वचः। मा शूने भूम सूर्यस्य सन्दृशि भद्र ञ्जीवन्तो जरणा मशीमहि।। ॐ विश्वाहा त्वा सुमनस स्सुचक्षस प्रजावन्तो अनमीवा अनागसः। उद्यन्त न्त्वा मित्रमहो दिवेदिवे ज्योग्जीवा प्रति पश्येम सूर्य।। ॐ महि ज्योति र्बिभ्रत न्त्वा विचक्षण भास्वन्त ञ्चक्षुषेचक्षुषे मयः। आरोहन्तं बृहत पाजसस्परि वय ञ्जीवा प्रति पश्येम सूर्य।। ॐ यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः। अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसा वस्यसोदिहि।। ॐ शन्नो भव चक्षसा श न्नो अह्ना शं भानुना शं हिमा श ङ्घृणेन। यथा शमध्व ञ्छमस द्दुरोणे तत्सूर्य द्रविण न्धेहि चित्रम्।। ॐ अस्माक न्देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे। अद त्पिब दूर्जयमान माशित न्तदस्मे शँयो ररपो दधातन।। ॐ यद्वो देवा श्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम्। अरावा यो नो अभि दुच्छुनायते तस्मि न्तदेनो वसवो नि धेतन।। (ऋ सं 8 – 8 – 16) सूर्यो न इति पञ्चर्चस्य सूक्तस्य, सूर्यपुत्र श्चक्षुर् ऋषिः, सूर्यो देवता, गायत्री छन्दः, द्वितीया स्वराट्. ॐ सूर्यो नो दिव स्पातु वातो अन्तरिक्षात्। अग्नि र्न पार्थिवेभ्यः।। ॐ जोषा सवित र्यस्य ते हर श्शतं सवाँ अर्हति। पाहि नो दिद्युत पतन्त्याः।। ॐ चक्षु र्नो देव स्सविता चक्षु र्न उत पर्वतः। चक्षु र्धाता दधातु नः।। ॐ चक्षु र्नो धेहि चक्षुषे चक्षु र्विख्यै तनूभ्यः। सञ्चेदँ वि च पश्येम।। ॐ सुसन्दृश न्त्वा वयं प्रति पश्येम सूर्य। वि पश्येम नृचक्षसः।। (ऋ सं 8 – 8 – 28) विभ्राड्बृहदिति चतुर् ऋचस्य सूक्तस्य, सूर्यपुत्रो विभ्राडृषिः, जगती छन्दः, अन्त्याः प्रस्तारपङ्क्तिः। ॐ विभ्रा ड्बृह त्पिबतु सोम्यं मध्वायु र्दध द्यज्ञपता वविह्रुतम्। वातजूतो यो अभिरक्षति त्मना प्रजा पुपोष पुरुधा वि राजति।। ॐ विभ्रा ड्बृह त्सुभृतँ वाजसातम न्धर्म न्दिवो धरुणे सत्य मर्पितम्। अमित्रहा वृत्रहा दस्युहन्तम ञ्ज्योति र्जज्ञे असुरहा सपत्नहा।। ॐ इदं श्रेष्ठ ञ्ज्योतिषा ञ्ज्योति रुत्तमँ विश्वजि द्धनजि दुच्यते बृहत्। विश्वभ्रा ड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम्।। ॐ विभ्राज ञ्ज्योतिषा स्व1(अ)रगच्छो रोचन न्दिवः। येनेमा विश्वा भुवना न्याभृता विश्वकर्मणा विश्वदेव्यावता।। (ऋ सं 8 – 8 – 47) आयङ्गौरिति त्र्यृचस्य सूक्तस्य, सार्पराज्ञि ऋषिः, सूर्यो देवता, गायत्री छन्दः। ॐ आयङ्गौ पृश्नि रक्रमी दसद न्मातरं पुरः। पितरञ्च प्रयन्त्स्वः। ॐ अन्त श्चरति रोचनास्य प्राणा दपानती। व्यख्य न्महिषो दिवम्।। ॐ त्रिंश द्धाम वि राजति वाक्पतङ्गाय धीयते। प्रति वस्तो रह द्युभिः।। (ऋ सं 8 – 8 – 48) ऋतञ्च सत्यञ्चेति त्र्यृचस्य सूक्तस्य, मधुच्छन्दसो घमर्षण ऋषिः, भाववृत्तो देवता, अनुष्टुप्छन्दः। ॐ ऋत ञ्च सत्य ञ्चाभीद्धा त्तपसोध्यजायत। ततो रात्र्यजायत तत स्समुद्रो अर्णवः।। ॐ समुद्रा दर्णवा दधि सँवत्सरो अजायत। अहोरात्राणि विदध द्विश्वस्य मिषतो वशी। ॐ सूर्याचन्द्रमसौ धाता यथा पूर्व मकल्पयत्। दिवञ्च पृथिवी ञ्चान्तरिक्ष मथो स्वः।। (ऋ सं 7 – 8 – 11 – 4) सविता पश्चाता दित्यस्य मन्त्रस्य, लुशो धानाक ऋषिः, सविता देवता, त्रिष्टुप्छन्दः। ॐ सविता पश्चाता त्सविता पुरस्ता त्सवितोत्तरात्ता त्सविता धरात्तात्। सविता न स्सुवतु सर्वताति सविता नो रासता न्दीर्घ मायुः।।