133
02 य    01 None    02 None    04 काण्ड    04 प्रपा   

                        
                        
देव्यपराध क्षमापण स्तोत्रम् Devi Aparadha Kshamapana Stotram ॐ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा:। न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥ --- विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्। तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥2॥ -- पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला: परं तेषां मध्ये विरलतरलोऽहं तव सुत:। मदीयोऽयं त्याग: समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥3॥ -- जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया। तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥4॥ -- परित्यक्ता देवा विविधविधि.सेवाऽऽकुलतया मया पञ्चाशीतेरधिक.मपनीते तु वयसि। इदानीं चेन्मातस्तव यदि कृपा नापि भविता निरालम्बो लम्बोदरजननि कं यामि शरणम्॥5॥ -- श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातङ्को रङ्को विहरति चिरं कोटिकनकै:। तवाऽपर्णे कर्णे विशति मनुवर्णे फलमिदं जन: को जानीते जननि जपनीयं जपविधौ॥6॥ -- चिताभस्माऽऽलेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति:। कपाली भूतेशो भजति जगदीशैकपदवीं भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥7॥ -- न मोक्षस्याऽऽकाङ्क्षा भवविभववाञ्छाऽपि च न मे न विज्ञानाऽपेक्षा शशिमुखि सुखेच्छाऽपि न पुन:। अतस्त्वां संयाचे जननि जननं यातु मम वै मृडानी रुद्राणी शिव शिव भवानीति जपत:॥8॥ --- नाऽऽराधिताऽसि विधिना विविधोपचारै: किं रूक्षचिन्तनपरैर्न कृतं वचोभि:। श्यामे त्वमेव यदि किञ्चन मय्यनाथे धत्से कृपामुचितमम्ब परं तवैव॥9॥ -- आपत्सु मग्न.स्स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवे शिवे। नैतच्छठत्वं मम भावयेथा: क्षुधातृषाऽऽर्ता जननीं स्मरन्ति॥10॥ -- जगदम्ब विचित्रमत्र किं परिपूर्णा करुणाऽस्ति चेन्मयि। अपराधपरम्परा.परं न हि माता समुपेक्षते सुतम्॥11॥ -- मत्सम: पातकी नास्ति पापघ्नी त्वत्समा न हि। एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥12॥ ==00==