Already Registered? Login
श्रीपादवल्लभ तारावली स्तोत्रम् श्रीपादवल्लभ अनघादत्त क्षेत्रम् – पीठापुरम् --- 1. श्रीदत्तो भक्त.रक्षार्थ-मवतीर्णो भुवि स्वयम्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 2. एलातीरे कुक्कुटेश-पुरुहूताम्बिकान्तिके। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 3. कुन्तीमाधव सुक्षेत्रे गयपादोप.संस्थिते। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 4. पितरौ सुमती राज–शर्मा यत्रासतुः पुरे। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 5. पितृ.श्राद्धाय पाको यत्- सदने ववृते पुरा। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 6. अवतार.वरं दातुं भिक्षु.र्दत्तो यदागमत्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 7. भिक्षां दत्त्वा पुन.श्श्राद्धं संपन्नं यत्पिताकरोत्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 8. श्रीलक्ष्मणैव संजातो- दत्तो हि शिशुचन्द्रमाः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 9. अन्वर्थनाम चक्राते पितरौ यस्य पुण्यदम्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 10. गर्भाष्टमे चोपनीतो जगृहे परमं मनुम्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 11. लोकसंग्रह.कामेन य उवास गुरोः कुले। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 12. विद्यानां प्रत्यभिज्ञानं सकलं षोडशेभवत्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 13. स्त्रीषु मातृत्वभावेन विरागित्व.मुवाच यः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 14. प्रव्रजिष्यन् सोदराभ्यां वैदुष्यं सांगतां ददौ। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 15. शुभां तपस्यां चक्रे यो बदरीवन.संगतः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 16. अतप्यत महाक्षेत्रे गोकर्णे शिवसन्निधौ। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 17. अकार्षीत् सर्वरक्षार्थं श्रीगिरौ च महत्तपः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 18. जहार स्वीयभक्तानां व्यसनं महिमान्वितः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 19. सेवके रजके भावि-जनौ राजत्व.मादधौ। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 20. चौरादीनां भया.न्नित्य-मवति स्म समाश्रितान्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 21. मरिष्यन्तौ मातृपुत्रौ य आवी.द्वरदानतः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 22. शनिप्रदोषपूजाभि-स्सर्वदोषा.नहारयत्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 23. कृष्णानद्यां द्वीपमध्ये- संस्थितो भक्तरक्षकः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 24. अनिर्विण्ण.स्सदानिष्ठः कुरुपुर्यां जहौ तनुम्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 25. संपूर्णे भारते वर्षे- दत्तबोधो महामहाः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 26. पीठिकापुर.मास्थाय तनुते भक्त रक्षणम्। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 27. अनघत्वप्रपञ्चार्थ मनघां शक्ति.माददे। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। 28. सच्चिदानन्दरूपेण महिमानं जगाद यः। पीठिकापुरभासो मां पातु श्रीपादवल्लभः।। फलश्रुतिः - श्रीपादवल्लभस्येदं दत्तरूपस्य सद्गुरोः। आख्यानं शुभ.मायुष्यं वित्तं ज्ञानं ददातु नः।।